Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīvasiṣṭha uvāca |
atha kālabhṛgū devau mandarācalakandarāt |
gantuṃ pravṛttāvavanau samaṅgāsaritastaṭam || 1 ||
[Analyze grammar]

tau śailādavarohantau dṛṣṭavantau mahādyutī |
navahaimalatājālakuñjasuptanabhaścarān || 2 ||
[Analyze grammar]

vallīvalayadolābhiḥ krīḍato gaganāṅgaṇe |
hariṇīmugdhamugdhākṣiprekṣitasmāritotpalān || 3 ||
[Analyze grammar]

siddhānadhyāsitottuṅgaśilāśakalaviṣṭarān |
dhṛtākārānivotsāhānhelādṛṣṭajagattrayān || 4 ||
[Analyze grammar]

kṛtājasrapatatpuṣpadhārāsāranimajjanān |
tālottālakṛtoddhastahastānhastighaṭāpatīn || 5 ||
[Analyze grammar]

madāvalepanidrālūnmadānmūrtāniva sthitān |
puṣpakesararaktāṅgapavanāruṇavāladhīn || 6 ||
[Analyze grammar]

cañcalāścamarāścārūnbhūbhṛnmaṇḍalacāmarān |
kṛtājastrapatatpuṣpadhārāsāranimajjanān || 7 ||
[Analyze grammar]

kinnarānbhūmakharjūrāñśākhāsaralatāṃ gatān |
parasparaphalāghātakṣveḍāvarjitakīcakān || 8 ||
[Analyze grammar]

dhātupāṭaladurvakrānmarkaṭānnaṭanotkaṭān |
latāvitānasaṃchannasānūpavanamandirān || 9 ||
[Analyze grammar]

siddhānamaranārībhirmandārakusumāhatān |
dhātupāṭalanirdvārapayodapaṭasaṃvṛtān || 10 ||
[Analyze grammar]

taṭānajanasaṃsargānbauddhānpravrajitāniva |
saritaḥ kundamandārapinaddhalaharīghaṭāḥ |
sāgarotkatayevāttamadhumāsaprasādhanāḥ || 11 ||
[Analyze grammar]

puṣpabhārapinaddhāṅgānvṛkṣānpavanakampitān |
kṣībāniva madhuprāptau ghūrṇānmadhukarekṣaṇān || 12 ||
[Analyze grammar]

śailarājaśriyaṃ sphītāṃ paśyantau tāvitastataḥ |
prāptavantau vasumatīṃ purapattanamaṇḍitām || 13 ||
[Analyze grammar]

kṣaṇādavāpatustatra puṣpalolataraṅgiṇīm |
samaṅgāṃ saritaṃ sādhu sarvapuṣpamayīmiva || 14 ||
[Analyze grammar]

dadarśātha taṭe tasminkasmiṃścittanayaṃ bhṛguḥ |
dehāntaraparāvṛttaṃ bhāvamanyamupāgatam || 15 ||
[Analyze grammar]

śāntendriyaṃ samādhisthamacañcalamanomṛgam |
sucirādiva viśrāntaṃ suciraśramaśāntaye || 15 ||
[Analyze grammar]

cintayantamivānantāścirabhuktā'cirojjhitāḥ |
saṃsārasāgaragatīrharṣaśokanirantarāḥ || 17 ||
[Analyze grammar]

nūnaṃ niścalatāṃ yātamatibhramitacakravat |
anantajagadāvartavivartātiśayādiva || 18 ||
[Analyze grammar]

ekāntasaṃsthitaṃ kāntaṃ kāntyekākinamāśritam |
upaśāntehasaṃbhagnacittasaṃbhramasaṃgamam || 19 ||
[Analyze grammar]

nirvikalpasamādhisthaṃ virataṃ dvandvavṛttitaḥ |
hasantamakhilāṃ lokagatiṃ śītalayā dhiyā || 20 ||
[Analyze grammar]

vigatākhilavṛttāntaṃ vigatāśeṣabhoktṛtam |
nirastakalpanājālamālambitamahāpadam || 21 ||
[Analyze grammar]

anantaviśrāntitate pade viśrāntamātmani |
pratibimbamagṛhṇantaṃ sitaṃ maṇimivāsthitam || 22 ||
[Analyze grammar]

heyopādeyasaṃkalpavikalpābhyāṃ samujjhitam |
saṃprabuddhamatiṃ dhīraṃ dadarśa tanayaṃ bhṛguḥ || 23 ||
[Analyze grammar]

tamālokya bhṛgoḥ putraṃ kālo bhṛgumuvāca ha |
vākyamabdhidhvaninibhaṃ tava putrastvasāviti || 24 ||
[Analyze grammar]

vibudhyatāmiti girā samādhervirarāma saḥ |
bhārgavo'mbhodaghoṣeṇa śanairiva śikhaṇḍabhṛt || 25 ||
[Analyze grammar]

unmīlya netre so'paśyadante kālabhṛgū prabhū |
samodayāvivāyātau devau śaśidivākarau || 26 ||
[Analyze grammar]

kadambalatikāpīṭhādathotthāya nanāma tau |
samau samāgatau kāntau viprau hīraharāviva || 27 ||
[Analyze grammar]

mithaḥkṛtasamācārāḥ śilāyāṃ samupāviśan |
merupṛṣṭhe jagatpūjyā brahmaviṣṇuharā iva || 28 ||
[Analyze grammar]

atha śāntajapo rāma sa samaṅgātaṭe dvijaḥ |
tāvuvāca vacaḥ śāntamamṛtasyandasundaram || 29 ||
[Analyze grammar]

bhavatordarśanenāhamadya nirvṛtimāgataḥ |
samamāgatayorloke śītaloṣṇarucoriva || 30 ||
[Analyze grammar]

yo na śāstreṇa tapasā na jñānenāpi vidyayā |
vinaṣṭo me manomohaḥ kṣīṇo'sau darśanena vām || 31 ||
[Analyze grammar]

na tathā sukhayantyantarnirmalāmṛtavṛṣṭayaḥ |
yathā praharṣayantyetā mahatāmeva dṛṣṭayaḥ || 32 ||
[Analyze grammar]

caraṇābhyāmimaṃ deśaṃ bhavantau bhūritejasau |
kau pavitritavantau naḥ śaśāṅkārkāvivāmbaram || 33 ||
[Analyze grammar]

ityuktavantaṃ provāca bhṛgurjanmāntarātmajam |
smarātmānaṃ prabuddho'si nājño'sīti raghūdvaha || 34 ||
[Analyze grammar]

prabodhito'sau bhṛguṇā janmāntaradaśāṃ nijām |
muhūrtamātraṃ sasmāra dhyānonmīlitalocanaḥ || 35 ||
[Analyze grammar]

athāsau vismayātsmeramukho muditamānasaḥ |
vitarkamantharāṃ vācamuvāca vadatāṃ varaḥ || 36 ||
[Analyze grammar]

jagatyaviditārambhā niyatiḥ paramātmanaḥ |
yadvaśādidamābhogi jagaccakraṃ pravartate || 37 ||
[Analyze grammar]

mamānantānyatītāni janmānyaviditānyapi |
daśāphalānyanantāni kalpāntakalitādiva || 38 ||
[Analyze grammar]

dṛṣṭāḥ kaṭhinasaṃrambhā vibhavo'pyarjanabhramāḥ |
vihṛtaṃ vītaśokāsu ciraṃ merusthalīṣu ca || 39 ||
[Analyze grammar]

pītamāmodi mandārakesarāruṇitaṃ payaḥ |
mandākinyāḥ sakahlāraṃ taṭīṣvamarabhūbhṛtaḥ || 40 ||
[Analyze grammar]

bhrāntaṃ mandarakuñjeṣu phullahemalatāliṣu |
meroḥ kalpatarucchāyāpuṣpasundarasānuṣu || 41 ||
[Analyze grammar]

na tadasti na yadbhuktaṃ na tadasti na yatkṛtam |
na tadasti na yaddṛṣṭamiṣṭāniṣṭāsu vṛttiṣu || 42 ||
[Analyze grammar]

jñātaṃ jñātavyamadhunā dṛṣṭaṃ draṣṭavyamakṣatam |
viśrānto'thaciraṃ śrānto gato me sakalo bhramaḥ || 43 ||
[Analyze grammar]

uttiṣṭha tāta gacchāmaḥ paśyāmo mandarasthitām |
tāṃ tanuṃ tāvadāśuṣkāṃ śuṣkāṃ vanalatāmiva || 44 ||
[Analyze grammar]

na samīhitamastīha nāsamīhitamasti me |
niyate racanāṃ draṣṭuṃ kevalaṃ viharāmyaham || 45 ||
[Analyze grammar]

yadatisubhagamāryasevitaṃ tatsthiramanuyāmi yadekabhāvabuddhyā |
tadalamabhimatā matirmamāstu prakṛtamimaṃ vyavahāramācarāmi || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: