Prasthanatrayi Swaminarayan Bhashyam (Study)

by Sadhu Gyanananddas | 2021 | 123,778 words

This page relates ‘Vision’ of the study on the Prasthanatrayi Swaminarayan Bhashyam in Light of Swaminarayan Vachanamrut (Vacanamrita). His 18th-century teachings belong to Vedanta philosophy and were compiled as the Vacanamrita, revolving around the five ontological entities of Jiva, Ishvara, Maya, Aksharabrahman, and Parabrahman. Roughly 200 years later, Bhadreshdas composed a commentary (Bhasya) correlating the principles of Vachanamrut.

svāminārāyaṇaṃ naumi siddhāntasthapakaṃ purā |
vande mahantasvāminaṃ susiddhāntapravartakam ||
siddhāntoyamapūrvosti śrutismṛtinigarbhitaḥ |
darśitaḥ śāstrirājena siddhāntabhāskareṇa sa ||
svāminārāyaṇokto yaḥ susiddhānto vacanāmṛte |
punaśca gurubhirnityaṃ svopadeśe prabodhitaḥ ||
dṛṣṭvā nūtanabhāṣye taṃ svāminārāyaṇasya muhuḥ |
prabandhalekhane buddhyā viśleṣaṇaṃ kṛtaṃ dvayoḥ
  |

I bow to Bhagavān Svāminārāyaṇa, who has established the principles (Akṣarapuruṣottama Darśana) earlier, I bow to Guru Mahanta Svāmī Mahārāja also who promulgated the principles. However, Śāstrījī Mahārāja (the third successor of Svāminārāyaṇa) had already shown these unique principles to the world, which had been hidden in the Śrutis and Smṛtis, as the sun shines the world with its bright rays. Bhagavān Svāminārāyaṇa’s principles were compiled in the Vacanāmṛta, and Guru Paramparā installed these principles in the hearts of devotees. Sādhu Bhadreśadāsa authored the Svāminārāyaṇa Bhāṣya- an extensive commentary based on the Vedic text that substantiates Bhagwan Svāminārāyaṇa’s original principles. This thesis offers an analysis of both texts, the Svāminārāyaṇa Bhāṣya and the Vacanāmṛta. xviii

 

Like what you read? Consider supporting this website: