Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVII

śrīvasiṣṭha uvāca |
etasminnantare tatra kirātajanamaṇḍale |
hastahāryatamaḥpiṇḍā babhūvāsitayāminī || 1 ||
[Analyze grammar]

nīlameghapaṭacchannā nirindugaganāntarā |
tamālavanasaṃpiṇḍā māṃsaloḍḍīnakajjalā || 2 ||
[Analyze grammar]

latāghanatayā grāmakoṭaraikāndhyamantharā |
gṛhacatvarasaṃbādhe nagare navayauvanā || 3 ||
[Analyze grammar]

catvareṣu tamaḥpiṇḍī prajihmīkṛtadīpikā |
kuñcitacchidraniṣkrāntā''dīpikārocirājitā || 4 ||
[Analyze grammar]

suvayasyeva karkaṭyāḥ parinṛtyatpiśācikā |
mattavetālakaṅkālakāṣṭhamaunamivāsthitā || 5 ||
[Analyze grammar]

suṣuptamṛgabhūtaughaghananīhārahāriṇī |
mandamandamarutsparśalasatprāleyasīkarā || 6 ||
[Analyze grammar]

saraḥsu vivaṭadvāri kākabhekataraṅgitā |
antaḥpureṣu ramaṇaraṇannārīnarānanā || 7 ||
[Analyze grammar]

jaṅgaleṣu jagajvālā jaṭālajvalanojjvalā |
kedāreṣvambusaṃsekapṛṣṭhapākamilacchalā || 8 ||
[Analyze grammar]

nabhasthalekṣitaspandapraviviktarkṣacakrikā |
vaneṣu visaradvātapatatpuṣpaphaladrumā || 9 ||
[Analyze grammar]

śvabhreṣu kauśikasyāntarvāyasavyāhatāravā |
taskarākrāntaparyantagrāmyākrandanakarkaśā || 10 ||
[Analyze grammar]

vipine vipināmaunā nagare suptanāgarā |
vaneṣu visaradvātā nīḍeṣvaspandapakṣikā || 11 ||
[Analyze grammar]

guhāsu suptasiṃhāḍhyā kuñjeṣu svapadeṇakā |
khe sāvaśyāyanikarā vipine maunacāriṇī || 12 ||
[Analyze grammar]

kajjalāmbhodamadhyābhā kācaśailodaropamā |
paṅkapiṇḍāntaraghanā khaḍgacchedyāndhyamāṃsalā || 13 ||
[Analyze grammar]

pralayānilavikṣubdhakajjalācalacañcalā |
ekārṇavamahāpaṅkaparvatodaramedurā || 14 ||
[Analyze grammar]

aṅgārakoṭaraghanā sauṣuptapadasundarī |
ajñānanidrānibiḍā bhṛṅgapṛṣṭhacchadacchaviḥ || 15 ||
[Analyze grammar]

tasyāṃ rajanyāṃ bhīmāyāṃ kirātajanamaṇḍale |
mantriṇā saha bhūpālastasminnavasare tadā || 16 ||
[Analyze grammar]

nirjagāma sudhīrātmā nagarātsuptanāgarāt |
aṭavīṃ vikramo nāma viṣamāṃ vīracaryayā || 17 ||
[Analyze grammar]

aṭavyāṃ karkaṭī sā tau carantau rājamantriṇau |
apaśyaddhṛtadhairyāstrau vetālālokanonmukhau || 18 ||
[Analyze grammar]

atha sā cintayāmāsa labdho bhakṣo hyaho mayā |
mūḍhāvetāvanātmajñau bhāro dehaḥ kilānayoḥ || 19 ||
[Analyze grammar]

ihāmutra ca nāśāya mūḍho duḥkhāya jīvati |
yatnādvināśanīyo'sau nānarthaḥ paripālyate || 20 ||
[Analyze grammar]

apaśyataḥ svamātmānaṃ mṛtirmūḍhasya jīvitam |
maraṇenodayo'syāsti pāpāsaṃpattihetutaḥ || 21 ||
[Analyze grammar]

ādisarge ca niyamaḥ kṛtaḥ paṅkajajanmanā |
hiṃsrāṇāṃ bhojanāyāstu mūḍhātmānātmavāniti || 22 ||
[Analyze grammar]

tasmādimau mayaivādya bhoktavyau bhojyatāṃ gatau |
abhavya eva nirdoṣaṃ prāptamarthamupekṣate || 23 ||
[Analyze grammar]

kadācittāvimau syātāṃ guṇayuktau mahāśayau |
tādṛṅna ravināśo hi svabhāvānme na rocate || 24 ||
[Analyze grammar]

tadetau saṃparīkṣe'haṃ yadi tādṛgguṇānvitau |
tadbhakṣaṃ na karomyetau na hiṃsyā guṇinaḥ kvacit || 25 ||
[Analyze grammar]

akṛtrimaṃ sukhaṃ kīrtimāyuścaivābhivāñchatā |
sarvābhimatadānena pūjanīyā guṇānvitāḥ || 26 ||
[Analyze grammar]

api naṅkṣyāmi dehena naiva bhokṣye guṇānvitam |
sukhayanti hi cetāṃsi jīvitādapi sādhavaḥ || 27 ||
[Analyze grammar]

api jīvitadānena guṇinaṃ paripālayet |
guṇavatsaṃgamauṣadhyā mṛtyurapyeti mitratām || 28 ||
[Analyze grammar]

yatrāhamapi rakṣāmi rākṣasī guṇaśālinam |
tatrānyaḥ ko na kuryāttaṃ hṛdi hāramivāmalam || 29 ||
[Analyze grammar]

udāraguṇayuktā ye viharantīha dehinaḥ |
dharātalendavaḥ saṅgādbhṛśaṃ śītalayanti te || 30 ||
[Analyze grammar]

mṛtirguṇitiraskāro jīvitaṃ guṇisaṃśrayaḥ |
phalaṃ svargāpavargādi jīvitādguṇisaṃśritāt || 31 ||
[Analyze grammar]

tasmādimau parīkṣe'haṃ kayācitpraśnalīlayā |
kiṃmātrajñānakāvetāviti tāmarasekṣaṇau || 32 ||
[Analyze grammar]

ādau vicārya saguṇāguṇaleśayuktiṃ paścātsvato'dhikataraṃ ca guṇairyadi syāt |
kuryāttataḥ samupapattivaśena daṇḍaṃ daḍyasya yuktisadṛśaṃ ghanasaṃbhavena || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: