Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.52

sthāsyati // tatra mahāmaudgalyāyana caturaśītihi bhikṣuśatasahasrehi so loko udgṛhīto sarvehi balavaśībhāvaprāptehi // vayaṃ bhagavaṃ sthāsyāmaḥ vayaṃ sugata sthāsyāmaḥ // atha khalu samitāvī samyaksaṃbuddho te ca śrāvakā ciraṃ dīrgham adhvānaṃ tiṣṭhensuḥ // saṃvartakālasamaye manuṣyā kālagatā ābhāsvare devanikāye upapadyanti rājāpi kālagato ābhāsvare devanikāye upapadyati bhagavān bhikṣusaṃghena sārdhaṃ ābhāsvaraṃ devanikāyaṃ gacchati // vivartanīyakālasamaye saṃsthite lokasanniveśe satvā āyuḥkṣayāya ābhāsvarād devanikāyato cyavitvā icchatvam āgacchanti // bodhisatvo pi ābhāsvarād devanikāyā cyavitvā icchatvam āgatvā rājā bhavati cakravartī cāturdvīpo vijitāvī yāva imāni catvāri mahādvīpāni dharmeṇaiva abhinirjinitvā adhyāvasati // yadā manuṣyā parimitāyuṣkā bhavanti jarāvyādhimaraṇā ca prajñāyanti tadā bhagavān samitāvī saśrāvakasaṃgho jambudvīpam āgacchati // āgatvā satvānāṃ dharmaṃ deśayati // tathaiva rājā cakravartī samitāvisya samyaksaṃbuddhasya sarveṇa pratyupasthito cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi // saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā bhagavataḥ samyaksaṃbuddhasya niryātesi // etena upāyena kalpaśatasahasraṃ samitāvī samyaksaṃbuddho sthito saśrāvakasaṃgho kalpaśatasahasraṃ bodhisatvena upasthito sarvatra ca kalpe saptaratnamayaṃ prāsādaṃ tādṛśam eva kārāpayitvā niryātesi samitāvisya

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: