Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.49

śāstā devānāṃ ca manuṣyāṇāṃ ca // tena khalu punaḥ samayena bodhisatvo rājā abhūṣi cakravartī cāturdvīpo vijitāvī saptaratnasamanvāgato dhārmiko dharmarājā daśakuśalakarmapathasamādāyavartī // imāni sapta ratnāni abhunsuḥ tadyathā idaṃ cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ cāsya putrasahasraṃ abhūṣi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ // so imāni catvāri dvīpāni sayyathidaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānīyaṃ uttarakuruṃ sāgaragiriparyantām akhilām akaṇṭhakām adaṇḍenāśastreṇānutpīḍenādaṇḍena dharmeṇemāṃ pṛthivīm abhijitvā adhyāvasati // atha khalu mahāmaudgalyāyana rājā cakravartī samitāvisya samyaksaṃbuddhasya saśrāvakasaṃghasya sarveṇa pratyupasthito abhūṣi cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi saptaratnamayaṃ ca prāsādaṃ kārayesi suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāyāḥ caturaśītihi stambhasahasrehi ekamekam ca stambhaṃ ābaddhahiraṇyakoṭihi nirmito upārdhasya / caturaśīti kūṭāgārasahasrāṇi kārayesi citrāṇi darśanīyāni saptānāṃ ratnānāṃ tadyathā suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāye // tāvallakṣaṇaṃ ca mahāmaudgalyāyana prāsādaṃ kārayitvā rājā cakravartī samitāvisya
samyaksaṃbuddhasya niryātesi evaṃ ca praṇidhesi // aho punar aham anāgatam adhvānaṃ bhaveyaṃ

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: