Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.322

ye cāpy āryamahāpaṃcajñānikasamyaksamādhiprāptāḥ balasaṃpannāś ca indriyasaṃpannāś ca ṛddhisaṃpannāś ca ye cāpi pauriye vācāye samanvāgatā vispaṣṭāye anelakāye arthasya vijñāpanīye samanvāgatāḥ praśnavyākaraṇena sampannā ye pratibalāḥ pareṣāṃ vaiśāradye pi cchedaṃ vikartuṃ pratibalāḥ pareṣāṃ ahiteṣiṇāṃ saha dharmeṇa nigrahetuṃ ye pratibalā pareṣāṃ sukhānupradānaṃ pradātuṃ evaṃrūpāḥ āryadharmacakraṃ pravartenti / ye te satvāḥ sarvabuddhadharmehi samanvāgatā bhavanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti // ahaṃ khalu punaḥ sarvabuddhadharmehi samanvāgato arahāmy ahaṃ dharmacakraṃ pravartayituṃ //
___atha khalu bhagavāṃ imam evarūpam ātmano guṇasamādānaṃ viditvā etad abhūṣi // yaṃ nūnāham āryam anuttaraṃ dharmacakraṃ pravartayeyaṃ / ko nu khalu me pratibalo prathamaṃ dharmaṃ deśitaṃ ājānituṃ na ca me vihiṃsaye yam idaṃ dharmadeśanāye // atha khalu bhagavato etad abhūṣi // udrako rāmaputro śuddho alparajo aparokṣajātīyo so ca dūragato atikrāntagato naivasaṃjñānāsaṃjñāyatanasahavratāye dharmaṃ deśayati / adya saptāhaṃ kālagato udrako rāmaputro mahāhānirudrako rāmaputro // katamo pi khalv anyo pi satvo śuddho alparajo aparokṣajātīyo yo me pratibalo prathamaṃ dharmaṃ deśitam ājānituṃ na ca me viheṭheyā yam idaṃ dharmaśravaṇāya // ārāḍo kālāmo śuddho alparajo alparajaskajātīyo yo me pratibalo prathamaṃ deśitam ājānituṃ na ca me viheṭhaye yam idaṃ dharmaśravaṇāya / mahāhānirārāḍasya adya try-ahaṃ kālagato ārāḍo kālāmo // katamo punar anyo pi satvo śuddho alparajaskajātīyo yo me pratibalo prathamaṃ dharmaṃ deśitam ājānituṃ na ca me viheṭhaye yam idaṃ dharmaśravaṇāya // atha khalu bhagavato etad abhūṣi // paṃcakā bhadravargiyā śuddhā alparajā alparajaskajātīyās

Like what you read? Consider supporting this website: