Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIX

śrīvasiṣṭha uvāca |
paripuṣṭavivekānāṃ vāsanāmalamujjhatām |
mahattā mahatāmantaḥ kāpyapūrvaiva jāyate || 1 ||
[Analyze grammar]

audāryodāramaryādāṃ matiṃ gāmbhīryasundarīm |
mahatāṃ nāvagāhante bhuvanāni caturdaśa || 2 ||
[Analyze grammar]

cittabhrāntirjagaditi prarūḍhe pratyaye satām |
bāhyaścāntaścarannakragraho mohaśca śāmyati || 3 ||
[Analyze grammar]

dvīnduvattāpajalavatkeśoṇḍrakavadambare |
visphurantyāṃ jagadbhrāntau vāsanāpratyayaḥ kutaḥ || 4 ||
[Analyze grammar]

vāsanāpratyaye śūnye śūnyaṃ vyomaiva śiṣyate |
sāpyavasthā mano'sattve kutastyājyā vivekinā || 5 ||
[Analyze grammar]

trayametattu yāvasthātrayeṇānena varjitā |
paśyantīvāpyapaśyantī sāvasthā paramocyate || 6 ||
[Analyze grammar]

vicitraratnaraśmyogha iva nānātmakaṃ jagat |
ābhāsamātraṃ na tvātmā na ghanaṃ na ca pārthivam || 7 ||
[Analyze grammar]

rūpālokanamātraṃ hi śūnyameva jagatsthitam |
khe vicitramaṇivyūhakarajālamivotthitam || 8 ||
[Analyze grammar]

neha satyāni bhūtāni na jagattā na śūnyatā |
idaṃ brahmākhyaratneśaprabhājālaṃ vijṛmbhitam || 9 ||
[Analyze grammar]

sṛṣṭayo'sṛṣṭayo brāhmyo nānātā ca na nāśatāḥ |
amūrtā eva bhāsante kalpanārkagaṇā ghanāḥ || 10 ||
[Analyze grammar]

evaṃ tāvaddhanībhūtaḥ piṇḍagrāho na vidyate |
saṃkalpite ca vyomnīva śūnyataivāvagamyate || 11 ||
[Analyze grammar]

tasyāmavastubhūtāyāṃ kathaṃ bhāvanibandhanam |
bhaviṣyadākāśatarau viśrāntaḥ ko vihaṃgamaḥ || 12 ||
[Analyze grammar]

piṇḍatvaṃ nāsti bhūtānāṃ śūnyatā ca na vidyate |
cittamapyata evāstaṃ śeṣaṃ sattanna cāsthiti || 13 ||
[Analyze grammar]

anānāsamamevāste nānārūpo vibodhavān |
antarālīnanānārtho yathā kanakapiṇḍakaḥ || 14 ||
[Analyze grammar]

yathāsthitasya sāhaṃtvaṃ viśvaṃ cittaṃ vilīyate |
jñasyāvācyamacittvaṃ satsvarūpamavaśiṣyate || 15 ||
[Analyze grammar]

kliśyate kevalaṃ buddhiruttarādharadarśanaiḥ |
stokayābhyastayā yuktyā satyo'rtho hyavagamyate || 16 ||
[Analyze grammar]

virāḍojovirahitaṃ kāryakāraṇatādibhiḥ |
bhūtabhavyabhaviṣyasya jagadaṅgasya saṃbhavam || 17 ||
[Analyze grammar]

yena bodhātmanā buddhaṃ sa jña ityabhidhīyate |
advaitasyopaśāntasya tasya viśvaṃ na vidyate || 18 ||
[Analyze grammar]

pūrvoktāḥ sarva evaite upadeśā viśeṣaṇāḥ |
jñasyānubhavamāyānti svataḥ sādhukathā iva || 19 ||
[Analyze grammar]

piṇḍatvaṃ nāsti bhūtānāṃ śūnyatvaṃ cāpyasaṃbhavāt |
ata eva mano nāsti śeṣaṃ sattattava sthitiḥ || 20 ||
[Analyze grammar]

cetyonmukhatvamevāntaścetanasyāsya cetanam |
uditaṃ tadanarthāya śreyase'nuditaṃ bhavet || 21 ||
[Analyze grammar]

uditaṃ vāhyatāmeti tatra gacchati piṇḍatām |
svayaṃ saṃvedanādeva jāḍyādambviva śailatām || 22 ||
[Analyze grammar]

svapnādyarthavadādatte bodho'bodhena piṇḍatām |
tadgrāhakatayā cittaṃ bhūtvā badhnāti dehakam || 23 ||
[Analyze grammar]

etāvatīṣvavasthāsu bodhasyodeti nānyatā |
śabdakalpanayā bhedaḥ kevalaṃ parikalpitaḥ || 24 ||
[Analyze grammar]

bahirantaśca bodhasya bhātyātmaivārthadṛṣṭibhiḥ |
antastvena bahiṣṭvena naivāsya manaso yathā || 25 ||
[Analyze grammar]

bodhasyākāśakalpatvātkālākāśādi tadvapuḥ |
padārthāścaiva svātmānaḥ svapnavannārtharūpi kham || 26 ||
[Analyze grammar]

bāhyārthatā nāntaratvaṃ tadvadbodhavaśādvrajet |
nāsādṛśyaṃ hi bodhatvaṃ gantuṃ śaktaṃ jaḍaṃ kvacit || 27 ||
[Analyze grammar]

bodho dṛśyadaśāṃ naiti prāpto vāpi ca tāṃ sthitim |
sa yathāsthitamevāste manāgapyeti nānyatām || 28 ||
[Analyze grammar]

atyarthaṃ śuddhabodhaikapariṇāme kṛtodaye |
bodhābodhārthaśabdānāṃ śrutirapyastameṣyati || 29 ||
[Analyze grammar]

ātivāhikadehānāṃ cittānāmeva jāyate |
ādhibhautikatābodho dṛḍhabhāvanayā svayā || 30 ||
[Analyze grammar]

ākāśaviśadaiścittairbhāvitaiṣātivāhikaiḥ |
ādhibhautikatā mithyā naṭairiva piśācatā || 31 ||
[Analyze grammar]

bhrāntirabhramaṇābhyāsātprajñātaiṣopaśāmyati |
nonmatto'smīti saṃbodhācchāmyatyunmattatā kila || 32 ||
[Analyze grammar]

bhrānteḥ svayaṃ parijñānādvāsanā vinivartate |
svapne svapnatayā buddhe kasya syātkila bhāvanā || 33 ||
[Analyze grammar]

vāsanātānavenaiva saṃsāra upaśāmyati |
vāsanaiva mahāyakṣiṇyetacchedaparā budhāḥ || 34 ||
[Analyze grammar]

ajñānonmattatā puṃsāṃ yathābhyāsena bhāvitā |
tathaiva bodhātsvabhyāsātsā kālenopaśāmyati || 35 ||
[Analyze grammar]

ātivāhikadeho'yamādhibhautikatāṃ yathā |
nīyate bhāvanāṃ tajjñairbodhasattāprasādataḥ || 36 ||
[Analyze grammar]

ātivāhikadeho'pi nītvā jīvapadaṃ tathā |
dṛḍhena bodhābhyāsena netavyo brahmatāmapi || 37 ||
[Analyze grammar]

svavastuvaccedutpattirbudhyate bodharūpiṇī |
tadātivāhikī buddhiḥ kathamityapi budhyate || 38 ||
[Analyze grammar]

no cettatprativākyārthāttadgranthirvinivartate |
bhūtotsādanasūtrasya pratipattṛpadaṃ yathā || 39 ||
[Analyze grammar]

jagadbodhaikatāṃ buddhvā boddhavyā tāvadavraṇam |
atyantapariṇāmena yāvatsāpi na budhyate || 40 ||
[Analyze grammar]

sabāhyābhyantare citte śānte bhāti svabhāvatā |
śītalāṃ vyomanirbhāsāṃ tāmevāśritya śāmyatām || 41 ||
[Analyze grammar]

jñānavānjñānayajñastho dhyānayūpaṃ viropayan |
jagadvijitya jayati sarvatyāgaikadakṣiṇaḥ || 42 ||
[Analyze grammar]

patatyaṅgāravarṣe ca vāti vā pralayānile |
bhūtale vrajati vyomni samamāste jña ātmani || 43 ||
[Analyze grammar]

vaitṛṣṇyaśāntamanaso nirodhamalamīyuṣaḥ |
sthitirvajrasamādhānaṃ vinā nānyopapadyate || 44 ||
[Analyze grammar]

yathā bāhyārthavaitṛṣṇye nopaśāmyatyalaṃ manaḥ |
na tathā śāstrasaṃdarbhairnopadeśatapodamaiḥ || 45 ||
[Analyze grammar]

manastṛṇasya sarvārthavaitṛṣṇyāgnirvibodhitaḥ |
sarvatyāgānilaiḥ saṃpadatyāpaditi bhāvanāt || 46 ||
[Analyze grammar]

bahirantaśca mohaśca piṇḍagrāho'rthavedanam |
jñaptireveti kacati jñātvā maṇirivātmani || 47 ||
[Analyze grammar]

naranāgāsurāgāragirigahvaradṛṣṭibhiḥ |
citireveti visṛtā dhūmo'mbudatayeva khe || 48 ||
[Analyze grammar]

vepante ciddravatvena brahmāṇḍajaḍabhāṇḍagāḥ |
svavivartataraṅgiṇyo jīvaśaktyā''patadrasāḥ || 49 ||
[Analyze grammar]

jīvakājīrṇaśapharī vyomavārivihāriṇī |
mohajālena valitā na smaratyātmani sthitim || 50 ||
[Analyze grammar]

ghanībhūtā ghanatvena cidghanā gaganāṅgaṇe |
nānāpadārtharūpeṇa sphurati svātmanātmani || 51 ||
[Analyze grammar]

sarva eva samā jīvā vāsanāmantareṇa ca |
śuṣkaparṇavaduḍḍīnā jaḍāḥ śvasanaveṇavaḥ || 52 ||
[Analyze grammar]

āhṛtya pauruṣabalānyavajitya tandrīmutthāya tarjitasamarjitavāsanaugham |
saṃsārapāśaghanapañjaramañjasaiva bhaṅktvābhyudeyamabhito'jñasamena bhāvyam || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: