Kavyashastra, latest updates

category cover

Latest articles for Kavyashastra (science of poetry) [page 10] including new additions and casual updates to existing pages. The purpose of this sitemap is to collect all links related to Kavyashastra books, scriptures or compilations and prioritize the most recent updates.

Sub-sections: Kavyashastra Gitashastra — (return to Natyashastra)

Portal · Articles · Updates

Latest Kavyashastra article updates:

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.205
Update, 24 October, 2023: (2) [An endeavor becomes useless and a reverse, unwanted result occurs:] कृ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.204
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order. (1) [This il... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.203 [Viṣama]
Update, 23 October, 2023: क्वचिद् यद् अतिवैधर्म्यान् न श्लेषो घटनाम् इयात् । कर्तुः क्रिया-फलावाप्तिर... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.202
Update, 23 October, 2023: विसर्ग-व्यग्र-चित्तोऽपि विधिर् युक्त-विधानकः । पिचु-मर्द-फले काकः सहकारे कृ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.201
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order: kṛṣṇo varīyā... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.200 [Sama]
Update, 23 October, 2023: 47. Sama समं योग्यतया योगो यदि सम्भावितः क्वचित् ॥ १०.१२५cd ॥ samaṃ yogyata... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.199
Update, 23 October, 2023: उदाहरणम्, प्रणम्य पादौ वृषभानुजायाः प्रसादनं कुर्वति पङ्कजाक्षे । तथाम्बुदः... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.198 [Samādhi]
Update, 23 October, 2023: 46. Samādhi समाधिः सुकरं कार्यं कारणान्तर-योगतः ॥ १०.१२५ab ॥ samādhiḥ sukar... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.197
Update, 23 October, 2023: उदाहरणम्, तवाधरौष्ठे क्षतम् अञ्जनं च मम व्यथार्तं मलिनं च चेतः । पीतस् तया ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.196 [Asaṅgati]
Update, 23 October, 2023: 46. Asaṅgati भिन्न-देशतयात्यन्तं कार्य-कारण-भूतयोः । युगपद् धर्मयोर् यत्र ख... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.195
Update, 23 October, 2023: उदाहरणम्, भूमौ भारतम् उत्तमं मधुपुरी तत्रापि तत्राप्य् अलं वृन्दारण्यम् इहा... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.194 [Sāra]
Update, 23 October, 2023: 44. Sāra उत्तरोत्तरम् उत्कर्षो भवेत् सारः परावधिः ॥ १०.१२३cd ॥ uttarottaram... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.193
Update, 23 October, 2023: [This is an example of a subtle sense implied by a gesture:] भवन-प्राङ्गण-स... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.192
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order. [This illust... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.191 [Sūkṣma]
Update, 23 October, 2023: 43. Sūkṣma कुतोऽपि लक्षितः सूक्ष्मोऽप्य् अर्थोऽन्यस्मै प्रकाश्यते ॥ १०.१२२c... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.190
Update, 23 October, 2023: किं गेयं भगवन्-नाम किं पेयं तत्-कथामृतम् । किं हेयं गुरु-वैमुख्यं किं ध्येय... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.189
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order (here a quest... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.188 [Uttara]
Update, 23 October, 2023: 42. Uttara उत्तर-श्रुति-मात्रतः | प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.187
Update, 23 October, 2023: उदाहरणम्, राधया माधवो भाति माधवेनैव राधिका | रजन्या राजते चन्द्रश् चन्द्रेण... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.186 [Anyonya]
Update, 23 October, 2023: 41. Anyonya क्रियया तु परस्परम् ॥ १०.१२०d ॥ वस्तुनोर् जननेऽन्योन्यम् ॥ १०.१... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.185
Update, 23 October, 2023: उदाहरणम्, सत्-सङ्गमेनैव भवेद् विरागो विरागतः स्यान् मनसो विशुद्धिः । मनो-वि... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.184 [Kāraṇa-mālā]
Update, 23 October, 2023: 40. Kāraṇa-mālā यथोत्तरं चेत् पूर्वस्य yathottaraṃ cet pūrvasya pūrvasyārth... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.183
Update, 23 October, 2023: उदाहरणम्, का कृष्णस्य प्रणय-जनि-भूः श्रीमती राधिकैका कास्य प्रेयस्य् अनुपम-... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.182 [Parisaṅkhyā]
Update, 23 October, 2023: 39. Parisaṅkhyā किञ्चित् पृष्टम् अपृष्टं वा कथितं यत् प्रकल्पते । तादृग्-अन... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.181
Update, 23 October, 2023: अत्र श्लेषेणापि निगूहनं मन्यन्ते.यथा, atra śleṣeṇāpi nigūhanaṃ manyante.yat... »»

Like what you read? Consider supporting this website: