Kavyashastra, latest updates

category cover

Latest articles for Kavyashastra (science of poetry) [page 11] including new additions and casual updates to existing pages. The purpose of this sitemap is to collect all links related to Kavyashastra books, scriptures or compilations and prioritize the most recent updates.

Sub-sections: Kavyashastra Gitashastra — (return to Natyashastra)

Portal · Articles · Updates

Latest Kavyashastra article updates:

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.180
Update, 23 October, 2023: यथा, अहो शैत्यस्य महिमा हिमानिल तवेदृशः | शक्यते न च निह्नोतुं कृतो येनाधर-... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.179 [Vyājokti]
Update, 23 October, 2023: 38. Vyājokti व्याजोक्तिश् छद्मनोद्भिन्नवस्तु-रूप-निगूहनम् ॥ १०.११८cd ॥ vyāj... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.178
Update, 23 October, 2023: यथा वा, नव-जलधर-धामा कोटि-कामावतारः प्रणय-रस-यशो-रः श्री-यशोदा-किशोरः । अरु... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.177
Update, 23 October, 2023: उदाहरणम्, अमेध्य-प्रतिजातस्य विट्-पात्रस्य विनाशिनः । वपुषः परिपोषाय मूढाः ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.176 [Parikara]
Update, 23 October, 2023: 37. Parikara विशेषणैर् यत् साकूतैर् उक्तिः परिकरस् तु सः ॥ १०.११८ab ॥ viśeṣ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.175
Update, 23 October, 2023: यथा वा, यत्र पतत्य् अबलानां दृष्टिर् नियताः पतन्ति तत्र शराः । तच् चाप-रोपि... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.174
Update, 23 October, 2023: यथा, दृशश् चकोर्य एवैताः कृशाङ्गि व्रज-सुभ्रुवाम् । कृष्णास्येन्दुस्मित-ज्य... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.173 [Anumāna]
Update, 23 October, 2023: 36. Anumāna अनुमानं तद् उक्तं यत् साध्य-साधनयोर् वचः ॥ १०.११७cd ॥ anumānaṃ ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.172
Update, 23 October, 2023: (4) [Here many things are made to be in the same place in succession:] श्री... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.171
Update, 23 October, 2023: (3) [This is an example of many things which are in the same place sequenti... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.170
Update, 23 October, 2023: (2) [Here one thing is made to be in many locations in succession:] कचानां ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.169
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order. (1) [Here on... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.168 [Paryāya]
Update, 23 October, 2023: 35. Paryāya एकं क्रमेणानेकस्मिन् ekaṃ krameṇānekasmin paryāyo’nyas tato’nya... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.167
Update, 23 October, 2023: अरुणं च नील-नलिन-प्रभम् अपि नयनं प्रिये मयि ते । आसन्नश् च ममायं हृदि कम्पश... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.166
Update, 23 October, 2023: क्रमेणोदाहरणम्, अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् । मुखम् आनतं च... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.165
Update, 23 October, 2023: स त्व् अन्यो युगपद् या गुण-क्रियाः ॥ १०.११६d ॥ sa tv anyo yugapad yā guṇa-k... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.164
Update, 23 October, 2023: [This is an example of the third subcategory:] प्रियः प्रणय-कोविदः प्रणयिनी... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.163
Update, 23 October, 2023: संसार-मार्गो ह्य् अधमः स्वभावात् कर्माणि तस्मिन् कटु-कण्टकानि । गतागताभ्याम... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.162
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are given in order (this shows a... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.161 [Samuccaya]
Update, 23 October, 2023: 34. Samuccaya तत्-सिद्धि-हेताव् एकस्मिन् यत्रान्यत् तत्-करं भवेत् । समुच्चय... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.160
Update, 23 October, 2023: यथा, सेयं मथुरा नगरी सुर-गुरुभिर् याचितो भगवान् । यत्रावतीर्य शतशः सुर-द्वि... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.159
Update, 23 October, 2023: महतां चोपलक्षणम् ॥ १०.११५d ॥ mahatāṃ copalakṣaṇam || 10.115d || mahatām—of ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.158
Update, 23 October, 2023: उदाहरणम्, चिन्तामणिश् चरण-भूषणम् अङ्गनानां शृङ्गार-पुष्प-तरवस् तरवः सुराणाम... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.157 [Udātta]
Update, 23 October, 2023: 33. Udātta उदात्तं वस्तुनः सम्पत् ॥ १०.११५c ॥ udāttaṃ vastunaḥ sampat || 10... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.156
Update, 23 October, 2023: यथा वा, yathā vā, This is another kind of paryāyokta, vyaktaṃ cakreṇa yaś c... »»

Like what you read? Consider supporting this website: