Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
vicārayantastattvajñā iti te jāgatīrgatīḥ |
samaṅgāyāstaṭāttasmātpraceluścañcalāsavaḥ || 1 ||
[Analyze grammar]

kramādākāśamākramya nirgatyāmbudakoṭaraiḥ |
saṃprāpuḥ siddhamārgeṇa kṣaṇānmandarakandaram || 2 ||
[Analyze grammar]

adhityakāyāṃ tasyādrerārdraparṇāvaguṇṭhitām |
dadarśa bhārgavaḥ śuṣkāṃ pūrvajanmodbhavāṃ tanum || 3 ||
[Analyze grammar]

uvācedaṃ ca he tāta tanvī tanuriyaṃ hi sā |
yā tvayā sukhasaṃbhogaiḥ purā samabhilālitā || 4 ||
[Analyze grammar]

iyaṃ sā mattanuryasyāḥ karpūrāgurucandanaiḥ |
aṅgamaṅgīkṛtasnehā dhātrī ciramalepayat || 5 ||
[Analyze grammar]

iyaṃ sā mattanuryasyā mandārakusumotkaraiḥ |
racitā śītalā śayyā merūpavanabhūmiṣu || 6 ||
[Analyze grammar]

iyaṃ sā mattanurmattadevastrīgaṇalālitā |
sarīsṛpamukhakṣuṇṇā paśya śete dharātale || 7 ||
[Analyze grammar]

candanodyānakhaṇḍeṣu mama tanvā yayānayā |
ciraṃ vilasitaṃ seyaṃ śuṣkakaṅkālatāṃ gatā || 8 ||
[Analyze grammar]

surāṅganāṅgasaṃsargāduttuṅgānaṅgabhaṅgayā |
cetovṛttyā rahitayā tanvādya mama śuṣyate || 9 ||
[Analyze grammar]

teṣu teṣu vilāseṣu tāsu tāsu daśāsu ca |
tathā tadbhāvanābandhaḥ kathaṃ svastho'si dehaka || 10 ||
[Analyze grammar]

hā tano śavanāmāsi tāpasaṃśoṣamāgatā |
kaṅkālatāṃ prayātāsi māṃ bhīṣayasi durbhage || 11 ||
[Analyze grammar]

dehenāhaṃvilāseṣu yenaiva mudito'bhavam |
kaṅkālatāmupagatāttasmādeva bibhemyaham || 12 ||
[Analyze grammar]

tārājālasamākāro yatra hāro'bhavatpurā |
mamorasi nilīyante tatra paśya pipīlikāḥ || 13 ||
[Analyze grammar]

dravatkāñcanakāntena lobhaṃ nītā varāṅganāḥ |
yena madvapuṣā tena paśya kaṅkālatohyate || 14 ||
[Analyze grammar]

paśya me vitatāsyena tāpasaṃśuṣkakṛttinā |
matkaṅkālakuvakreṇa vitrāsyante vane mṛgāḥ || 15 ||
[Analyze grammar]

paśyāmi saṃśuṣkatayā śavodaradarī mama |
prakāśārkāṃśujālena vivekeneva śobhate || 16 ||
[Analyze grammar]

mattanuḥ pariśuṣkeyaṃ sthitottānācalopale |
vairāgyaṃ nayatīvātmatucchatvenāntaraṃ satām || 17 ||
[Analyze grammar]

śabdarūparasasparśagandhalobhādvimuktayā |
nirvikalpasamādhyeva tadetacchuṣyate girau || 18 ||
[Analyze grammar]

muktācittapiśācena nūnaṃ sukhamivāsthitā |
tanurdaivatabhaṅgebhyo na bibheti manāgapi || 19 ||
[Analyze grammar]

saṃśānte cittavetāle yāmānandakalāṃ tanuḥ |
yāti tāmapi rājyena jāgatena na gacchati || 20 ||
[Analyze grammar]

paśya viśrāntasaṃdehaṃ vigatāśeṣakautukam |
nirastakalanājālaṃ sukhaṃ śete kathaṃ vane || 21 ||
[Analyze grammar]

cittamarkaṭasaṃrambhasaṃkṣubdhaḥ kāyapādapaḥ |
tathā vegena calati yathā''mūlānnikṛntati || 22 ||
[Analyze grammar]

cittānarthavimukto'drau gajābhraharivigraham |
nādya paśyati me dehaḥ parānanda iva sthitaḥ || 23 ||
[Analyze grammar]

sarvāśājvarasaṃmohamihikāśaradāgamam |
acittatvaṃ vinā nānyacchreyaḥ paśyāmi jantuṣu || 24 ||
[Analyze grammar]

ta eva sukhasaṃbhogasīmāntaṃ samupāgatāḥ |
mahādhiyā śāntadhiyo ye yātā vimanaskatām || 25 ||
[Analyze grammar]

sarvaduḥkhadaśāmuktāṃ saṃsthitāṃ vigatajvarām |
diṣṭyā paśyāmyamananāṃ vane tanumimāmaham || 26 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansarvadharmajña bhārgaveṇa tadā kila |
subahūnyupabhuktāni śarīrāṇi punaḥpunaḥ || 27 ||
[Analyze grammar]

bhṛguṇotpādite kāye tattasmiṃstasya kiṃ punaḥ |
mahānatiśayo jātaḥ paridevanameva vā || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śukrasya kalanā rāma yāsau jīvadaśāṃ gatā |
karmātmikā samutpannā bhṛgorbhārgavarūpiṇī || 29 ||
[Analyze grammar]

sā hīdaṃprathamatvena samupetya parātpadāt |
bhūtākāśapadaṃ prāpya vātavyāvalitā satī || 30 ||
[Analyze grammar]

prāṇāpānapravāheṇa praviśya hṛdayaṃ bhṛgoḥ |
krameṇa vīryatāmetya saṃpannauśanasī tanuḥ || 31 ||
[Analyze grammar]

vihitabrāhmasaṃskārā tatra sā pituragragā |
kālena mahatā prāptā śuṣkakaṅkālarūpatām || 32 ||
[Analyze grammar]

idaṃprathamamāyātā yadāsau brahmaṇastanuḥ |
atastāṃ prati śukreṇa tadā tatparidevitam || 33 ||
[Analyze grammar]

vītarāgo'pyaniccho'pi samaṅgāviprarūpavān |
sa śuśoca tanuṃ śukraḥ svabhāvo hyeṣa dehajaḥ || 34 ||
[Analyze grammar]

jñasyājñasya ca dehasya yāvaddehamayaṃ kramaḥ |
lokavadvyavahāro'yaṃ saktyāsaktyāthavā sadā || 35 ||
[Analyze grammar]

ye parijñātagatayo ye cājñāḥ paśudharmiṇaḥ |
lokasaṃvyavahāreṣu te sthitā lokajālavat || 36 ||
[Analyze grammar]

vyavahāre yathaivājñastathaivākhilapaṇḍitaḥ |
vāsanāmātrabhedo'tra kāraṇaṃ bandhamokṣadam || 37 ||
[Analyze grammar]

yāvaccharīraṃ tāvaddhi duḥkhe duḥkhaṃ sukhe sukham |
asaṃsaktadhiyo dhīrā darśayantyaprabuddhavat || 38 ||
[Analyze grammar]

sukheṣu sukhitā nityaṃ duḥkhitā duḥkhavṛttiṣu |
mahātmāno hi dṛśyante dṛśya evāprabuddhavat || 39 ||
[Analyze grammar]

sūryasya pratibimbāni kṣubhyanti na punaḥ sthiram |
calācalatayā tajjño lokavṛttiṣu tiṣṭhati || 40 ||
[Analyze grammar]

avasthita iva svasthaḥ pratibimbeṣu bhāskaraḥ |
saṃtyaktalokakarmāpi buddha evāprabuddhadhīḥ || 41 ||
[Analyze grammar]

muktabuddhīndriyo mukto baddhakarmendriyo'pi hi |
baddhabuddhīndriyo baddho muktakarmendriyo'pi hi || 42 ||
[Analyze grammar]

sukhaduḥkhadṛśo loke bandhamokṣadṛśastathā |
heturbuddhīndriyāṇyeva tejāṃsīva prakāśane || 43 ||
[Analyze grammar]

bahirlokocitācārastvantarācāravarjitaḥ |
samo hyatīva tiṣṭha tvaṃ saṃśāntasakalaiṣaṇaḥ || 44 ||
[Analyze grammar]

sarvaiṣaṇāvimuktena svātmanātmani tiṣṭhatā |
kuru karmāṇi kāryāṇi nūnaṃ dehasya saṃsthitiḥ || 45 ||
[Analyze grammar]

ādhivyādhimahāvartagartasaṃsāravartmani |
mamatogrāndhakūpe'sminmā patātāpadāyini || 46 ||
[Analyze grammar]

na tvaṃ bhāveṣu no bhāvāstvayi tāmarasekṣaṇa |
śuddhabuddhasvabhāvastvamātmāntaḥ susthiro bhava || 47 ||
[Analyze grammar]

tvaṃ brahma hyamalaṃ śuddhaṃ tvaṃ sarvātmā ca sarvakṛt |
sarvaṃ śāntamajaṃ viśvaṃ bhāvayanvai sukhī bhava || 48 ||
[Analyze grammar]

vyapagatamamatāmahāndhakāraḥ padamamalaṃ vigataiṣaṇaṃ sametya |
prabhavasi yadi cetaso mahātmaṃstadatidhiye mahate sate namaste || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: