Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīvasiṣṭha uvāca |
athākṣipya vacastasya tanayasya tathā bhṛgoḥ |
uvāca bhagavānkālo vaco gambhīraniḥsvanaḥ || 1 ||
[Analyze grammar]

kāla uvāca |
samaṅgātāpasīmetāṃ tanuṃ saṃtyajya bhārgava |
praviśemāṃ tanuṃ sādho nagarīmiva pārthivaḥ || 2 ||
[Analyze grammar]

kāle pūrvajayā tanvā tapaḥ kṛtvā tayā punaḥ |
gurutvamasurendrāṇāṃ kartavyaṃ bhavatānagha || 3 ||
[Analyze grammar]

mahākalpānta āyāte bhavatā bhārgavī tanuḥ |
apunargrahaṇāyaiṣā tyājyā pramlānapuṣpavat || 4 ||
[Analyze grammar]

jīvanmuktapadaṃ prāptastanvā prāktanarūpayā |
mahāsurendragurutāṃ kurvaṃstiṣṭha mahāmate || 5 ||
[Analyze grammar]

kalyāṇamastu vāṃ yāmo vayaṃ tvabhimatāṃ diśam |
na kiṃcidapi yaccittaṃ yasya nābhimataṃ bhaveṣpat || 6 ||
[Analyze grammar]

ityuktvā muñcatorvāṣpaṃ tayoḥ so'ntaradhīyata |
taptāṃgyoriva rodasyoḥ samamaṃśubhiraṃśumān || 7 ||
[Analyze grammar]

gate tasminbhagavati kṛtānte bhavitavyatām |
vicārya bhārgavo'bhedyāṃ niyaterniyatāṃ gatim || 8 ||
[Analyze grammar]

kālakāraṇasaṃśuṣkāṃ bhāvipuṣpaśubhodayām |
viveśa tāṃ tanuṃ bālāṃ sulatāmiva mādhavaḥ || 9 ||
[Analyze grammar]

sā brāhmaṇītanurbhūmau vivarṇavadanāṅgikā |
papāta kampitā tūrṇaṃ chinnamūlā latā yathā || 10 ||
[Analyze grammar]

tasyāṃ praviṣṭajīvāyāṃ putratanvāṃ mahāmuniḥ |
cakārāpyāyanaṃ mantraiḥ sa kamaṇḍaluvāribhiḥ || 11 ||
[Analyze grammar]

sarvā nāḍyastatastanvāstasyāḥ pūrṇā virejire |
saritaḥ prāvṛṣīvāmbupūrapūritakoṭarāḥ || 12 ||
[Analyze grammar]

nalinī prāvṛṣīvāsau madhāviva navā latā |
yadā pūrṇā tadā tasyāḥ prāntāḥ pallavitā babhuḥ || 13 ||
[Analyze grammar]

atha śukraḥ samuttasthau vahatprāṇasamīraṇaḥ |
rasamārutasaṃyogādāpūrṇa iva vāridaḥ || 14 ||
[Analyze grammar]

puro'bhivādayāmāsa pitaraṃ pāvanākṛtim |
prathamollāsito meghaḥ staniteneva parvatam || 15 ||
[Analyze grammar]

pitātha prāktanīṃ tanvā āliliṅgākṛtiṃ tataḥ |
snehārdravṛttirjaladaścirādadritaṭīmiva || 16 ||
[Analyze grammar]

bhṛgurdadarśa sasnehaṃ prāktanīṃ tānavīṃ tanum |
matto jāteyamityāsthāṃ hasannapi mahāmatiḥ || 17 ||
[Analyze grammar]

matputro'yamiti sneho bhṛgumapyaharattadā |
paramātmīyatā dehe yāvadākṛtibhāvinī || 18 ||
[Analyze grammar]

babhūvatuḥ pitāputrau tāvathānyonyaśobhitau |
niśāvasānamuditāvarkapadmākarāviva || 19 ||
[Analyze grammar]

cirasaṃgamasaṃbaddhāviva cakrāhvadampatī |
ghanāgamanasasnehau mayūrajaladāviva || 20 ||
[Analyze grammar]

cirakāladṛḍhotkaṇṭhau tulyayogyatayā tayā |
sthitvā tatra muhūrtaṃ tāvathotthāya mahāmatī || 21 ||
[Analyze grammar]

samaṅgādvijadehaṃ taṃ bhasmasāttatra cakratuḥ |
ko hi nāma jagajjātamācāraṃ nānutiṣṭhati || 22 ||
[Analyze grammar]

evaṃ tau kānane tasminpāvane bhṛgubhārgavau |
saṃsthitau tāpasau dīptau divīva śaśibhāskarau || 23 ||
[Analyze grammar]

ceraturjñātavijñeyau jīvanmuktau jagadgurū |
deśakāladaśaugheṣu susamau susthirau tataḥ || 24 ||
[Analyze grammar]

athāsuragurutvaṃ sa śukraḥ kālena labdhavān |
bhṛgurapyātmano yogye pade'tiṣṭhadanāmaye || 25 ||
[Analyze grammar]

śukro'sau prathamamiti krameṇa jātastasmātsatparamapadādudārakīrtiḥ |
svenāśu smṛtipadavibhrameṇa paścādanyeṣu pravilulito daśāntareṣu || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: