Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.156

tato tato samanteṣu kramakeṣu padmāni prādurbhavanti / sāpi dārikā tata evan tāni padmāni gṛhya svayaṃ ca ābandhati teṣāṃ ca mṛgapotakānāṃ padmāni ābandhati // evaṃ tehi sārdhaṃ krīḍantī tahiṃ āśramapade saṃvardhate parasparaṃ vināpi na ramanti // yatra kāle dārikā vijñaprāptā tato tam ṛṣisya āśramaṃ siṃcati śodheti nānāprakārāṇi mūlavikṛtīni āneti patravikṛtīni nānāprakārāṇi āneti puṣpavikṛtīni nānāprakārāṇi āneti phalavikṛtīni nānāprakārāṇi āneti udakam ānehi kāṣṭhaṃ samidhāni āneti / taṃ ca ṛṣiṃ tailenābhyaṃgeti snāpeti / agnihotraṃ se paṭijāgareti taṃ ca ṛṣiṃ nānāprakārehi mūlehi ca patrehi ca puṣpehi ca phalehi ca parivisati / nānāprakārāṇi ca phalapānāni ānayati / yato yato ca tatrāśramapade aṇvati yato yato gacchati mūlahārikā patrahārikā puṣpahārikā phalahārikā tato tehi mṛgapakṣīhi parivāritā āgacchati //
___kadācit padumāvatī tehi mṛgapakṣīhi parivāritā udakahārikaṃ gatā kāmpillako ca rājā brahmadatto balāgreṇa sārdhaṃ mṛgavyaṃ aṇvantaḥ taṃ pradeśaṃ ujjhito vātajavasamena turaṃgena mṛgam anujavanto / tena mṛgena so rājā brahmadatto vanakhaṇḍam upanītaḥ // yathoktaṃ bhagavatā dharmapadeṣu //
gatir mṛgāṇāṃ plavanaṃ ākāśaṃ pakṣiṇāṃ gatiḥ /
dharmo gatir dvijātīnāṃ nirvāṇaṃ mahatī gatīti //
so mṛgo tatra vanakhaṇḍe naṣṭo // tena rājñā brahmadattena vanakhaṇḍe taṃ mṛgaṃ mārgantena

Like what you read? Consider supporting this website: