Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.488

suvarṇamekhaladharā khalīnaratanāmayā //
ārūḍhā grāmaṇīyehi pāśahastehi varmibhiḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
viśaṃ brāhmaṇasahasrāṇi rājño bhuṃjati nityakaṃ /
divā yadi rātriṃ sadā satkṛtapūjitāḥ /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyasi //
kumārāṇāṃ śatā paṃca upetā mātāpitṛto /
kṣatriyasya kulaṃ sphītaṃ tvaṃ ve dāso ti manyase //
ṣaṣṭi nidhānasahasrāṇi pitā ca prapitāmahā /
. . . . . . . . . . . . . . . . .
yatra rājā kuśo nāma narāṇāṃ cāpi īśvaro /
etasya varṇavīryeṇa loke nāsti samāsamo //
dāni sudarśanāye mātā mahādevī idaṃ vacanaṃ śrutvā prītā saṃvṛttā // īdṛśo me jāmātā sarvaguṇehi upetaḥ // dāni sudarśanāya mātā dhītur vacanaṃ śrutvā mahendrakasya madrakarājño nivedayate // mahārāja yaṃ khulaṃ jāneyāsi jāmātā te rājā kuśo ihānuprāpto // so rājā dāni devīye vacanaṃ śrutvā bhīto santrasto saṃvigno hṛṣṭaromakūpajātaḥ // rājā āha // devi hi kiṃ unmattikāsi vikṣiptacittakāsi evaṃ jalpasi rājā kuśo ihānuprāpto ti / kīdṛśo rājā kuśo kahiṃ te rājā kuśo dṛṣṭo // devī āha // mahārāja nāhaṃ unmattikā na vikṣiptacittā api tu eṣo te jāmātā rājā kuśo yo te mahānase āhāraṃ pacati yo te antaḥpurikānāṃ krīḍāpanako // rājā dāni śrutvā bhūyasyā mātrayā bhīto saṃtrasto

Like what you read? Consider supporting this website: