Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 33

etasmiṃstrayodaśavidhe tu karaṇe trayodaśaṃ kataraditi ?
ucyate- buddhirahaṃkāro manaśca / tasmāt /

antaḥkaraṇaṃ trividham

kasmāt ? viṣayānabhisandhānāt / śrotrādipraṇālikayā ca viṣayasaṃpratipatteḥ / aviśeṣābhidhānād buddhyādipratipattirayukteti cetsyānmatam, aviśeṣeṇedamuktamācāryeṇa antaḥkaraṇaṃ trividhamiti / tatra kathamidamavagamyate buddhyahaṃkāramanasāṃ grahaṇābhipretaṃ, na punaranyeṣāmiti ? ucyate- na, prathamasaṃkhyāvyatikramahetvanupapatteḥ / buddhyādisaṃkhyāṃ hi vyatikramamāṇasya pratipattau nāsti hetuḥ / tasmātteṣāmeva grahaṇam / yathā vasantāya kapiñjalānālabhata iti / śrotrasyāntaḥkaraṇatvaprasaṃgādayuktamiti cet syādetat- buddhimahaṃkāraṃ coktvā tata āha buddhīndriyāṇi karṇatvakcakṣūrasananāsikākhyānīti (ISk 26) / tasmācchrotramantaḥkaraṇaṃ prasajyata iti / etadanupapannam / kasmāt ? manasaḥ pṛthagabhidhānāt / ata evedamācāryeṇāpekṣya manaso'ntaḥkaraṇatvaṃ pṛthaguktam- taccendriyamubhayathā samākhyātam, antastrikālaviṣayamiti (ISk 27) tasmādupapannamantaḥkaraṇaṃ trividhaṃ buddhyādīni /

daśadhā bāhyam /

pañca buddhīndriyāṇi pañca karmendriyāṇītyetadbāhyaṃ daśaprakāramācāryairākhyāyate /
āha, daśadhā bāhyamityasyānarthakyam, pariśeṣabuddheḥ / antaḥkaraṇaṃ trividhamityukte gamyata etatpariśeṣādeva daśadhā bāhyamiti / tasmāttadgrahaṇamanarthakamiti /
ucyate- na, viṣayārthatvāt / trayasya viṣayākhyamityevaṃ vakṣyāmītyācārya ārabhate / akriyamāṇe tvasmin kintat trayasya viṣayākhyamiti na jñāyate /
āha, evamapi viṣayagrahaṇātsiddherbāhyagrahaṇapārthakamiti /
ucyate- vaktavyaṃ tāvadidamavaśyaṃ viṣayabhāvapratipattyartham / tatra śeṣe yathānyāsaṃ vocyamāne na kaścidviśeṣaḥ / athavā nedaṃ bāhyasaṃjñāpratipattyarthamārabhyate, kiṃ tarhi niyamārtham / katham ? daśadhā bāhyaṃ śabdādiviṣayagrahaṇabhūtameva trayasyāpi viṣayākhyaṃ yathā syāt, bhūdantaḥprāṇādibhūtam / athavā daśadhaiva bāhyam / bhedaviṣayaṃ bāhyamityarthaḥ / prāṇādibhūtasya tu bhedo nāstītyadoṣaḥ /
tadetat

trayasya viṣayākhyam /

buddhyahaṃkāramanolakṣaṇasya hi trayasyopāttaviṣayā buddhīndriyakarmendriyavṛttayaḥ samparkādviṣayarūpapratyavabhāsanimittatāmupagacchantyo viṣayākhyatāṃ labhante / tathā mano'haṃkārāvapi buddheḥ / buddhistu niścayarūpatvātkaraṇāntaranirapekṣā sarvamarthaṃ pravṛttau prati niścayarūpeṇādhyastaṃ puruṣāyopasaṃharati /
tatra śabdādisannidhāne vṛttīnāṃ tādrūpyāpattestadapagame ca tādrūpyāpagamāt prāpyakāri /

sāmpratakālaṃ bāhyam /

upāttaviṣayendriyavṛttisannidhānāttu tadākārasaṃskārādhānanimittasmṛtipratyayavaśāt

trikālamābhyantaraṃ karaṇam // ISk_33 //

Like what you read? Consider supporting this website: