Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVIII

śrīvasiṣṭha uvāca |
atha sā rākṣasī rakṣaḥkulakānanamañjarī |
tamasyevābhralekheva gambhīraṃ vinanāda ha || 1 ||
[Analyze grammar]

nādānte samuvācedaṃ huṃkārāparuṣaṃ vacaḥ |
garjitānantaraṃ jātakarakāśaniśabdavat || 2 ||
[Analyze grammar]

bho bho ghorāṭavīvyomapadavīśaśibhāskarau |
mahāmāyātamaḥpīṭhaśilākoṭarakīṭakau || 3 ||
[Analyze grammar]

kau bhavantau mahābuddhī durbuddhī vā samāgatau |
madgrāsapadamāpannau kṣaṇānmaraṇakocitau || 4 ||
[Analyze grammar]

rājovāca |
bho bho bhūtaka kiṃ syāstvaṃ kva tiṣṭhasi ca dehakam |
darśayāsyāstava giraḥ ko bibhetyalinīdhvaneḥ || 5 ||
[Analyze grammar]

siṃhavatsarvavegena patantyarthe kilārthinaḥ |
tyaja saṃrambhamārambhaṃ svasāmarthya pradarśaya || 6 ||
[Analyze grammar]

kiṃ prārthayasi me brūhi dadāmi tava suvrata |
kiṃ vā saṃrambhaśabdābhyāṃ bhīṣayāsmānbibheṣi kim || 7 ||
[Analyze grammar]

kṣipramākāraśabdābhyāṃ māyayā sanmukhībhava |
na kiṃciddīrghasūtrāṇāṃ siddhyatyātmakṣayādṛte || 8 ||
[Analyze grammar]

rājñetyukte ramyamuktamiti saṃcintya sā tayoḥ |
prakāśāyāpya dhairyāya nanāda ca jahāsa ca || 9 ||
[Analyze grammar]

tato dadṛśatustāṃ tau śabdapūritadiggaṇām |
sāṭṭahāsaprabhāpiṇḍapūraprakaṭitākṛtim || 10 ||
[Analyze grammar]

kalpābhrāśanikāṣeṇa ghṛṣṭāmadritaṭīmiva |
svanetravidyudvalayabalākojjvalitāmbarām || 11 ||
[Analyze grammar]

timiraikārṇavaurvāgnijvālāvivalanāmiva |
garjaddhanaghaṭāṭopapīvarāsitakandharām || 12 ||
[Analyze grammar]

raṇaddaśanasarambhahāhāhataniśācarām |
rodasīkajjalastambhāṃ līlayollasitāṃ punaḥ || 13 ||
[Analyze grammar]

ūrdhvakeśīṃ śirālāṅgīṃ kapilākṣīṃ tamomayīm |
yakṣarakṣaḥpiśācānāmapyanarthabhayapradām || 14 ||
[Analyze grammar]

deharandhraviśacchvāsavātabhāṃkārabhīṣaṇām |
musalolūkhalālātahalaśūrpakaśekharām || 15 ||
[Analyze grammar]

sphurantīmiva kalpānte vaidūryaśikharasthalīm |
hāsaghaṭṭitaviśveśāṃ kālarātrimivoditām || 16 ||
[Analyze grammar]

śaradvyomāṭavīṃ sābhrāṃ kṛtadehāmivāgatām |
śarīriṇīṃ mahābhrāḍhyāṃ yāminīmiva māṃsalām || 17 ||
[Analyze grammar]

śarīrasaṃniveśena paṅkapīṭhamivotthitām |
tanuṃ candrārkayuddhāya tamaseva samāśritām || 18 ||
[Analyze grammar]

indranīlamahāśubhralambābhrayugalopamau |
ulūkhalādihāraughau dadhānāmasitau stanau || 19 ||
[Analyze grammar]

lagnāmaṅgārakāṣṭhena samānāṃ ca mahātanum |
drumābhāspandasaśiralasadbhujalatātanum || 20 ||
[Analyze grammar]

tāmavekṣya mahāvīrau tathaivākṣubhitau sthitau |
na tadasti vimohāya yadviviktasya cetasaḥ || 21 ||
[Analyze grammar]

mantryuvāca |
mahārākṣasi saṃrambho mahātmā kimayaṃ tava |
laghavo hyathavā kārye laghāvapyatisaṃbhramāḥ || 22 ||
[Analyze grammar]

tyaja saṃrambhamārambho nāyaṃ tava virājate |
viṣaye hi pravartante dhīmantaḥ svārthasādhakāḥ || 23 ||
[Analyze grammar]

tvādṛśānāṃ sahasrāṇi maśakānāmivābale |
asmākaṃ dhīratāvātyāvyūḍhāni tṛṇaparṇavat || 24 ||
[Analyze grammar]

saṃrambhadvāramutsṛjya samatāsvacchayā dhiyā |
yuktā ca vyavahāriṇyā svārthaḥ prājñena sādhyate || 25 ||
[Analyze grammar]

sveneva vyavahāreṇa kāryaṃ siddhyatu vā na vā |
mahāniyatirityeva bhramasyāvasaro hi kaḥ || 26 ||
[Analyze grammar]

kathayābhimataṃ kiṃ te kimarthayasi cārthinī |
arthī svapne'pi nāsmākamaprāptārthaḥ puro gataḥ || 27 ||
[Analyze grammar]

ityuktā sā tadā tena cintayāmāsa rākṣasī |
aho nu vimalācāraṃ sattvaṃ puruṣasiṃhayoḥ || 28 ||
[Analyze grammar]

na sāmānyāvimau manye vicitreyaṃ camatkṛtiḥ |
vacovakrekṣaṇenaiva vadatyantarviniścayam || 29 ||
[Analyze grammar]

vacovakrekṣaṇadvārairdhīmatāmāśayā mithaḥ |
ekībhavanti saritāṃ payāṃsi valanairiva || 30 ||
[Analyze grammar]

ābhyāṃ prāyaḥ parijñāto mama bhāvo'nayormayā |
na vināśyau mayā cemau svayamevāvināśinau || 31 ||
[Analyze grammar]

manye bhavetāmātmajñau nātmajñānādṛte matiḥ |
pramṛṣṭasadasadbhāvādbhavatyastabhayā mṛtau || 32 ||
[Analyze grammar]

tadetau paripṛcchāmi kiṃcitsaṃdehamutthitam |
prājñaṃ prāpya na pṛcchanti ye kecitte narādhamāḥ || 33 ||
[Analyze grammar]

iti saṃcintya pṛcchāyai tanvānāvasaraṃ tataḥ |
akālakalpābhraravaṃ hāsaṃ saṃyamya sābravīt || 34 ||
[Analyze grammar]

kau bhavantau narau dhīrau kathyatāmiti me'naghau |
jāyate darśanādeva maitrī viśadacetasām || 35 ||
[Analyze grammar]

mantryuvāca |
ayaṃ rājā kirātānāmasyāhaṃ mantritāṃ gataḥ |
udyatau rātricaryeṇa tvādṛgjanavinigrahe || 36 ||
[Analyze grammar]

rājño rātriṃdivaṃ dharmo duṣṭabhūtavinigrahaḥ |
svadharmatyāgino ye tu te vināśānalendhanam || 37 ||
[Analyze grammar]

rākṣasyuvāca |
rājaṃstvamasi durmantrī durmantrī na nṛpo bhavet |
sadrūpasya bhavenmantrī rājā sanmantriṇo bhavet || 38 ||
[Analyze grammar]

rājā cādau vivekena yojanīyaḥ sumantriṇā |
tenāryatāmupāyāti yathā rājā tathā prajāḥ || 39 ||
[Analyze grammar]

samastaguṇajālānāmadhyātmajñānamuttamam |
tadvidrājā bhavedrājā tadvinmantrī ca mantravit || 40 ||
[Analyze grammar]

prabhutvaṃ samadṛṣṭitvaṃ tacca syādrājavidyayā |
tāmeva yo na jānāti nāsau mantrī na so'dhipaḥ || 41 ||
[Analyze grammar]

bhavantau tadvidau sādhū yadi tacchreya āpnuthaḥ |
no cedanarthadau svasyāḥ prakṛteradmyahaṃ yuvām || 42 ||
[Analyze grammar]

ekopāyena matpārśvādvālakāvuttariṣyathaḥ |
matpraśnapañjaraṃ sāraṃ cedvicārayatho dhiyā || 43 ||
[Analyze grammar]

praśnānimānkathaya pārthiva vā ca mantriṃstatrārthinī bhṛśamahaṃ paripūrayārtham |
aṅgīkṛtārthamadadatka ivāsti loke doṣeṇa saṃkṣayakareṇa na yujyate yaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: