Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.3

bhagavanto'bhyāse bodhīya mūle // daśa kuśalā karmapathā ye hi samādāya vartanti te bodhāya samāsannatarā bhavanti // tatrāpi ca so prativiśiṣṭo // tenaivaṃ buddhavaineyatāyai va sukṛtiṣv etāsu caritena dīpaṃkaram upāgamiya paṭipāṭiyā prāṇakoṭīṣu dṛṣṭvā darśanīyaṃ samantaprāsādikaṃ prasādanīyaṃ śrāvakasaṃghaparivṛtaṃ tasya spṛhācittam utpādye / sādhu syād yady ahaṃ lokam eva abhibhūya loke lokārthacaro lokasyāsya hitāya jāyeyaṃ // jñātvā samudāgamaṃ saṃbodhau niyataṃ ca tasya praṇidhānaṃ ātmasamatāye samāsataḥ svayaṃbhūsamatāye vyākārṣīt* // buddho bhaviṣyasi tvam anāgate'dhvany aparimāṇe śākyakule śākyasuto devamanuṣyāṇām arthāya // so vyākṛto bhagavatā puruṣottamatāye puruṣasiṃhena agrapuruṣaḥ supuruṣaḥ puruṣottamacārikām acari // so bodhisatvacaryāṃ satvānāṃ hitasukhaṃ gaveṣanto saṃsarati bodhisatvo lokārthaṃ ātmano'rthaṃ ca / so'yaṃ kiñcid evaṃ dānaṃ śīlaṃ samayaṃ copavāsaṃ sevati amātsaryavanto lokasya hitaṃ gaveṣanto / dānaṃ ca priyavādyaṃ ca tathārthacaryā samānasukhaduḥkhatā saṃgrahavastuhi jino caturhi parikalpaye satvāṃ // na tasya abhūṣi kiñcid aparityaktaṃ yaṃ asti sannihitaṃ / dṛṣṭvāna ca yācanakaṃ bhūyo'sya mano prasāditvā cakṣūṇi ca mānsāni ca putradāraṃ dhanaṃ ca dhānyaṃ ca ātmā ca jīvitaṃ ca bhūyobhūyo parityaktā // etena upāyena bahūni jātīnayutaśatasahasrāṇi

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: