Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.328

___ekam idaṃ mahārāja samayaṃ tathāgatasya araṇyakuṭikāye chādyamānāye tṛṇāni na saṃbhuṇanti // so haṃ mahārāja bhikṣuṇām āmantrayesi // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya niveśanaṃ tṛṇāni ānetha // atha khalu mahārāja te bhikṣūḥ yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramensuḥ // tena khalu punar mahārāja samayena ghaṭikāro kumbhakāraḥ svakāto niveśanāto niṣkrānto abhūṣi // te tatra nādṛśensu tṛṇāni addaśensu navacchadanāṃ āveśanaśālāṃ // atha khalu mahārāja te bhikṣūḥ yena tathāgato tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā tathāgataṃ ca etad avocat* // niṣkrānto te bhagavaṃ upasthāyako nāsti cātra kānici tṛṇāni asti cātra navacchadanā āveśanaśālā // evam ukte mahārāja tāṃ bhikṣuṃ etad avocat* // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya navacchadanāṃ āveśanaśālāṃ uttṛṇīkṛtvā tṛṇāni ānetha // atha khalu mahārāja te bhikṣū yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkarensu // atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // ko eṣa ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkṛtvā tṛṇāni harati // evam ukte mahārāja te bhikṣū ghaṭikārasya kumbhakārasya mātāpitarau etad uvāca // yatra āyuṣmaṃ bhikṣūṇāṃ bhagavato kāśyapasya ca araṇyakuṭikāye chādyamānāye tṛṇā na saṃbhuṇanti tatra etāni tṛṇāni nīyanti // evam ukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // haratha haratha svakāni ca // atha khalu mahāraja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkramesi // adrakṣīt khalu mahārāja ghaṭikāro kumbhakāro navacchadanām āveśanaśālām uttṛṇīkṛtāṃ tṛṇāni hṛtāni dṛṣṭvā ca punar mātāpitarau etad avocat* // ken'; imā tāta ghaṭikārasya

Like what you read? Consider supporting this website: