Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CII

śrīrāma uvāca |
parijñāte pare vastunyanādinidhanātmani |
saṃpadyate vada brahmankīdṛśaḥ puruṣottamaḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śrṛṇu saṃpadyate kīdṛgjñātajñeyo narottamaḥ |
yāvajjīvaṃ kathaṃ caiṣa kimācāro'vatiṣṭhate || 2 ||
[Analyze grammar]

upalā api mitrāṇi bandhavo vanapādapāḥ |
vanamadhye sthitasyāpi svajanā mṛgapotakāḥ || 3 ||
[Analyze grammar]

ākīrṇaṃ śūnyamevāsya vipadaścātisaṃpadaḥ |
sthitasyāpi mahārājye vyasanānyeva sūtsavāḥ || 4 ||
[Analyze grammar]

asamādhiḥ samādhānaṃ duḥkhameva mahatsukham |
vyavahāro'pi sanmaunaṃ karmāṇyevātyakarmatā || 5 ||
[Analyze grammar]

jāgradeva suṣuptastho jīvanneva mṛtopamaḥ |
karoti sarvamācāraṃ na karoti ca kiṃcana || 6 ||
[Analyze grammar]

rasiko'tyantaviraso nirghṛṇo bandhuvatsalaḥ |
nirdayo'tyantakaruṇo vitṛṣṇastṛṣṇayānvitaḥ || 7 ||
[Analyze grammar]

sarvābhinanditācāraḥ sarvācārabahiṣkṛtaḥ |
vītaśokabhayāyāsaḥ saśoka iva lakṣyate || 8 ||
[Analyze grammar]

tasmānnodvijate loko lokānnodvijate tu saḥ |
paramudvegamāpannaḥ saṃsṛtau rasiko'pi san || 9 ||
[Analyze grammar]

nābhinandati saṃprāptaṃ nāprāptamabhivāñchati |
āste'nubhūyamāne'rthe na ca harṣaviṣādayoḥ || 10 ||
[Analyze grammar]

duḥkhite duḥkhitakathaḥ sukhite sukhasaṃkathaḥ |
āste sarvāsvavasthāsu hṛdayenāparājitaḥ || 11 ||
[Analyze grammar]

karmaṇaḥ sukṛtādanyadasmai kiṃcinna rocate |
svabhāva eva mahatāṃ nanu yanna viceṣṭitam || 12 ||
[Analyze grammar]

nālambate rasikatāṃ na ca nīrasatāṃ kvacit |
nārtheṣu vicaratyarthī vītarāgaḥ sarāgavat || 13 ||
[Analyze grammar]

yathā śāstravyavahṛteḥ sukhaduḥkhaiḥ kramāgataiḥ |
anāgato'pi cāyāti na harṣaṃ na viṣāditām || 14 ||
[Analyze grammar]

saṃprahṛṣṭāśca lakṣyante lakṣyante duḥkhitāstathā |
na svabhāvaṃ tyajantyantaḥ saṃsārārabhaṭīnaṭāḥ || 15 ||
[Analyze grammar]

ātmīyeṣvarthajāteṣu mithyātmasu sutādiṣu |
budbudeṣviva toyānāṃ na snehastattvadarśinām || 16 ||
[Analyze grammar]

asneha eva sughanasnehārdrahṛdayo yathā |
vatsalāṃ darśayanvṛttiṃ jñastiṣṭhati yathākramam || 17 ||
[Analyze grammar]

vāyūniva pravāhasthāḥ spṛśanti viṣayānmudhā |
dehasattāviṣānmūḍhā līyante viṣayodare || 18 ||
[Analyze grammar]

bahiḥ sarvasamācāramantaḥ sarvārthaśītalam |
nityamantaranāviṣṭa āviṣṭa iva tiṣṭhati || 19 ||
[Analyze grammar]

śrīrāma uvāca |
svarūpamīdṛśaṃ tasya ko vetti munināyaka |
vada satyamasatyaṃ vā bhavatyajño hyapīdṛśaḥ || 20 ||
[Analyze grammar]

aśvavadbrahmacaryeṇa caranto'cārucetasaḥ |
mithyātapasvidārḍhyāya bhavantyevaṃvidhā mune || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asatyaṃ vāstu satyaṃ vā svarūpaṃ varamīdṛśam |
viddhi vedavidāṃ tveṣa svabhāvānubhavasthitaḥ || 22 ||
[Analyze grammar]

anāviṣṭā viceṣṭante vītarāgāḥ sarāgavat |
gatahāsā hasantyajñānsahasā karuṇākulāḥ || 23 ||
[Analyze grammar]

cittādarśagataṃ dṛśyaṃ sarvaṃ kapaṭakuṭṭimam |
paśyantyasatparijñātaṃ svapne hemeva hastagam || 24 ||
[Analyze grammar]

antaḥśītalatāmeṣāṃ tāṃ na jānanti kecana |
dūrāccandanadārūṇāmāmodamiva jantavaḥ || 25 ||
[Analyze grammar]

ye tu vijñātavijñeyāstādṛśāḥ pāvanāśayāḥ |
jānanti tāṃstathaivāntaraheḥ pādānivāhayaḥ || 26 ||
[Analyze grammar]

bhāvaṃ nigūhayantyete tamuttamamanuttamāḥ |
grāmyairdhanaiḥ kilānarghya kaścintāmaṇirāpaṇe || 27 ||
[Analyze grammar]

tasminnigūhane bhāvo yatasteṣāṃ na darśane |
nirvāsanā gatadvaitā gatamānāḥ kilāṅga te || 28 ||
[Analyze grammar]

ekāntāmānadaurgatyajanāvajñaptayastu tān |
sukhayanti yathā rāma na tathaiva maharddhayaḥ || 29 ||
[Analyze grammar]

svasaṃvedanasaṃvedyasārā viditavedyatā |
naiṣā darśayituṃ śakyā dṛśyate na ca tadvidā || 30 ||
[Analyze grammar]

guṇaṃ mamemaṃ jānātu janaḥ pūjāṃ karotu me |
ityahaṃkāriṇāmīhā na tu tanmuktacetasām || 31 ||
[Analyze grammar]

kriyāphalāni cidvyomagamanādīni rāghava |
ajñānāmapi sidhyanti mantrauṣadhivaśādiha || 32 ||
[Analyze grammar]

yo yādṛk kleśamādhātuṃ samarthastādṛgeva saḥ |
avaśyaṃ phalamāpnoti prabuddho'stvajña eva vā || 33 ||
[Analyze grammar]

āmodaścandanasyeva spandanasya phalaṃ hṛdi |
sarvasyaivāsti tannūnaṃ tadvatā samavāpyate || 34 ||
[Analyze grammar]

ahaṃtāvāsanādvaitaṃ vastutā dṛśyavastuṣu |
yasyāstyasau sādhayati khagamādikriyāphalam || 35 ||
[Analyze grammar]

idaṃ na kiṃcidbhrāntirvā khaṃ ceti jñastu vetti yaḥ |
so'vāsanaḥ karmavātyāḥ kathaṃ sādhayati kriyāḥ || 36 ||
[Analyze grammar]

naiva tasya kṛtenārtho nā'kṛteneha kaścana |
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ || 37 ||
[Analyze grammar]

na tadasti pṛthivyāṃ vā divi deveṣu vā kvacit |
yadudāramanovṛtterlobhāya viditātmanaḥ || 38 ||
[Analyze grammar]

jagadeva tṛṇaṃ yasya na kiṃcidraja eva vā |
kiṃ nāma tasya bhavatu anyadādeyatāṃ gatam || 39 ||
[Analyze grammar]

nirvāhitajagadyātraḥ paripūrṇamanā muniḥ |
yathāsthitamasāvāste saṃprayāti yathāgatam || 40 ||
[Analyze grammar]

nityāntaḥśītalo maunī sattvībhūtamanovaniḥ |
paripūrṇārṇavākāro gambhīraprakaṭāśayaḥ || 41 ||
[Analyze grammar]

rasāyanaparāpūrṇahṛdavat hlādamātmani |
dhatte karoti vānyasya sakalendurivāmalaḥ || 42 ||
[Analyze grammar]

mandāramañjarīkuñjapiñjarā devabhūmayaḥ |
na tathā hlādayantyetā yathā paṇḍitabuddhayaḥ || 43 ||
[Analyze grammar]

candrabimbairvasantaiśca mahatāmahatāśayaiḥ |
sāraṃ saubhāgyasaugandhyasaurabhālokabhogiṣu || 44 ||
[Analyze grammar]

bhrāntimātramidaṃ viśvamindrajālamasanmayam |
tyajatīti viniścitya dinānudinameṣaṇāḥ || 45 ||
[Analyze grammar]

śītātapādiduḥkhāni nijadehagatānyapi |
anyadehagatānīva jñaḥ paśyatyavahelayā || 46 ||
[Analyze grammar]

karuṇodārayā vṛttyā vṛttyā vratatidhīrayā |
nīraso nīrasārāṃ tu sāratāṃ sarati sthitim || 47 ||
[Analyze grammar]

vyavahāraṃ yathāprāptaṃ lokasāmānyamācaran |
carācarāṇāṃ bhūtānāmuparyevāvatiṣṭhate || 48 ||
[Analyze grammar]

prajñāprāsādamārūḍhastvaśocyaḥ śocate janān |
bhūmiṣṭhāniva śailasthaḥ sarvānprajño'nupaśyati || 49 ||
[Analyze grammar]

ciraṃ kallolavalitaḥ sumanā jaladhau bhrame |
paraṃ pāramupāgatya parāṃ viśrāntimeti saḥ || 50 ||
[Analyze grammar]

hasansa śāntayā vṛttyā prāktanīrjāgatīrgatīḥ |
smayamāna ivāste'ntarjanatāśca ghanabhramāḥ || 51 ||
[Analyze grammar]

etāḥ kāntāranirmagnamitāḥ saṃsāradṛṣṭayaḥ |
asatyo hṛtavatyo māmityantaryāti vismayam || 52 ||
[Analyze grammar]

dṛṣṭyāṣṭaguṇamaiśvaryamaniṣṭaṃ me tṛṇāyate |
ityupaityupaśāntatvātsmayamāno'pi na smayam || 53 ||
[Analyze grammar]

kaścidgiriguhāgehaḥ kaścitpuṇyāśramāśrayaḥ |
kaścidgṛhasthāśramavānkaścidvahuraṭansthitaḥ || 54 ||
[Analyze grammar]

kaścidbhikṣācarācāraḥ kaścidekāntatāpasaḥ |
kaścinmaunavratadharaḥ kaściddhyānaparāyaṇaḥ || 55 ||
[Analyze grammar]

kaścidvipaścidvikhyātaḥ kaścicchrotā śruteḥ smṛteḥ |
kaścidrājā dvijaḥ kaścitkaścidajña iva sthitaḥ || 56 ||
[Analyze grammar]

guṭikāñjanakhaṅgādisiddhaḥ kaścinnabhogataḥ |
kaścicchilpakalājīvī kaścitpāmararūpabhṛt || 57 ||
[Analyze grammar]

kaścittyaktasamācāraḥ kaścicchrotriyanāyakaḥ |
kaścidunmattacaritaḥ pravrajyāṃ kaścidāśritaḥ || 58 ||
[Analyze grammar]

puruṣo na śarīrādi na ca cittādi kiṃcana |
puruṣaścetanaṃ nāma na sa naśyati karhicit || 59 ||
[Analyze grammar]

acchedyo'sāvadāhyo'sāvakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuracalo'sau sanātanaḥ || 60 ||
[Analyze grammar]

iti samyakprabuddho yaḥ sa yathā yatra tiṣṭhati |
tathā tiṣṭhatu tatrātra sthānāsthāniyamena kim || 61 ||
[Analyze grammar]

pātālamāviśatu yātu nabho vilaṅghya diṅmaṇḍalaṃ bhramatu peṣaṇameva yena |
cinmātrametadajaraṃ na tu yātu nāśamākāśakośa ivaśāntamajaṃ śivaṃ tat || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: