Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.52

sthāsyati // tatra mahāmaudgalyāyana caturaśītihi bhikṣuśatasahasrehi so loko udgṛhīto sarvehi balavaśībhāvaprāptehi // vayaṃ bhagavaṃ sthāsyāmaḥ vayaṃ sugata sthāsyāmaḥ // atha khalu samitāvī samyaksaṃbuddho te ca śrāvakā ciraṃ dīrgham adhvānaṃ tiṣṭhensuḥ // saṃvartakālasamaye manuṣyā kālagatā ābhāsvare devanikāye upapadyanti rājāpi kālagato ābhāsvare devanikāye upapadyati bhagavān bhikṣusaṃghena sārdhaṃ ābhāsvaraṃ devanikāyaṃ gacchati // vivartanīyakālasamaye saṃsthite lokasanniveśe satvā āyuḥkṣayāya ābhāsvarād devanikāyato cyavitvā icchatvam āgacchanti // bodhisatvo pi ābhāsvarād devanikāyā cyavitvā icchatvam āgatvā rājā bhavati cakravartī cāturdvīpo vijitāvī yāva imāni catvāri mahādvīpāni dharmeṇaiva abhinirjinitvā adhyāvasati // yadā manuṣyā parimitāyuṣkā bhavanti jarāvyādhimaraṇā ca prajñāyanti tadā bhagavān samitāvī saśrāvakasaṃgho jambudvīpam āgacchati // āgatvā satvānāṃ dharmaṃ deśayati // tathaiva rājā cakravartī samitāvisya samyaksaṃbuddhasya sarveṇa pratyupasthito cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi // saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā bhagavataḥ samyaksaṃbuddhasya niryātesi // etena upāyena kalpaśatasahasraṃ samitāvī samyaksaṃbuddho sthito saśrāvakasaṃgho kalpaśatasahasraṃ bodhisatvena upasthito sarvatra ca kalpe saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā niryātesi samitāvisya

Like what you read? Consider supporting this website: