Kavyashastra, latest updates

category cover

Latest articles for Kavyashastra (science of poetry) [page 13] including new additions and casual updates to existing pages. The purpose of this sitemap is to collect all links related to Kavyashastra books, scriptures or compilations and prioritize the most recent updates.

Sub-sections: Kavyashastra Gitashastra — (return to Natyashastra)

Portal · Articles · Updates

Latest Kavyashastra article updates:

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.130
Update, 23 October, 2023: ध्वनिः पिकानां मधुरोऽप्य् अभूत् कटुः शीतोऽपि दाहं तनुते स्म मारुतः । सुकोमल... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.129
Update, 23 October, 2023: क्रमणोदाहरणानि, kramaṇodāharaṇāni, Examples are shown in order: dāvas tavāy... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.128
Update, 23 October, 2023: तं विभजते, taṃ vibhajate, He subdivides the virodha ornament: jātiś caturbh... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.127 [Virodha]
Update, 23 October, 2023: 24. Virodha विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद् वचः ॥ १०.११०ab ॥ virodhaḥ ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.126
Update, 23 October, 2023: वैधर्म्याद् यथा, थिस् vaidharmyād yathā, This is a particular instance corr... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.125
Update, 23 October, 2023: साधर्म्याद् विशेषः सामान्येन यथा, sādharmyād viśeṣaḥ sāmānyena yathā, A par... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.124
Update, 23 October, 2023: वैधर्म्याद् यथा, vaidharmyād yathā, Here a generality is corroborated by a ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.123
Update, 23 October, 2023: तत्र साधर्म्यात् सामान्यं विशेषेण यथा, tatra sādharmyāt sāmānyaṃ viśeṣeṇa y... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.122 [Arthāntara-nyāsa]
Update, 23 October, 2023: 23. Arthāntara-nyāsa सामान्यं वा विशेषो वा तद् अन्येन समर्थ्यते । यत्र सोऽर... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.121
Update, 23 October, 2023: यथा, उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडा-काननम् आविशन्ति ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.120 [Yathā-saṅkhya]
Update, 23 October, 2023: 22. Yathā-saṅkhya यथा-सङ्ख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ १०.१०८cd ॥ yath... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.119
Update, 23 October, 2023: यथा वा, yathā vā, This is another instance of viśeṣokti, kṛṣṇasya cañcala-k... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.118
Update, 23 October, 2023: धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः । प्रभवोऽप्य् अनहङ्काराः कियन्तः सन... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.117
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order (here the cau... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.116 [Viśeṣokti]
Update, 23 October, 2023: 21. Viśeṣokti विशेषोक्तिर् अखण्डेषु कारणेषु फलावचः ॥ १०.१०८ab ॥ viśeṣoktir ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.115
Update, 23 October, 2023: अनायास-कृशं मध्यम् अशङ्का-तरले दृशौ । अभूषण-मनोहारि वपुर् वयसि सुभ्रुवः ॥ a... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.114 [Vibhāvanā]
Update, 23 October, 2023: 20. Vibhāvanā क्रियायाः प्रतिषेधेऽपि फल-व्यक्तिर् विभावना ॥ १०.१०७cd ॥ kriy... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.113
Update, 23 October, 2023: नवनीत-निभा राधा बाधा स्मर-शराग्निजा । निर्दयस् त्वम् इहोक्तेन किं वा न ब्रू... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.112
Update, 23 October, 2023: क्रमेणोदाहरणम्, krameṇodāharaṇam, Examples are shown in order: sakhi virahe... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.111 [Ākṣepa]
Update, 23 October, 2023: 19. Ākṣepa निषेधो वक्तुम् इष्टस्य यो विशेषाभिधित्सया ॥ १०.१०६cd ॥ वक्ष्यमाण... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.110
Update, 23 October, 2023: सदोदित्वर-तेजः-श्री रजनी-विहत-प्रभम् । भास्वन्तं जितवान् एष भास्वान् वृन्दा... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.109
Update, 23 October, 2023: दान-स्निग्ध-करः शश्वन् मुरारिः पर-वारणः । नान्य-वारण-वद् भामे पद्मिनी-गण-भञ... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.108
Update, 23 October, 2023: अथ श्लेषेऽपि दर्श्यते, atha śleṣe'pi darśyate, Now the paronomastic vyatire... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.107
Update, 23 October, 2023: निर्मलं त्वन्-मुखं राधे जयतीन्दुं स-लाञ्छनम्. अत्र यथेव-तुल्यादि-शब्दाभावाद... »»

Sahitya-kaumudi by Baladeva Vidyabhushana [...] Text 10.106
Update, 23 October, 2023: राधिका नाथ निःसीम-गुण-सौन्दर्य-शालिनी । निर्गुणान्य-व्रज-स्त्री-वन् नेयम् ए... »»

Like what you read? Consider supporting this website: