Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.327

vārucchinnā mṛttikā tato mṛttikām ādāya bhājanakāni kṛtvā caturmahāpathe nikṣipati // ye tehi bhājanehi arthikā bhavanti te tāni bhājanāni mudgaprabhinnaṃ māṣaprabhinnaṃ taṇḍulaprabhinnaṃ pūretvā utkiritvā bhājanakāny ādāya anapekṣā yeva prakramanti // evaṃrūpā mahārāja ghaṭikārasya kumbhakārasya bhogāḥ yehi tathāgataś ca upasthito saṃghaś ca // mātāpitarau ca jīrṇau vṛddhau durbalacakṣū //
___ekam idam ahaṃ mahārāja samayaṃ veruḍiṅge brāhmaṇagrāme viharāmi // so haṃ mahārāja kālyam eva nivāsayitvā pātracīvaram ādāya veruḍiṅgaṃ brāhmaṇagrāmaṃ piṇḍāya prakrāmi // so haṃ mahārāja veruḍiṅge brāhmaṇagrāme sāvadānaṃ piṇḍāya caranto yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā uddeśe asthāsi // tena khalu punaḥ samayena ghaṭikāro kumbhakāro svakān niveśanān niṣkrānto abhūṣi // atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tathāgatam etad avocat* // niṣkrānto te bhagavaṃ upasthāyako // eṣo uparikoṣṭhake sūpaś ca odanaś ca ato bhagavāṃ paribhuṃjatu // so haṃ mahārāja uparikoṣṭhakāt sūpaṃ odanaṃ ca devatāhi pratigrāhetvā paribhuṃjitvā prakrāmi // atha khalu mahārāja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkrami // adrākṣīt khalu mahārāja ghaṭikāro kumbhakāro uparikoṣṭhakā sūpaṃ ca odanaṃ ca paribhuktaṃ dṛṣṭvāna punar mātāpitarau etad avocat* // ken'; imā tāta ghaṭikārasya uparikoṣṭhakā sūpo ca odanaṃ ca paribhuktā // evam ukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau ghaṭikāraṃ kumbhakāram etad avocat* // bhagavatā putra kāśyapena // atha khalu mahārāja ghaṭikārasya kumbhakārasya etad abhavat* // labdhā punar me sulabdhā lābhā yasya me bhagavāṃ kāśyapo yāvad eko pi ativiśvasto // tasya caivam ardhamāsaṃ prītisukhaṃ kāyaṃ na vijahati saptāhaṃ ca mātāpitṝṇāṃ jīrṇavṛddhānāṃ durbalacakṣūṇāṃ //

Like what you read? Consider supporting this website: