Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.273

avipannāni // rājā pṛcchati // ko eteṣām aṇḍakānām upacāro yathaite upacīrṇā vidyensuḥ svastinā ca abhinirbhedaṃ gacchanti // śākuntikā āhansuḥ // mahārāja vihataṃ kārpāsaṃ ubhayatrāśraye saṃstaritavyaṃ // tatra etāni aṇḍakāni madhusarpiṣā mrakṣitvā nikṣiptavyāni upari vihataṃ kārpāsaṃ tam ete mātṛkārthaṃ poṣiṣyati // yathā tehi śākuntikehi āṇattaṃ tathā tāni aṇḍakāni nikṣiptāni // rājā taṃ ṛṣīṇām āśramam anupūrveṇānuprāpto // ekāntena balavāhanaṃ sthāpayitvā sāntaḥpuro ṛṣīṇām āśramam upasaṃkrānto // ṛṣayo rājānaṃ dṛṣṭvā pratyudgatāḥ yathā ṛṣīṇāṃ samudācāro // svāgataṃ mahārāja anurāgataṃ mahārāja niṣīdatu mahārājā imāny āsanāni // rājā sāntaḥpuro ṛṣīṇāṃ pādā vanditvā niṣaṇṇo // ṛṣīṇāṃ mahattarako kulapatī // so taṃ rājānaṃ pratisaṃmodetvā pṛcchati // kiṃ mahārāja ātmano prayojanaṃ ṛṣīṇāṃ sakāśāto // rājā āha // mama vistīrṇo antaḥpuro na kasyācit putro aputro smi yaṃ icchāmi saṃdiśyatu yathā me putro bhaveya // ṛṣīṇāṃ mahattarako āha // mahārāja yāni tāni trīṇi aṇḍakāni amukāto śāmbalīkoṭarato otāritāni tāni veṣṭāvehi tato te putrā bhaviṣyanti // rājā vismito // mahābhāgā ime ṛṣayo yan taṃ nāma yaṃ imāni amukāto śāmbalīkoṭarāto trīṇi aṇḍakāni otārāpitāni imeṣām iha āśrame prativasantānāṃ viditaṃ // mahābhāgā ime ṛṣayo // so ṛṣīṇāṃ pādā vanditvā bhūyo vārāṇasīṃ saṃprasthito / anupūrveṇa vārāṇasīṃ praviṣṭo // tāni aṇḍakāni kālena samayena sarvāṇi trīṇi prabhinnāni //

Like what you read? Consider supporting this website: