Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.51
dvihi kalpehi na adrākṣīt* / kalpasahasreṇa buddhaṃ loke paśyati // atha khalu mahāmaudgalyāyana samitāvisya samyaksaṃbuddhasya mahatā kāruṇena samanvāgatasya satveṣu mahākāruṇaṃ okrami // paṃca ca buddhakāryāṇi avaśyaṃ kartavyāni // katamāni paṃca // dharmacakraṃ pravartayitavyaṃ mātā vinetavyā pitā vinetavyo bauddhavaineyakā satvā vinetavyā yuvarājā abhiṣiṃcitavyo // eṣo mamātyayena buddho loke bhaviṣyati yathā etarhi ahaṃ tathā eṣa ajito bodhisatvo mamātyayena buddho loke bhaviṣyatīti ajito nāmena maitreyo gotreṇa bandhumāyāṃ rājadhānyāṃ // yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ tiṣṭhehaṃ // atha khalu samitāvī samyaksaṃbuddho bhikṣūn āmantresi // iha mahyaṃ rahogatasya ekasya pratisaṃlīnasya ayam evarūpo cetaso parivitarko udapādi // kiṃ nu khalu mayi parinirvṛte imehi ca śrāvakasaṃghehi parinirvṛtehi imasmiṃ dharmākhyāne antarhite ito kettakasya nu kālasya buddho loke upapadiṣyati // ekasmiṃ kalpe na adrākṣīt* // dvīhi kalpehi na adrākṣīt // trīhi kalpehi na adrākṣīt // kalpaśatasahasreṇa buddhaṃ loke paśyāmi // paṃca me buddhakāryāṇi avaśyaṃ kartavyāni yo ca so satvo yuvarājābhiṣiṃcitavyaḥ so dīrghāyukehi devehi upapanno // yaṃ nūnāhaṃ kalpānāṃ śatasahasraṃ sthātum icchāmy ahaṃ icchatha bhikṣavo kalpānāṃ śatasahasraṃ sthātuṃ ko vā mayā sārdhaṃ