Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.328

___ekam idaṃ mahārāja samayaṃ tathāgatasya araṇyakuṭikāye chādyamānāye tṛṇāni na saṃbhuṇanti // so haṃ mahārāja bhikṣuṇām āmantrayesi // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya niveśanaṃ tṛṇāni ānetha // atha khalu mahārāja te bhikṣūḥ yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramensuḥ // tena khalu punar mahārāja samayena ghaṭikāro kumbhakāraḥ svakāto niveśanāto niṣkrānto abhūṣi // te tatra nādṛśensu tṛṇāni addaśensu navacchadanāṃ āveśanaśālāṃ // atha khalu mahārāja te bhikṣūḥ yena tathāgato tenopasaṃkramitvā tathāgatasya pādau śirasā vanditvā tathāgataṃ ca etad avocat* // niṣkrānto te bhagavaṃ upasthāyako nāsti cātra kānici tṛṇāni asti cātra navacchadanā āveśanaśālā // evam ukte mahārāja tāṃ bhikṣuṃ etad avocat* // gacchatha bhikṣavo ghaṭikārasya kumbhakārasya navacchadanāṃ āveśanaśālāṃ uttṛṇīkṛtvā tṛṇāni ānetha // atha khalu mahārāja te bhikṣū yena ghaṭikārasya kumbhakārasya niveśanaṃ tenopasaṃkramitvā ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkarensu // atha khalu mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // ko eṣa ghaṭikārasya kumbhakārasya navacchadanām āveśanaśālām uttṛṇīkṛtvā tṛṇāni harati // evam ukte mahārāja te bhikṣū ghaṭikārasya kumbhakārasya mātāpitarau etad uvāca // yatra āyuṣmaṃ bhikṣūṇāṃ bhagavato kāśyapasya ca araṇyakuṭikāye chādyamānāye tṛṇā na saṃbhuṇanti tatra etāni tṛṇāni nīyanti // evam ukte mahārāja ghaṭikārasya kumbhakārasya mātāpitarau tāṃ bhikṣūn etad avocat* // haratha haratha svakāni ca // atha khalu mahāraja ghaṭikāro kumbhakāro yena svakaṃ niveśanaṃ tenopasaṃkramesi // adrakṣīt khalu mahārāja ghaṭikāro kumbhakāro navacchadanām āveśanaśālām uttṛṇīkṛtāṃ tṛṇāni hṛtāni dṛṣṭvā ca punar mātāpitarau etad avocat* // ken'; imā tāta ghaṭikārasya

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: