Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVII

śrīvasiṣṭha uvāca |
saṃsārabhārasuśrāntaḥ saṃkaṭeṣu luṭhattanuḥ |
yo'bhivāñchati viśrāntiṃ tasya kramamimaṃ śrṛṇu || 1 ||
[Analyze grammar]

pūrvaṃ vivekakaṇikā yadā svahṛdi jāyate |
saṃsāranirvedamayī kāraṇādvāpyakāraṇāt || 2 ||
[Analyze grammar]

tadā śrayanti sacchāyānsādhutvasuviśālinaḥ |
adhvaśramaharāṃstāpataptā mārgatarūniva || 3 ||
[Analyze grammar]

dūre pariharatyajñānyajñayūpānivādhvagaḥ |
snānadānatapoyajñānkaroti vibudhānugaḥ || 4 ||
[Analyze grammar]

peśalaṃ cānurūpaṃ ca vyavahāramakṛtrimam |
lokyamāhlādanaṃ dhatte candravimbamivāmṛtam || 5 ||
[Analyze grammar]

paraprajñānugo bhavyaḥ parārthaparipūrakaḥ |
pavitrakarmarasikaḥ ko'pi saumyaḥ pravartate || 6 ||
[Analyze grammar]

navanītasthalīvā'cchā snigdhā mṛdvī manoharā |
janaṃ sukhayati svādvī tadīyā navasaṃgatiḥ || 7 ||
[Analyze grammar]

śītalāni pavitrāṇi caritāni vivekinaḥ |
indorivāṃśujālāni janaṃ śītalayantyalam || 8 ||
[Analyze grammar]

na tathodyānakhaṇḍeṣu puṣpaprakarahāriṣu |
viśrāmyate vītabhayaṃ yathā sādhusamāgame || 9 ||
[Analyze grammar]

mandākinīpayāṃsīva saṃgatāni vivekinām |
prakṣālayanti pāpāni prayacchanti viśuddhatām || 10 ||
[Analyze grammar]

vivekiṣu virakteṣu saṃsārottaraṇārthiṣu |
janaḥ śītalatāmeti himahāragṛheṣviva || 11 ||
[Analyze grammar]

nanu nāmaratodārā yā vivekini vidyate |
suragandharvakanyāsu mānavīṣu na vidyate || 12 ||
[Analyze grammar]

prajñā prasādamāyāti kramāducitakarmaṇaḥ |
antaḥkaroti śāstrārthamarthaṃ mukurabhūriva || 13 ||
[Analyze grammar]

satprajñonnatimāyāti śāstrārtharasaśālinī |
vivekini vilāsena kadalīva mahāvane || 14 ||
[Analyze grammar]

antarevānubhavati sarvārthānpratibimbitān |
ādarśavadaśeṣeṇa prajñā nairmalyaśālinī || 15 ||
[Analyze grammar]

sādhusaṃgamaśuddhātmā śāstrārthaparimārjitaḥ |
prājño bhātyuddhṛtaṃ vahneragniśaucamivāṃśukam || 16 ||
[Analyze grammar]

kacatkāñcanakāntena vimalālokakāriṇā |
bhuvanaṃ bhāskareṇeva bhāti sādhuḥ svatejasā || 17 ||
[Analyze grammar]

tathānugacchati prājñaḥ śāstrasādhusamāgamau |
yathātyantānuṣaṅgeṇa tāvevānubhavatyasau || 18 ||
[Analyze grammar]

kramātsajjanatāmetya śāstrārthabharabhāvitaḥ |
bhāti bhogānadhaḥkurvanpañjarādiva nirgataḥ || 19 ||
[Analyze grammar]

bhogābhigamadaurbhāgyaṃ dinānudinamujjhatā |
tena tatkulamābhāti tārācakramivendunā || 20 ||
[Analyze grammar]

abhogakṛpaṇā kāpi na caivāsya pravartate |
mukhe kāntirapūrvaiva candre rāhumṛte yathā || 21 ||
[Analyze grammar]

tṛṇīkṛtatrijagatāṃ mahatāmabhidheyatām |
sa yāti kalpaviṭapī nabhasīva divaukasām || 22 ||
[Analyze grammar]

bhogānāṃ dveṣaṇenāntarlajjamāno manasyapi |
bhogānāmapyasaṃpattyā paramaṃ parituṣyati || 23 ||
[Analyze grammar]

svā evopahasatyantastaruṇīstaralakriyāḥ |
khedasmeramukho jātīrjātismara ivādhamaḥ || 24 ||
[Analyze grammar]

atha taṃ draṣṭumāyānti sauhārdenaiva sādhavaḥ |
bhūmāvivoditaṃ candraṃ vismayotphullalocanāḥ || 25 ||
[Analyze grammar]

nityānādṛtabhogo'sau tato'pyucitayā dhiyā |
prāptamapyucitārambhaṃ bhogaṃ na bahumanyate || 26 ||
[Analyze grammar]

pūrvaṃ saṃsṛtivairasyamantarevoditātmanaḥ |
jāyate jīrṇajāḍyasya pākādiva śarattaroḥ || 27 ||
[Analyze grammar]

tataḥ sajjanasaṃparkamudarkaśreyase svayam |
karoti svasthatāgṛdhrurbhiṣagāśrayaṇaṃ yathā || 28 ||
[Analyze grammar]

tenodāramatirbhūtvā śāstrārtheṣu nimajjati |
mahānmahāprasanneṣu saraḥsviva mahāgajaḥ || 29 ||
[Analyze grammar]

sajjano hi samuttārya vipadbhyo nikaṭasthitam |
niyojayati saṃpatsu svālokeṣviva bhāskaraḥ || 30 ||
[Analyze grammar]

parasvādānaviratiḥ pūrvameva pravartate |
vivekino nijārtheṣu saṃtoṣaścopajāyate || 31 ||
[Analyze grammar]

parasvādānavirataḥ saṃtoṣāmṛtanirbharaḥ |
vivekī kramaśaḥ svārthānapyupekṣitumicchati || 32 ||
[Analyze grammar]

dadāti kaṇapiṇyākaśākādyapi hi yācate |
tenaivābhyāsayogena svamāṃsāni dadātyasau || 33 ||
[Analyze grammar]

nūnaṃ vilayacittānāṃ vivekamanudhāvatām |
maurkhyaṃ laghutvamāyāti dhāvatāmiva goṣpadam || 34 ||
[Analyze grammar]

parārthādānaviratiṃ pūrvamabhyasya yatnataḥ |
āhartavyā vivekena tataḥ svārtheṣvaraktatā || 35 ||
[Analyze grammar]

tato bhoganirāsena saha svārthanirākṛtiḥ |
paramāyai suviśrāntyai kriyate kṛtibhiḥ kramāt || 36 ||
[Analyze grammar]

na tādṛśaṃ jagatyasminduḥkhaṃ narakakoṭiṣu |
yādṛśaṃ yāvadāyuṣkamarthopārjanaśāsanam || 37 ||
[Analyze grammar]

āsane śayane yāne gamane ramaṇe jane |
ādhicintāparā eva nanu mūḍhā vidantu tām || 38 ||
[Analyze grammar]

nanvarthā vitatānarthāḥ saṃpadaḥ saṃtatāpadaḥ |
bhogā bhavamahārogā viparītena bhāvitāḥ || 39 ||
[Analyze grammar]

tāvannāyāti vairasyaṃ cintāviṣayajṛmbhaṇaiḥ |
yāvadarthamahānartho na kadarthārthamarthyate || 40 ||
[Analyze grammar]

anuttamasukhaṃ yasmai cirāya parirocate |
jagattṛṇaśikhādṛṣṭyā so'rthaṃ paśyatu śāmyatu || 41 ||
[Analyze grammar]

bhūribhāvavikārāṇāṃ jarāmaraṇakarmaṇām |
dainyadaurātmyadāhānāmarthaḥ sārtha iti smṛtaḥ || 42 ||
[Analyze grammar]

asmiñjagati jantūnāṃ jarāmaraṇaśālinām |
ajarāmaraṇaṃ kartuṃ saṃtoṣo'sti rasāyanam || 43 ||
[Analyze grammar]

vasanto nandanodyānamindurapsarasaḥ smṛtāḥ |
ityekataḥ samuditaṃ saṃtoṣāmṛtamekataḥ || 44 ||
[Analyze grammar]

sarasaḥ prāvṛṣevāntaḥ saṃtoṣeṇaiva pūrṇatā |
gambhīrāṃ śītalāṃ hṛdyāṃ prasannāṃ rasaśālinīm || 45 ||
[Analyze grammar]

sādhurojasvitāmetya saṃtoṣeṇaiva rājate |
supuṣpitavanākāro vasanteneva pādapaḥ || 46 ||
[Analyze grammar]

pādapīṭhaparāmarśapiṣṭakīṭavadīhate |
dīnaprakṛtirarthārthī duḥkhādduḥkhāntaraṃ vrajet || 47 ||
[Analyze grammar]

kallolavikalāḥ kṣubdhasamudrapatitā iva |
nāpnuvanti sthitiṃ svasthāṃ vikṛtākṛtayo'rthinaḥ || 48 ||
[Analyze grammar]

saṃpada pramadāścaiva taraṅgottuṅgabhaṅgurāḥ |
kastāsvahiphaṇacchatracchāyāsu ramate budhaḥ || 49 ||
[Analyze grammar]

arthopārjanarakṣāṇāṃ jānannapi kadarthanām |
yaḥ karoti spṛhāṃ mūḍho nṛpaśuṃ taṃ na saṃspṛśet || 50 ||
[Analyze grammar]

manaso bāhyamārambhamāntaraṃ ca lunāti yaḥ |
samaṃ vaitṛṣṇyadātreṇa tasya kṣetraṃ prakāśate || 51 ||
[Analyze grammar]

jagattvamajñasaṃbuddhaṃ jño vidannasadeva yat |
satīva tatra sphurati tadanabhyāsajṛmbhitam || 52 ||
[Analyze grammar]

saṃsāranirvedadaśāmupetya satsaṃgamaṃ śāstramupetya tena |
śāstrārthabhāvena nirasya bhogānvaitṛṣṇyadārḍhyātparamārthameti || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: