Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.3

bhagavanto'bhyāse bodhīya mūle // daśa kuśalā karmapathā ye hi samādāya vartanti te bodhāya samāsannatarā bhavanti // tatrāpi ca so prativiśiṣṭo // tenaivaṃ buddhavaineyatāyai va sukṛtiṣv etāsu caritena dīpaṃkaram upāgamiya paṭipāṭiyā prāṇakoṭīṣu dṛṣṭvā darśanīyaṃ samantaprāsādikaṃ prasādanīyaṃ śrāvakasaṃghaparivṛtaṃ tasya spṛhācittam utpādye / sādhu syād yady ahaṃ lokam eva abhibhūya loke lokārthacaro lokasyāsya hitāya jāyeyaṃ // jñātvā samudāgamaṃ saṃbodhau niyataṃ ca tasya praṇidhānaṃ ātmasamatāye samāsataḥ svayaṃbhūsamatāye vyākārṣīt* // buddho bhaviṣyasi tvam anāgate'dhvany aparimāṇe śākyakule śākyasuto devamanuṣyāṇām arthāya // so vyākṛto bhagavatā puruṣottamatāye puruṣasiṃhena agrapuruṣaḥ supuruṣaḥ puruṣottamacārikām acari // so bodhisatvacaryāṃ satvānāṃ hitasukhaṃ gaveṣanto saṃsarati bodhisatvo lokārthaṃ ātmano'rthaṃ ca / so'yaṃ kiñcid evaṃ dānaṃ śīlaṃ samayaṃ copavāsaṃ sevati amātsaryavanto lokasya hitaṃ gaveṣanto / dānaṃ ca priyavādyaṃ ca tathārthacaryā samānasukhaduḥkhatā saṃgrahavastuhi jino caturhi parikalpaye satvāṃ // na tasya abhūṣi kiñcid aparityaktaṃ yaṃ asti sannihitaṃ / dṛṣṭvāna ca yācanakaṃ bhūyo'sya mano prasāditvā cakṣūṇi ca mānsāni ca putradāraṃ dhanaṃ ca dhānyaṃ ca ātmā ca jīvitaṃ ca bhūyobhūyo parityaktā // etena upāyena bahūni jātīnayutaśatasahasrāṇi

Like what you read? Consider supporting this website: