Kavyashastra, latest updates

category cover

Latest articles for Kavyashastra (science of poetry) [page 12] including new additions and casual updates to existing pages. The purpose of this sitemap is to collect all links related to Kavyashastra books, scriptures or compilations and prioritize the most recent updates.

Sub-sections: Kavyashastra Gitashastra — (return to Natyashastra)

Portal · Articles · Updates

Latest Kavyashastra article updates:

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.155
Update, 23 October, 2023: उदाहरणम्, जहौ श्री-कृष्णम् आलोक्य स्थितिं स्वाभाविकीम् अपि । दर्पः कन्दर्प-... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.154 [Paryāyokta]
Update, 23 October, 2023: 32. Paryāyokta पर्यायोक्तं विना वाच्यवाचकत्वेन वस्तु यत् [७८३] ॥ १०.११५ab ॥... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.153
Update, 23 October, 2023: यथा वा, निखिल-गुण-गभीरे क्ष्मा-धरोद्धार-धीरे सकल-सुखद-शीले क्षालिताशेष-पीले... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.152
Update, 23 October, 2023: गोविन्द-चरण-द्वन्द्व-सौन्दर्य-स्वाद-तुन्दिलाः । कदाचिद् अपि नेच्छन्ति स्वर्... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.151
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order: śrī-rāma-nām... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.150 [Kāvya-liṅga]
Update, 23 October, 2023: 31. Kāvya-liṅga हेतोर् वाक्य-पदार्थता ॥ १०.११४cd ॥ hetor vākya-padārthatā |... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.149
Update, 23 October, 2023: उदाहरणम्, अत्रासीन् नन्द-सद्मेति कलयन्तु धराम् इमाम् । अथैनाम् अनुपश्यन्तु ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.148 [Bhāvika]
Update, 23 October, 2023: 30. Bhāvika प्रत्यक्षा इव यद् भावाः क्रियन्ते भूत-भाविनः | तद् भाविकम् ॥ १०... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.147
Update, 23 October, 2023: यथा, इयं कृष्णाद् अङ्क-स्रजम् उरुम् उपादाय रुचिरां वदान्यास्मै राधा रुचिर-म... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.146 [Parivṛtti]
Update, 23 October, 2023: 29. Parivṛtti परिवृत्तिर् विनिमयो यो'र्थानां स्यात् समासमैः ॥ १०.११३cd ॥ pa... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.145
Update, 23 October, 2023: [This is another example of a thing which is not resplendent in the absence... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.144
Update, 23 October, 2023: [This is an example of a thing which is resplendent in the absence of anoth... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.143
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order. [This is an ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.142 [Vinokti]
Update, 23 October, 2023: 28. Vinokti विनोक्तिः सा विनान्येन यत्रान्यः सन् न नेतरः ॥ १०.११३ab ॥ vinok... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.141
Update, 23 October, 2023: उदाहरणम्, मतिर् अघूर्णत सार्धम् अलि-व्रजैर् धृतिर् अभून् मधुभिः सह विच्युता... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.140 [Sahokti]
Update, 23 October, 2023: 27. Sahokti सा सहोक्तिः सहार्थस्य बलाद् एकं द्वि-वाचकम् ॥ १०.११२cd ॥ sā sah... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.139
Update, 23 October, 2023: जगति त्वत्-समो नान्यः स्पृहा-शून्यः समीक्ष्यते । कृष्ण-कीर्तन-रत्नानि कण्ठे... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.138
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order. tvad-aṅghri-... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.137 [Vyāja-stuti]
Update, 23 October, 2023: 26. Vyāja-stuti व्याज-स्तुतिर् मुखे निन्दा स्तुतिर् वा रूढिर् अन्यथा ॥ १०.१... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.136
Update, 23 October, 2023: यथा वा, रागः सप्तसु हन्त षट्ष्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता विस्तारस्... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.135
Update, 23 October, 2023: यथा, मुख-पुट-निहित-कराङ्गुलिर् उच्चल-चरणः स देवकी-सूनुः । क्षण-रुदित-स्मित-... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.134 [Svabhāvokti]
Update, 23 October, 2023: 25. Svabhāvokti स्वभावोक्तिस् तु डिम्भादेः स्व-क्रिया-रूप-वर्णनम् ॥ १०.१११c... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.133
Update, 23 October, 2023: आगता यमुना-कुञ्जं हारिण्य् अपि विहारिणी । नित्यं वलय-युक्तापि राधा न वलयान्... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.132
Update, 23 October, 2023: सरसी-कुरुते मनांसि नो मुरहर्तुः पुरतो मृगाक्षि यः | अधुना विपिनाय सङ्गते सत... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.131
Update, 23 October, 2023: मूर्छयति च जीवयति च मुरहर वंशी तवाङ्गना-राजीः | साङ्गी-भावम् अनङ्गं नयति च ... »»

Like what you read? Consider supporting this website: