Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 34

āha, prākchabdādiṣu śrotrādīnāmālocanamātraṃ vṛttirityaviśeṣeṇoktam / tatra kiṃ tathaiva pratipattavyamathendriyāṇāṃ viṣayaviśeṣo'stīti ? atha coktaṃ kāryaṃ ca tasya daśadhā viśeṣalakṣaṇamaviśeṣalakṣaṇaṃ ca / tatra kena karaṇena kasya viṣayasya grahaṇamiti ?
ucyate-

buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇi /

teṣāṃ pūrvoktānāmindriyāṇāṃ yāni buddhīndriyāṇi pañca śrotrādīni tāni viśeṣāviśeṣaviṣayāṇi pratipattṛbhedena / tatra devānāṃ yāni indriyāṇi tāni dharmotkarṣādviśuddhānyaviśeṣānapi gṛhṇanti prāgeva viśeṣāt, yogināṃ ca saṃprāptaviśeṣāṇām / asmadādīnāṃ tu viśeṣāneva tamasā parivṛtatvāt /
āha, kiṃ karmendriyāṇāmapi pratipattṛbhedādgrahaṇabhedo bhavati ?
netyucyate / kiṃ tarhi sarveṣāmeva

vāgbhavati śabdaviṣayā /

vāgindriyasya vāyvabhihateṣu vadanapradeśeṣu tālvādiṣu dhvanervarṇapadavākyaślokagranthabhāvena vikārāpādanaṃ sarvaprāṇināmaviśiṣṭam /
āha, athetarāni karmendriyāṇi kathamiti ?
ucyate-

śeṣāṇyapi pañcaviṣayāṇi // ISk_34 //

pāṇipādapāyūpasthāstu ādānaviharaṇotsargānandalakṣaṇaiḥ karmabhiḥ śabdasparśarasarūpagandhasamudāyarūpā mūrtīrvikurvantīti /
āha, yadi pañcaviṣayāṇyevāviśeṣāṇīti niyamo'bhyupagamyate tenaikakaraṇeṣvādānādikriyānupapattiprasaṃga iti /
ucyate na, niyamapratiṣedhārthatvāt / svaviṣayaniyamo buddhīndriyavatkarmendriyāṇāmapi vijñāyītyato niyamapratiṣedhārthamidamārabhyate / tadarthameva cāpiśabdamācāryo'dhijage / sambhāvanārthamapi ca pañcaviṣayāṇyetāni prāgeva tu catustriviṣayāṇīti /
āha, kathametadavagamyate viśeṣāviśeṣaviṣayāṇīndriyāṇi, na punarasadviṣayāṇi iti ?
ucyate- viśeṣāṇāmasattvāsiddheḥ / pratyakṣatastāvadviśeṣā upalabhyante / tasmādeṣāmasattvamaśakyaṃ pratijñātum / athāpi syātsādhyametatpratyakṣamevaitadanavadyam, bāhyavastuviṣayamayamṛgatṛṣṇikādivijñānavatpratyakṣābhāsam / etaccāyuktam / kasmāt ? vikalpānupapatteḥ / sarvamabhūtamabhyupagantavyam / yatra nāsti kiṃcid bhūtārthena pratyakṣaṃ yadapyekṣyetarat pratyakṣābhāsaṃ syāt / uktastvayaṃ vikalpaḥ / tasmādayuktaṃ jñānamātramidamiti / kiṃ cānyat / viparītadarśanaprasaṃgāt / mṛgatṛṣṇikāsvapnaviṣayairasadbhiḥ satāmasattvamicchatastadvadeva viparītadarśanaprasaṃgaḥ / tathā hi gandharvanagarādiṣu kadācittamevārthaṃ gāṃ paśyati, kaścidgajaṃ paśyati, kadācitpatākām / svapne caikamūrtipatitānāṃ gopuruṣāśvarāsabhanadīvṛkṣaprabhṛtīnāṃ darśanaṃ smaraṇe viparyayeṇa dṛṣṭam / tathā vātāyanena hastiyūthapraveśane___ / vicchinnānāṃ cāvayavānāṃ punaḥ sandhānaṃ ākāśagamanamanīśvarasyānimittaṃ rājyalābha iti / taditaratrāpi syāt / na tvasti / tasmādayuktaṃ mṛgatṛṣṇikāsvapnādivadasattvaṃ bhāvānām / arthakriyā ca na syāt / yathā svapne snātānuliptāśitapītavastrācchāditānāmaphalatvaṃ dṛṣṭam, evamihāpi syāt / śukravisargavaditi cet, syādetat- yathā dvayasamāptipūrvakaḥ śukravisargaḥ sa ca tadabhāve'pi svapne bhavati, evamitaratsyāditi / tadayuktam, rāgādinimittatvāt / tathāhi jāgrato'pi tat dvayasamāpattimantareṇa bhavati / tasmānmanorañjanānimittaṃ tat / pretavaditi cet syādiyaṃ mama sadbuddhiḥ, yathā pretānāmasadbhiḥpūyanadyādibhirarthakriyā, narakapālaiśca bādhanam / evamatrāpi syāditi / tadayuktam / asiddhatvāt / na hyetadasaditi siddham / kiṃca pratyakṣeṇa cāpratyakṣabādhanāt / iha pratyakṣaṃ balīya ityapratyakṣasya tena pratyākhyānamupapadyate / bhavantastvapratyakṣena pratyakṣaṃ pratyācakṣate / tasmādayuktaṃ narakalāpādivadasatāmarthakriyeti / svabhāvabhedāttadasattvamiti cet, syādetat- yadi paramārthato narakapālāḥ syusteṣāmapi duḥkhasambandhaḥ syāt, mūrtimattvāviśeṣāt / na tu teṣāṃ bādhāsti / tasmād bhrāntirasāviti / etadayuktam / kasmāt ? karmaśaktivaicitryāt / pratyakṣameva tāvatkarmanimitto vāgbuddhisvabhāvāhāravihāraśaktibhedabhinno vicitraḥ saṃsāra upalabhyate / sa nipuṇamavekṣitumaśakyaḥ, gambhīratvāt / kiṃ punarapratyakṣakarmaṇāṃ vipākavaiśvarūpyamatarkagocaramasmadādibuddhayaḥ paricchetsyanti ? tasmānmanorathamātrametat / dharmādharmānupapattiśca syāt / yathā svapne brahmahatyāsurāpānāgamyagamanādīnāmaphalatvam, evamitaratrāpi syāt, asadaviśeṣāt / middhopaghātāttadviśeṣa iti cet na, aviśeṣāt / asattve tulye kvacidupaghātaḥ kvacinnetīcchāmātrametat / evaṃ cet nāsantaḥ pṛthivyādayaḥ / na cedasanto yuktamupadiṣṭaṃ buddhīndriyāṇi teṣāṃ pañca viśeṣāviśeṣaviṣayāṇīti // 34 //

// iti śrīyuktidīpikāyāṃ saptamamāhnikam //

Like what you read? Consider supporting this website: