Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.321

samyakprajānanti te eva dharmacakraṃ pravartenti / ye nānādhimuktikā ca loke anekādhimuktikā ca loke yathābhūtaṃ samyakprajñayā prajānanti te eva dharmacakraṃ pravartenti / ye te satvāḥ sarveṣāṃ karmaṇāṃ karmasamādānānāṃ atītānāgatānāṃ pratyutpannānāṃ kṛtānām upacitānām avipakvānāṃ vipākapratyupasthitānāṃ āyativipākavaimātratāṃ yathābhūtaṃ samyakprajānanti te eva dharmacakraṃ pravartenti / ye te sarveṣāṃ dhyānasamādhivimokṣasamāpattīnāṃ ca sakleśavyavadānaṃ yathābhūtaṃ saṃprajānanti ye divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ paśyanti cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatāṃ hīnāṃ praṇītāṃ yathākarmopagāṃ satvāṃ saṃprajānanti evaṃrūpāḥ satvā āryadharmacakraṃ pravartenti / ye anekavidhaṃ pūrvanivāsaṃ samanusmaranti ye cāśravāṇāṃ kṣayād anāśravāṃ cetovimuktiṃ prajñāvimuktiṃ ca yathābhūtaṃ saṃprajānanti ye cāpi dīrghāyuṣkā bhavanti ājīvasaṃpannā bhavanti śīlasaṃpannāḥ samādhisaṃpannā vimuktisaṃpannā vimuktijñānasaṃpannā naiṣkramyasaṃpannā mahākaruṇāpratilābhasampannā bodhisaṃpannāś cetaḥparyāyasaṃpannāḥ ṛddhiprātihāryasaṃpannā ādeśanāprātihāryasaṃpannā anuśāsanīprātihāryasaṃpannāḥ sarvakuśaladharmasamanvāgatā ye cārthapratisaṃvidaprāptā dharmapratisaṃvidaprāptā niruktipratisaṃvidaprāptāḥ pratibhānapratisaṃvidaprāptā ye cāryapaṃcāṃgikasamādhisaṃpannāḥ paṃcajñānikasamādhisaṃpannā āryamahāpaṃcāṅgikasamyaksamādhisaṃpannā

Like what you read? Consider supporting this website: