Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CI

śrīvasiṣṭha uvāca |
cinmātrameva puruṣastadevetthamavasthitam |
cinmātravyatirekeṇa kimanyadupapadyate || 1 ||
[Analyze grammar]

taccāvadātamākāśaṃ tanmaye draṣṭṛ dṛśyate |
tāvanmātraṃ jagadato heyopādeyadhīḥ kutaḥ || 2 ||
[Analyze grammar]

na vidyate paro loko bārhaspatyasya yasya tu |
vido'nyattasya kiṃ sāraṃ rāgadveṣāvataḥ kutaḥ || 3 ||
[Analyze grammar]

iṣṭāniṣṭadṛśo rāgadveṣadoṣāḥ kimātmakāḥ |
saṃvidvyomamaye svapne jagadākhye'ṅga kathyatām || 4 ||
[Analyze grammar]

idaṃ heyamupādeyaṃ veti saṃvitkhamātmani |
nirmale nirmalaṃ bhāti kevātra tadataddṛśau || 5 ||
[Analyze grammar]

saṃvinnaro'maro nāgaḥ saṃvitsthāvarajaṃgamam |
bhāvābhāvādayo'syābdhestaraṅgāvartavṛttayaḥ || 6 ||
[Analyze grammar]

saṃvidākāśamevāhaṃ bhavānapi janā api |
mriyāmahe no kadācitsaṃvitkila kadā mṛtā || 7 ||
[Analyze grammar]

saṃvido nāsti saṃvedyaṃ svayaṃ saṃvedyatāmitā |
cittvādato viśālākṣa dvitaikatve kva vā sthite || 8 ||
[Analyze grammar]

saṃvinmātrādṛte tasmādbhūtaṃ kimiva kathyatām |
kathyatāṃ mriyate taccettadadyeme kuto vayam || 9 ||
[Analyze grammar]

vādinaḥ saugatādyā ye ye lokāyatikādayaḥ |
saṃvidākāśamutsṛjya yanmanyante taducyatām || 10 ||
[Analyze grammar]

saṃvidākāśamevaitatkenacidbrahma kathyate |
kenacitprocyate jñānaṃ kenacicchūnyamucyate || 11 ||
[Analyze grammar]

kenacinmadaśaktyābhaṃ kenacitpuruṣābhidham |
kenacicca cidākāśaṃ śiva ātmā ca kenacit || 12 ||
[Analyze grammar]

cinmātramevamapyuktaṃ yāti na kvacidanyatām |
yasmātsvayaṃ tadevaivamātmānaṃ vetti netarat || 13 ||
[Analyze grammar]

cūrṇatāṃ yāntu me'ṅgāni santu merūpamāni ca |
kā kṣatiḥ kā ca vā vṛddhiścidrūpavapuṣo mama || 14 ||
[Analyze grammar]

mṛtāḥ pitāmahādyāścinna mṛtā sā mriyeta cet |
tajjanma naiva nāma syādasmākaṃ mṛtasaṃvidām || 15 ||
[Analyze grammar]

na jāyate na mriyate saṃvidākāśamakṣayam |
bhavetkathaṃ kathaya kiṃ kilākāśasya saṃkṣayaḥ || 16 ||
[Analyze grammar]

jagadrūpaikakacanamavināśi cidambaram |
udayāstamayonmuktaṃ sthitamātmani kevalam || 17 ||
[Analyze grammar]

jagadbhānaṃ dadhaddāhaṃ cinnabhaḥsphaṭikācalaḥ |
anādimadhyaparyantaḥ svaccha ātmani tiṣṭhati || 18 ||
[Analyze grammar]

yathā yathāndhakāreṇa prekṣyamāṇaṃ praṇaśyati |
kimapyaṅgābhracakrābhaṃ tathedaṃ viśvamātmani || 19 ||
[Analyze grammar]

yathāmbudhiḥ svayaṃ yāti toyādyāvartakādikam |
sthito dadhattathaivedaṃ cidākāśo'ṅgamātmani || 20 ||
[Analyze grammar]

cinmātrameva puruṣaḥ khavatsa ca na naśyati |
kadācanāpi tadvyarthaṃ yannaśyāmīti śokitā || 21 ||
[Analyze grammar]

dehāddehāntaraprāptau nava eva mahotsavaḥ |
maraṇātmani kiṃ mūḍhā harṣasthāne viṣīdatha || 22 ||
[Analyze grammar]

mṛtaścenna bhavedbhūyaḥ so'trāpyupacayo mahān |
bhāvābhāvagrahotsargajvaraḥ praśamamāgataḥ || 23 ||
[Analyze grammar]

maraṇaṃ jīvitaṃ tasmānna duḥkhaṃ na sukhaṃ yataḥ |
nāstyevaitaccidākāśaḥ kiletthamabhijṛmbhate || 24 ||
[Analyze grammar]

mṛtasya dehalābhaścennava eva tadutsavaḥ |
mṛtirnāśo hi dehasya sā mṛtiḥ paramaṃ sukham || 25 ||
[Analyze grammar]

mṛtiratyantanāśaścettadbhavāmayasaṃkṣayaḥ |
bhūyaḥ śarīralābhaścennava eva tadutsavaḥ || 26 ||
[Analyze grammar]

kukarmabhyo'tha bhītiścetsā sameha paratra ca |
tāni mā kārṣa bhostasmāllokadvitayasiddhaye || 27 ||
[Analyze grammar]

mariṣyāmi mariṣyāmi mariṣyāmīti bhāṣase |
bhaviṣyāmi bhaviṣyāmi bhaviṣyāmīti nekṣase || 28 ||
[Analyze grammar]

kva nāma janmamaraṇe kva bhavābhavabhūmayaḥ |
saṃvidātmakamevedaṃ vyoma vyomni vivartate || 29 ||
[Analyze grammar]

saṃvidākāśamātrātmā piba bhuṃkṣvāsva nirmamaḥ |
ākāśakośakāntasya kuta icchodayastava || 30 ||
[Analyze grammar]

svapravāhabalodyuktadeśakālavaśāditān |
bhāvānbhuṅkte'bhayo bhavyaḥ pāvanānpāvanādapi || 31 ||
[Analyze grammar]

madhyamadhyagatāndoṣāndeśakālavaśoditān |
anādṛtyāntarevāste suptadhīravahelayan || 32 ||
[Analyze grammar]

na duḥkhameti maraṇātsukhameti na jīvitāt |
nābhivāñchati na dveṣṭi sa tadāste vivāsanaḥ || 33 ||
[Analyze grammar]

maraṇajīvitajanmajarattṛṇānyavimṛśanvigatecchamavāsanaḥ |
viditavedya ihājña ivodito vasati vītabhayastvacalo yathā || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: