Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIII

śrīvasiṣṭha uvāca |
bhāmātraṃ bhānamātraṃ vā śāntaṃ bhāsata eva ca |
cinmātraṃ yadanādyantaṃ tasya nāśaḥ kathaṃ kadā || 1 ||
[Analyze grammar]

tāvanmātraṃ ca puruṣaḥ kadācitsa na naśyati |
yadi naśyati cinmātraṃ bhūyo jāyeta kiṃ katham || 2 ||
[Analyze grammar]

na cānyadanyaccinmātraṃ kvacitkiṃcana kasyacit |
sarvānubhavasādṛśye kīdṛśī nāma sānyatā || 3 ||
[Analyze grammar]

sarvasyaiva himaṃ śītamuṣṇo'gnirmadhuraṃ payaḥ |
cinmātrasyāvadātasya kīdṛganyatvamatra tu || 4 ||
[Analyze grammar]

śarīranāśe nāśaśceccinmātrasya taducyatām |
harṣasthāne viṣādaḥ kiṃ maraṇe saṃsṛtikṣaye || 5 ||
[Analyze grammar]

na ca nāma śarīrasya nāśe naśyati cinnabhaḥ |
dehe naṣṭe'pi bandhūnāṃ mlecchairdṛṣṭā piśācatā || 6 ||
[Analyze grammar]

yāvaccharīrasattā ceccetanasya taducyatām |
śavaḥ kasmānna calati satyakhaṇḍe śarīrake || 7 ||
[Analyze grammar]

piśācānubhavo jīvadharmaścettatsa sarvadā |
kiṃ na paśyati kiṃ bandhau mṛte paśyati tattathā || 8 ||
[Analyze grammar]

jīvadharmo viśiṣṭaścettādṛśastaṃ naraḥ katham |
mithyā deśāntaramṛte piśācatvaṃ na paśyati || 9 ||
[Analyze grammar]

tasmātsarvātmakatve taccinmātraṃ na niyantritam |
yadyadyatra yathā vetti tattattatrāvagacchati || 10 ||
[Analyze grammar]

avādhitaivaikaghanā saṃvidbhavati yādṛśī |
tādṛśyevānubhūtirhi tatsvabhāvo'tra kāraṇam || 11 ||
[Analyze grammar]

anyanna saṃbhavatyatra sargādāveva kāraṇam |
yannāma tadidānīṃ syātkathyatāṃ kīdṛśaṃ katham || 12 ||
[Analyze grammar]

sargādāveva notpannā na caivādyāvabhāsate |
vikalpaśrīrjagadbhāsā kevalaṃ bhāti cinnabhaḥ || 13 ||
[Analyze grammar]

ābhāsamātramevedaṃ dṛśyamityavabudhyate |
dṛśyamityavabodhena tadṛte syātkva dṛśyatā || 14 ||
[Analyze grammar]

svacamatkāracāturyaṃ cāru cinnabhasā rasāt |
bodhena budhyate dṛśyamityabodhānna budhyate || 15 ||
[Analyze grammar]

bodho'bodhaśca tadrūpamevameva nirāmayam |
bhedo'tra vāci na tvarthe tasmānnāstyeva dṛśyatā || 16 ||
[Analyze grammar]

yā cāsīddṛśyataiṣāṃ tāṃ viddhi tvamavicāraṇām |
sā cedānīṃ vicāreṇa vinaṣṭātaḥ kva dṛśyate || 17 ||
[Analyze grammar]

asminneva dhiyo yatna ātmajñānavicāraṇe |
yatnena paramo'bhyāsaḥ sa lokadvayasiddhidaḥ || 18 ||
[Analyze grammar]

avidyopaśamastveṣa jāto'pi bhavatāmiha |
abhyāsena vinā sādho na siddhimupagacchati || 19 ||
[Analyze grammar]

nrodvegaṃ saṃparityajya gṛhītvānudinaṃ kṣaṇam |
lokadvayahitaṃ pathyamidaṃ śāstraṃ vicāryatām || 20 ||
[Analyze grammar]

vijñātamapyavijñātamātmajñānamidaṃ bhavet |
bhavatāṃ bhūribhāgānāṃ saṃbhūyābhyasanaṃ vinā || 21 ||
[Analyze grammar]

yo'yamarthaṃ prārthayate tadarthaṃ yatate tathā |
so'vaśyaṃ tamavāpnoti na cecchānto nivartate || 22 ||
[Analyze grammar]

tasmādasmānnivartadhvamasacchāstravicāraṇāt |
śāntiṃ prāpsyatha sacchāstrājjayalakṣmīṃ yathā raṇāt || 23 ||
[Analyze grammar]

viveke cāviveke ca vahatyeṣā manonadī |
yatraiva vāhyate yatnāttatraiva sthitimṛcchati || 24 ||
[Analyze grammar]

asmācchāstrādṛte śreyo na bhūtaṃ na bhaviṣyati |
tataḥ paramabodhārthamidameva vicāryatām || 25 ||
[Analyze grammar]

svayameva vicāryedaṃ paro bodho'nubhūyate |
saṃsārādhvaśramaharo na tvetadvaraśāpavat || 26 ||
[Analyze grammar]

yanna pitrā na vā mātrā na cāpi sukṛtaiḥ kṛtam |
śreyastadvaḥ parijñātamidamāśu kariṣyati || 27 ||
[Analyze grammar]

bhavabandhamayī sādho viṣameyaṃ viṣūcikā |
ātmajñātādṛte dīrghā na kadācana śāmyati || 28 ||
[Analyze grammar]

mahāmohamayī māyā mithyaivāhamiti sthitā |
śāstrārthabhāvanenāśu mucyatāṃ paraśocyatā || 29 ||
[Analyze grammar]

yāta mā''pātamadhuraṃ vyoma vyomaikarūpiṇīm |
śūnyaṃ vāyuṃ lihanto'ntarlelihānā ivāhayaḥ || 30 ||
[Analyze grammar]

yānti vo divasāḥ kaṣṭamavijñātagamāgamāḥ |
vyavahāre hi taireva pratipālayatāṃ mṛtim || 31 ||
[Analyze grammar]

tāvadāśvāsanaiṣāsti bhavatāṃ bhayabhāginām |
dināni katicidyāvannāyāti maraṇāvadhiḥ || 32 ||
[Analyze grammar]

āgacchantyāṃ mṛtau kaṣṭaṃ paritāpamavāpsyatha |
taṃ yatrāṅgāṅgavicchedaḥ śītacandanalepanam || 33 ||
[Analyze grammar]

krīṇanti prāṇapaṇyena dhanaṃ mānaṃ ghanabhramāḥ |
yathāśāstraiḥ kathaṃ buddhyā na krīṇantyajaraṃ padam || 34 ||
[Analyze grammar]

padaṃ paramayatnena kriyate yaiścidambare |
kathaṃ taiḥ sahyate'jñānaśatrupādaḥ svamūrdhani || 35 ||
[Analyze grammar]

nirmānamohamāpannā gatiṃ gacchata mādhamām |
kriyate svātmabodhena mūlakāṣo mahāpadām || 36 ||
[Analyze grammar]

pralapantamahorātraṃ yuṣmadarthena māmimam |
yaṃ pradṛśyedamākarṇya svātmanaivātmatārpyatām || 37 ||
[Analyze grammar]

adyaiva na cikitsāṃ yaḥ karoti maraṇāpadaḥ |
saṃprāptāyāṃ mṛtau mūḍhaḥ kariṣyati kimāturaḥ || 38 ||
[Analyze grammar]

asmādgranthādṛte grantho nānyaḥ svātmāvabodhane |
nūnamarthakaro grāhyastilastailārthināmiva || 39 ||
[Analyze grammar]

ātmajñānamidaṃ śāstraṃ prakāśayati dīpavat |
piteva bodhayatyāśu kānteva ramayatyalam || 40 ||
[Analyze grammar]

vidyamānamapi jñānaṃ jñātaṃ śāstragaṇānna yat |
durbodhaṃ madhuraṃ tattu jñāsyantīto na saṃśayaḥ || 41 ||
[Analyze grammar]

idamuttamamākhyānaṃ mukhyānāṃ śāstradṛṣṭiṣu |
sukhena bodhadaṃ hṛdyamapūrvaṃ na tu kiṃcana || 42 ||
[Analyze grammar]

nānākhyānakathācitraṃ vinodena vicārayet |
idaṃ śāstraṃ paraṃ yāti pumānnāstyatra saṃśayaḥ || 43 ||
[Analyze grammar]

yo hyadyāpi na saṃprāptaḥ paṇḍitairavikhaṇḍitaiḥ |
sa itaḥ prāpyate bodhaḥ suvarṇamiva saikatāt || 44 ||
[Analyze grammar]

śāstrakartari maṅkatavyaṃ na kadācana kutracit |
śāstrārtha eva tannityaṃ yuktiyuktānubhūtide || 45 ||
[Analyze grammar]

ajñānānmatsarānmohādavicāribhirekatā |
avahelitaśāstrārthaiḥ kartavyā nātmahantṛbhiḥ || 46 ||
[Analyze grammar]

jānāmyeva yathaivemā yadahaṃ tvaṃ yathā dhiyaḥ |
tathā bodhitakāruṇyātsvabhāvo hi mamedṛśaḥ || 47 ||
[Analyze grammar]

yuṣmatsaṃvillavaḥ śuddha evaṃ vaktumiha sthitaḥ |
ahaṃ naro na gandharvo nāmaro na ca rākṣasaḥ || 48 ||
[Analyze grammar]

saṃvinmātrā bhavanto hi tadbhāvo'styatinirmalaḥ |
sthito'smīti bhavatpuṇyairnanu nāsmi na cāparaḥ || 49 ||
[Analyze grammar]

śyāmāyamānā nāyānti yāvanmaraṇavāsarāḥ |
sāraḥ saṃhriyatāṃ tāvadvairasyaṃ vastudṛṣṭiṣu || 50 ||
[Analyze grammar]

ihaiva narakavyādheścikitsāṃ na karoti yaḥ |
gatvā nirauṣadhaṃ sthānaṃ sarujaḥ kiṃ kariṣyati || 51 ||
[Analyze grammar]

sarvabhāveṣu vairasyaṃ na yāvatsamupāgatam |
bhāvānāṃ bhāvanā tāvattānavaṃ nopagacchati || 52 ||
[Analyze grammar]

ātmānamalamuddhartuṃ vāsanātānavādṛte |
nāstyupāyo mahābuddhe kaścanāpi kadācana || 53 ||
[Analyze grammar]

bhāvāstu yadi vidyante taddhite vastubhāvanā |
kiṃ tvete naiva santīha śaśaśrṛṅgādayo yathā || 54 ||
[Analyze grammar]

sarva eva jagadbhāvā avicāritacāravaḥ |
avidyamānasadbhāvā vicārādviśarāravaḥ || 55 ||
[Analyze grammar]

prāmāṇikavicāreṣu na vidyante kṛteṣu ye |
kathaṃ santi jagadbhāvāste ke santi sadaiva vā || 56 ||
[Analyze grammar]

sarva eva jagadbhāvāḥ kāraṇābhāvato bhṛśam |
sargādāveva notpannā yaccedaṃ bhāti tatparam || 57 ||
[Analyze grammar]

pade sarvendriyātīte manaḥṣaṣṭhendriyātmanām |
bhāvānāṃ kāraṇaṃ nāsti manaḥṣaṣṭhendriyātmakam || 58 ||
[Analyze grammar]

bhāvānāṃ vividhākhyānāmanākhyaṃ kāraṇaṃ kutaḥ |
kuto vastunyavastutvaṃ vyomanyavyomatā kutaḥ || 59 ||
[Analyze grammar]

sākārasya hi sākāraṃ vaṭadhānādivadbhavet |
bījaṃ tadvastu sākāraṃ jāyate'nyatkuto'nyathā || 60 ||
[Analyze grammar]

na kiṃcidapi yatrāsti bījamākṛtimanmanāk |
tata ākṛtimadviśvaṃ bhavatīti viḍambanam || 61 ||
[Analyze grammar]

kāryakāraṇabhāvādi tasminnahi pare pade |
vācālatvena yannāma kalpyate maurkhyameva tat || 62 ||
[Analyze grammar]

sahakārinimittānāmabhāve hi na kāraṇāt |
kāryaṃ bhavedanyadeti bālairapyanubhūyate || 63 ||
[Analyze grammar]

tanmātravedanaṃ bhūyaḥ pṛthvyādīnāṃ ca kāraṇam |
kimasti kathyatāṃ chāyā kathamāste vadātape || 64 ||
[Analyze grammar]

paramāṇusamūhā ye jagadityapyavāstavam |
śaśaśrṛṅgaṃ dhanuḥprakhyamajñānādabhidhīyate || 65 ||
[Analyze grammar]

paramāṇusamūhaścetsaṃbhūya kurute jagat |
yadṛcchayaiva tamasi śīryate ca yadṛcchayā || 66 ||
[Analyze grammar]

tadaṅgamiṅgate nityaṃ deśe deśe gṛhe gṛhe |
apūrvātma rajaḥ śrṛṅgaṃ khātaṃ vā syāddine dine || 67 ||
[Analyze grammar]

na ca taddṛśyate kiṃcitkasya tatkarma tādṛśam |
bhavedvyarthamabhavyasya jaḍāstu paramāṇavaḥ || 68 ||
[Analyze grammar]

nābuddhipūrvaṃ tatkarma saṃbhavatyaṅga kasyacit |
buddhipūrvaṃ tu yadvyarthaṃ kuryādunmattako hi kaḥ || 69 ||
[Analyze grammar]

jaḍasya buddhipūrvehā maruto nāsti tāṃ vinā |
na saṃbhavatyaṇucayo nānyatkartopapadyate || 70 ||
[Analyze grammar]

vayamātmāna eveme khātmānaḥ khātmakā janāḥ |
tathā sthitā yathā svapne bhavatāṃ svapnamānavāḥ || 71 ||
[Analyze grammar]

tasmānna jāyate kiṃcidviśvaṃ nāpi ca vidyate |
itthaṃ cinnabha evācchaṃ prakacatyātmanātmani || 72 ||
[Analyze grammar]

viśvākāśaṃ cidākāśe viṣvagviśrāntimāgatam |
spando dravatvaṃ śūnyatvamanile'mbhasi khe yathā || 73 ||
[Analyze grammar]

deśāddeśāntaraprāptau nimeṣeṇātidūrataḥ |
saṃvido yadvapurmadhye cidvyomno viddhi tadvapuḥ || 74 ||
[Analyze grammar]

sa svabhāvo hi sarveṣāmarthānāṃ te ca tanmayāḥ |
tādṛśāstannabhorūpāstena viśvamato nabhaḥ || 75 ||
[Analyze grammar]

svabhāvasya parā vṛttirmanāgevāśu tasya sā |
svabhāvādavibhinnaiva sedaṃ jagaditi sthitā || 76 ||
[Analyze grammar]

jagaccinnabhasostasmānna kadācana bhinnatā |
ekameva dvayo rūpaṃ pavanaspandayoriva || 77 ||
[Analyze grammar]

deśāddeśāntaraprāptau vido madhye hi yadvapuḥ |
śāntāśeṣaviśeṣātma tanmukhyaṃ netaradviduḥ || 78 ||
[Analyze grammar]

sa svabhāvo'ṅga bhūtānāṃ tatra tiṣṭhanti paṇḍitāḥ |
tasmānna vicalantyete nityadhyānāddharādayaḥ || 79 ||
[Analyze grammar]

ābhāsākāśamevedaṃ bhāmātramavabhāsanam |
viśvamākārarahitaṃ svabhāvaṃ viduravyayam || 80 ||
[Analyze grammar]

na jāyate na mriyate na bhūtvā bhāvi kutracit |
ananyadeva cidvyomnaḥ śūnyatvamiva khājjagat || 81 ||
[Analyze grammar]

na viśvamasti naivāsīnna ca nāma bhaviṣyati |
idamābhāsate śāntaṃ cidvyoma paramātmani || 82 ||
[Analyze grammar]

cinmātrameva kacati svapne puratayā yathā |
tathaiva jāgradākhye'sminsa svapne kacati svayam || 83 ||
[Analyze grammar]

sargādāveva bhāvānāmasattetyasti dehakaḥ |
kutastasmāccharīratvaṃ svapna eva nabhaściteḥ || 84 ||
[Analyze grammar]

svayaṃbhvākhyaṃ śarīraṃ svaṃ pūrvaḥ svapno mahāciteḥ |
ita utthānāstadanu svapnātsvapnāntaraṃ vayam || 85 ||
[Analyze grammar]

gaṇḍasyopari jātānāṃ sphoṭānāmata eva naḥ |
parameṇa prayatnena na mano nāma yāsyati || 86 ||
[Analyze grammar]

brahmaivāsatyapuruṣaḥ satyavaccānubhūyate |
sthitaṃ tataḥprabhṛtyeva na tvalīkamidaṃ tatam || 87 ||
[Analyze grammar]

ābrahmastambaparyantamalīkaṃ jāyate jagat |
yathā svapne tathālīkamevamāśu vinaśyati || 88 ||
[Analyze grammar]

cidvyomaivaitya viśvatvaṃ yathā svapne vinaśyati |
anuditvaiva viśvatvaṃ jāgradākhye tathaiva ca || 89 ||
[Analyze grammar]

anubhūtamalīkaṃ cāpyalīkaṃ satyavatsthitam |
saṃvideva yathā svapne nagarāditayoditā || 90 ||
[Analyze grammar]

sākāreva nirākārā sthitā tadvajjagattayā |
saṃvidākāśamākāśādaṇu meroraṇuryathā || 91 ||
[Analyze grammar]

kila yattasya nāma syādākāśādaṇutā kutaḥ |
kāraṇābhāvato'nyasya nākāra upapadyate || 92 ||
[Analyze grammar]

sargādāveva yo'jāto jāto'yaṃ jagataḥ kutaḥ |
yadeva vedanākāśe puraṃ svapne tadeva naḥ || 93 ||
[Analyze grammar]

bhedaḥ svapnādricidvyomnorna śūnyāmbarayoriva |
yadeva cinnabho nābha tadeva svapnapattanam || 94 ||
[Analyze grammar]

yadeva spandanaṃ nāma sa eva pavano yathā |
spandāspandaikarūpātmā vāyurvyomopamo yathā || 95 ||
[Analyze grammar]

tasmāccinnabha evedaṃ jagadākṛti lakṣyate |
sarvaṃ śūnyaṃ nirālambaṃ bhāsanaṃ cidvivasvataḥ || 96 ||
[Analyze grammar]

śāntamevedamakhilaṃ nirastāstamayodayam |
sakṛdvibhātamamalaṃ dṛṣanmaunamanāmayam || 97 ||
[Analyze grammar]

tasmādvada kathaṃ bhāvāḥ kuto bhāvāḥ kva bhāvadhīḥ |
kva dvaitaṃ kvaikatā kvāhaṃ kva bhāvāḥ kva ca bhāvanāḥ || 98 ||
[Analyze grammar]

nityodito vyavaharannapi nirvikāro dvitvaikyamuktamatiruttamaśītalo'ntaḥ |
nirvāṇa āsva vigatāmayaśuddhabodhabodhaikatāmupagato'ṅga na santi bhāvāḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: