Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 35

dvāridvārabhāvameṣāmidānīṃ vakṣyāmaḥ / tatra bāhyaṃ karaṇaṃ dvāram, antaḥkaraṇaṃ dvārīti /
āha, karaṇāviśeṣādayuktam antaḥkaraṇasya hīndriyānāṃ ca karaṇatvamaviśiṣṭam / tatra ko heturantaḥkaraṇaṃ dvāri, dvārāṇīndriyāṇīti ?
ucyate-

sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate yasmāt /
tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi // ISk_35 //

sahāntaḥkaraṇena vartate sāntaḥkaraṇā buddhiḥ / ahaṃkāramanobhyāṃ sahitā buddhirityarthaḥ / atra cāntaḥkaraṇagrahaṇenaiva buddhergrahaṇe siddhe bhūyo buddhigrahaṇaṃ prādhānyakhyāpanārtham / bhavati hi pradhānasya sāmānye'ntarbhūtasyāpi pṛthagupadeśaḥ / tadyathā
jagāma taṃ vanoddeśaṃ vyāsaḥ saha maharṣibhiḥ /
iti maharṣigrahaṇe vyāso'pyantarbhūtaḥ prādhānyātpṛthagucyate, evaṃ sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayamavagāhate, viśiṣṭānaviśiṣṭāṃśca śabdādīnsannikṛṣṭaviprakṛṣṭavyavahitānpramāṇabalena svavṛtte viṣayīkarotītyarthaḥ / etaduktaṃ bhavati aniyataviṣayo dvārī, niyataviṣayāṇi dvārāṇi / tadyathā prāsādasya pūrvottaradakṣiṇapaścimānāṃ svadiṅniyamo na pūrvamuttaraṃ dakṣiṇaṃ paścimaṃ kadācidbhavati, tathetarāṇyapi dvārīṇi / tatrāniyatāḥ sarvadigavasthitairdvāraiḥ pravartanta evamihāpi śrotrādīni svaviṣayaniyatāni / sāntaḥkaraṇā tu buddhiḥ sarvaṃ viṣayamavagāhate yasmāt tasmādaniyataviṣayatvādupapannamettrividhaṃ karaṇaṃ dvāri, dvārāṇi śeṣāṇīti // 35 //

Like what you read? Consider supporting this website: