Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.272

ca sukhitajanamanuṣyaṃ ca praśāntadaṇḍaḍamaraṃ sunigṛhītataskaraṃ vyavahārasampannaṃ // vistīrṇo ca antaḥpuro aputro ca // tasya rājño bhavati // kathaṃ me putro bhaveyā // sa śṛṇoti amātyānāṃ // anuhimavante āśrame ṛṣayo mahānubhāvā prativasanti paṃcābhijñā caturdhyānalābhino te pṛcchitavyā kathaṃ putro bhaveya // te mahānubhāvā ṛṣayo ācikṣiṣyanti yathā devasya putro bhaviṣyati // so dāni rājā sāntaḥpuro sakumārāmātyo sabalavāhano yena teṣām ṛṣīṇām āśramas tena saṃprasthito // antaramārge vāsam upagato rājā sabalavāhano sāntaḥpuro // tena tahiṃ dṛṣṭā sāmbalīkoṭarāto trayo pakṣiyo niryāntāyo ulūkī śārikā śukī // tasya dāni rājño dṛṣṭvā kautūhalaṃ saṃjātaṃ // tena puruṣo āṇatto gaccha jānāhi kim atra koṭare // so āruhya nidhyāyati paśyati trīṇi aṇḍakāni // so āha // deva trīṇi aṇḍakāni // rājā āha // pṛthak pṛthak puṭake bandhiya otārehi yathā na vipadyante // tena puruṣeṇa puṭakasmiṃ pṛthak pṛthag bandhiya otāritā avipannāḥ // amātyā pṛcchīyanti // kasyemāni aṇḍakāni // amātyā āhuḥ // eteṣāṃ khu śākuntikā pṛcchīyanti/ eteṣām atra viṣayo // śākuntikā śabdāpitā // śākuntikā rājñā pṛcchīyanti // rājā āha // bho bhaṇe jānātha kasya imāny aṇḍakāni // te tatra caritā śākuntikāḥ sarveṣāṃ pakṣījātīnāṃ aṇḍakānāṃ vidhijñā pakṣiṇāṃ pi vidhijñā yo yādṛśo pakṣīti // te āhansu // mahārāja imāni trīṇy aṇḍakāni ekam ulūkīye dvitīyaṃ śārikāye tṛtīye śukīye // rājā āha // kiṃ bhavyāny etāni aṇḍakāni abhinirbhedāya // te āhansuḥ // bhavyāni mahārāja otāritāni

Like what you read? Consider supporting this website: