Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVIII

śrīvasiṣṭha uvāca |
rūḍhe saṃsāranirvede sthite sādhusamāgame |
śāstrārthe bhāvite buddhyā bhogavaitṛṣṇya āgate || 1 ||
[Analyze grammar]

jāte viṣayavairasye sajjanatve tathodite |
prakāśe sonmukhībhūte hṛdaye kalitodaye || 2 ||
[Analyze grammar]

dhanāni nābhivāñchayante tamāṃsīva vivekinā |
tyajyante vidyamānāni saṃśuṣkāmedhyaparṇavat || 3 ||
[Analyze grammar]

bhārāya pānthadṛṣṭyeva dṛśyante dārabandhavaḥ |
yathāśakti yathākālamupacaryanta eva ca || 4 ||
[Analyze grammar]

indriyeṣvapi saṃlagnā indriyārthāḥ punaḥpunaḥ |
na bhogā anubhūyante nūnaṃ śāntamanastayā || 5 ||
[Analyze grammar]

ekānteṣu diganteṣu saraḥsu vipineṣu ca |
udyāne puṇyadeśeṣu nijeṣveva gṛheṣu vā || 6 ||
[Analyze grammar]

suhṛtkelivilāseṣu śubhodyānāśanādiṣu |
śāstratarkavicāreṣu na tathā sthīyate ciram || 7 ||
[Analyze grammar]

upaśāntena dāntena svātmārāmeṇa mauninā |
jñātaivānviṣyate jñena vijñānaikāntavādinā || 8 ||
[Analyze grammar]

evamabhyāsavaśataḥ pare viśramyate pade |
nimnevāmbhasi śāntena svayameva vivekinā || 9 ||
[Analyze grammar]

sabāhyābhyantaraṃ śāntā jñataivārthatayoditā |
na saṃbhavati bhinno'rtha ityeva paramaṃ padam || 10 ||
[Analyze grammar]

nārthopalabdhirno śūnyamasti bodhātmatāṃ vinā |
ityantaranubhūtisthamāhustatparamaṃ padam || 11 ||
[Analyze grammar]

ekabodhātisaṃbandhapariṇāmānna bodhatā |
na śūnyatā nārthateti viddhi tatparamaṃ padam || 12 ||
[Analyze grammar]

svasaṃvinmātraviśrāmavatāmamanasāṃ satām |
na svadante hi viṣayāḥ payāṃsi dṛṣadāmiva || 13 ||
[Analyze grammar]

nirodhapadamāpanno nirmanā maunamantharaḥ |
svabhāve sthita evāste citre kṛta ivātmavān || 14 ||
[Analyze grammar]

sarvārthamartharahitaṃ mahadeva parāṇuvat |
aśūnyameva śūnyātma hṛdayaṃ vedyavedinaḥ || 15 ||
[Analyze grammar]

ahaṃtvaṃ jagadīhādi dikkālakalanādi ca |
jñasya jñānādi śūnyādi sthitameva na vidyate || 16 ||
[Analyze grammar]

jñenāmalapadasthena dīpeneva nirasyate |
tamo hārdaṃ tathā bāhyaṃ rāgadveṣabhayādi ca || 17 ||
[Analyze grammar]

rajorahitasarvāśaṃ sattvātpāramupāgatam |
asaṃbhavattamorūpaṃ praṇamettaṃ nṛbhāskaram || 18 ||
[Analyze grammar]

bhedapravilaye jāte citte cādṛśyatāṃ gate |
yā sthitiḥ prāptabodhasya na vāggocarameti sā || 19 ||
[Analyze grammar]

dadātyetanmahābuddhe nirvāṇaṃ parameśvaraḥ |
aharniśaṃ paramayā ciraṃ bhaktyā prasāditaḥ || 20 ||
[Analyze grammar]

śrīrāma uvāca |
īśvaraḥ ko muniśreṣṭha kathaṃ bhaktyā prasādyate etanme tattvato brūhi sarvatattvavidāṃ vara || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
īśvaro na mahābuddhe dūre na ca sudurlabhaḥ |
mahābodhamayaikātmā svātmaiva parameśvaraḥ || 22 ||
[Analyze grammar]

tasmai sarvaṃ tataḥ sarvaṃ sa sarvaṃ sarvataśca saḥ |
so'ntaḥ sarvamayo nityaṃ tasmai sarvātmane namaḥ || 23 ||
[Analyze grammar]

tasmādimāḥ prasūyante sargapralayavikriyāḥ |
akāraṇaṃ kāraṇato gatayaḥ pavanādiva || 24 ||
[Analyze grammar]

aniśaṃ pūjayantyetāḥ sarvāḥ sthāvarajaṅgamāḥ |
yathābhimatadānena sarve te bhūtajātayaḥ || 25 ||
[Analyze grammar]

subahūnyeṣa janmāni yathābhimatayecchayā |
yadā saṃpūjitastena prasādamadhigacchati || 26 ||
[Analyze grammar]

prasannaḥ sa mahādevaḥ svayamātmā maheśvaraḥ |
bodhāya prerayatyāśu dūtaṃ pūtaṃ śubhehitaiḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca |
ātmanā parameśena ko dūtaḥ preryate mune |
sa dūto bodhanaṃ vāpi karoti vada me katham || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ātmasaṃprerito dūto viveko nāma nāmataḥ |
hṛdguhāyāṃ sadānandastiṣṭhatīndurivāmbare || 29 ||
[Analyze grammar]

sa eṣa vāsanātmānaṃ jantuṃ bodhayati kramāt |
saṃsārasāgarādasmāttārayatyavivekinam || 30 ||
[Analyze grammar]

bodhātmaiṣo'ntarātmaiva paramaḥ parameśvaraḥ |
asyaiva vācako nāma praṇavo vedasaṃmataḥ || 31 ||
[Analyze grammar]

japahomatapodānapāṭhayajñakriyākramaiḥ |
eṣa prasādyate nityaṃ naranāgasurāsuraiḥ || 32 ||
[Analyze grammar]

dyaurmūrdhā pṛthivī pādau tārakā romarājayaḥ |
bhūtānyasthīni hṛdayaṃ vyomāsya parameśvaraḥ || 33 ||
[Analyze grammar]

sarvatraiṣa cidātmatvādyāti jāgarti paśyati |
tenaiṣa sarvatolakṣyakarakarṇākṣipādabhṛt || 34 ||
[Analyze grammar]

vivekadūtamudbodhya hatvā cittapiśācakam |
ātmanaḥ padavīṃ sphārāṃ jīvaḥ kāmapi nīyate || 35 ||
[Analyze grammar]

tyaktvā sarvavikalpaughānvikārānarthasaṃkarān |
pauruṣeṇātmanaivātmā svayameva prasādyatām || 36 ||
[Analyze grammar]

bhramanmanaḥpiśāce'sminkallolajaladākule |
saṃsārarātritimire svātmaivāpūrṇacandramāḥ || 37 ||
[Analyze grammar]

agādhamaraṇāvartakallolākulakoṭare |
tṛṣṇātaraṅgatarale svamanaścaṇḍamārute || 38 ||
[Analyze grammar]

mahājaḍalavādhāre saṃsāraviṣamārṇave |
indriyagrāmagahane vivekaḥ potako mahān || 39 ||
[Analyze grammar]

pūrvaṃ yathābhimatapūjanasuprasanno datvā vivekamiha pāvanadūtamātmā |
jīvaṃ padaṃ nayati nirmalamekamādyaṃ satsaṅgaśāstraparamārthaparāvabodhaiḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: