Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.30

___āyuṣmān mahāmaugalyāyano abhīkṣṇaṃ asuracārikāṃ gacchati // so paśyati asurapure asurāṃ pravṛddhamahākāyā ugradarśanā vyāpādabahulā asureṣu cyavitvā vinipātentā // āyuṣmān kolito sthaviro caranto asuracārikām adrākṣīt sureṣu vyāpādena suduḥkhitāṃ paṃca asuragaṇān* // teṣām evaṃ bhavati / vayaṃ heṣṭā upari devā // tataḥ kupyanti vyāpadyanti abhiṣyandanti kopaṃ ca roṣaṃ ca apratyayaṃ ca āviṣkaronti // te caturaṅgabalakāyaṃ sannahitvā hastikāyaṃ aśvakāyaṃ rathakāyaṃ pattikāyaṃ sannahitvā devagulmāni prabhajanti yad idaṃ karoṭapāṇayo nāma yakṣā mālādhārā nāma yakṣāḥ sadāmattā nāma yakṣāḥ / etāni devagulmāni bhaṃjitvā devehi trāyastriṃśehi saṃgrāmenti // te khu devānāṃ trāyastriṃśānāṃ kṛtapuṇyānāṃ maheśākhyānām antike cittāni pradūṣayitvā kāyasya bhedāt paraṃ maraṇāt apāyadurgativinipātanarakeṣūpapadyanti // so taṃ asurāṇāṃ mahāntam ādīnavaṃ dṛṣṭvā jetavanam āgatvā caturṇāṃ parṣāṇāṃ vistareṇa-m-ārocayati // evaṃ satvā mahāsamudre asurapure vividhāni duḥkhāni pratyanubhavanti // tasmāñ jñātavyaṃ boddhavyaṃ prāptavyaṃ pratisaṃboddhavyaṃ kartavyaṃ brahmacaryaṃ na ca kiñcilloke pāpaṃ karma karaṇīyan ti vadāmi // sthavirasya śrutvā bahūni prāṇasahasrāṇi devamanuṣyāṇām amṛtaṃ prāpayanti //
___āyuṣmān mahāmaudgalyāyano abhīkṣṇaṃ caturmahārājikeṣu deveṣu cārikāṃ gacchati // tatra paśyati caturmahārājikadevāṃ kṛtapuṇyāṃ maheśākhyā dīrghāyuṣkāṃ varṇavantā sukhabahulāṃ

Like what you read? Consider supporting this website: