Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.155

samantena ca āśramapade tasya ṛṣisya tāye dārikāye paryāhiṇḍantiye padmapaṅktī utthāpitā padmavanam iva śobhati tehi ca padmehi dārikā krīḍati hastenāpi gṛhya aṇvati // tasya dāni ṛṣisya tasyā dārikāye taṃśubhakarmavipākato krameṣu padmāni prādurbhūtāni dṛṣṭā vismayaṃ saṃjātaṃ aho dārikāye ṛddhīti yatra yatra kramā nikṣipati tatra tatra prāsādikāni darśanīyāni padmāni prādurbhavanti kṛtapuṇyāye imāye dārikāye bhavitavyaṃ pūrvaṃ dakṣiṇīyeṣu oruptakuśaleṣu kuśalamūlāye yasyā imaṃ edṛśaṃ anubhāvaṃ // tena dāni ṛṣiṇā tāye dārikāye padumāvatīti nāmaṃ kṛtaṃ //
___ dāni saṃvardhamānā tāye mātare sārdhaṃ tasyāśramasya parisamantena aṇvati / yato yato mṛgī caramāṇā aṇvati tato tato sāpi dārikā tāye mātare sārdhaṃ aṇvati mṛgehi ca mṛgapotakehi ca saparivārā krīḍantī aṇvati // yadā ca bubhukṣitā bhavati tato tāye mātare sārdhaṃ tam āśramaṃ āgacchati aparehi mṛgehi mṛgīhi ca mṛgapotakehi ca saparivāritā / tato so ṛṣi āśramagatāye mṛgīye mṛṣṭamṛṣṭāni phalāni deti mṛṣṭamṛṣṭāni ca pānakāni deti // dāni phalaphalāni svayaṃ pi khādati apareṣāṃ mṛgapotakānāṃ deti // yadā dārikā tatrāśrame śayitā bhavati tato te mṛgapotakā ca mṛgapotikā ca cārikāṃ anuparicaritvā śayanti yadā ca caritukāmā bhavanti tato tāṃ dārikāṃ mukhatuṇḍakena pratibodhayanti // yato yato mṛgā caranto aṇvanti tato tato dārikā tehi mṛgehi mṛgapotakehi mṛgapotikāhi ca sārdhaṃ krīḍantī aṇvati / yato yato aṇvati

Like what you read? Consider supporting this website: