Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIX

śrīvasiṣṭha uvāca |
tatra te petaturdevyau grāme'ntaḥśītalātmani |
bhogamokṣaśriyau śānte puṃsīva viditātmani || 1 ||
[Analyze grammar]

kālenaitāvatā līlā tenābhyāsena sābhavat |
śuddhajñānaikadehatvāttrikālāmaladarśinī || 2 ||
[Analyze grammar]

atha sasmāra sarvāstāḥ prāktanīḥ saṃsṛtergatīḥ |
sā svayaṃ svarasenaiva prāgjanmamaraṇādikāḥ || 3 ||
[Analyze grammar]

līlovāca |
devi deśamimaṃ dṛṣṭvā tvatprasādātsmarāmyaham |
iha tatprāktanaṃ sarvaṃ ceṣṭitaṃ ceṣṭitāntaram || 4 ||
[Analyze grammar]

ihābhūvamahaṃ jīrṇā śirālāṅgī kṛśā sitā |
brāhmaṇī śuṣkadarbhāgrabhedarūkṣakarodarā || 5 ||
[Analyze grammar]

bhartuḥ kulakarī bhāryā dohamanthānaśālinī |
mātā sakalaputrāṇāmatithīnāṃ priyaṃkarī || 6 ||
[Analyze grammar]

devadvijasatāṃ bhaktā siktāṅgī ghṛtagorasaiḥ |
bharjanī carukumbhādibhāṇḍopaskaraśodhinī || 7 ||
[Analyze grammar]

nityamannalavāktaikakācakambuprakoṣṭhakā |
jāmātṛduhitṛbhrātṛpitṛmātṛprapūjanī || 8 ||
[Analyze grammar]

ādehaṃ sadmabhṛtyaiva prakṣīṇadinayāminī |
vācaṃ ciraṃ ciramiti vādinyaniśamākulā || 9 ||
[Analyze grammar]

kāhaṃ ka iva saṃsāra iti svapne'pyasaṃkathā |
jāyā śrotriyamūḍhasya tādṛśasyaiva durdhiyaḥ || 10 ||
[Analyze grammar]

ekaniṣṭhā samicchākagomayendhanasaṃcaye |
mlānakambalasaṃvītaśirālakṛśagātrikā || 11 ||
[Analyze grammar]

tarṇakīkarṇajāhasthakṛminiṣkāsatatparā |
gṛhaśākāyanāsekasatvarāhūtakarparā || 12 ||
[Analyze grammar]

nīlanīrataraṅgāntatṛṇatarpitatarṇikā |
pratikṣaṇaṃ gṛhadvārakṛtalepanavarṇakā || 13 ||
[Analyze grammar]

nītyarthaṃ gṛhabhṛtyānāmādīnakṛtavācyatā |
maryādāniyamādabdhervelevāniśamacyutā || 14 ||
[Analyze grammar]

jīrṇaparṇasavarṇaikakarṇadolādhirūḍhayā |
kāṣṭhatāḍyajarābhītajīvavṛttyeva cihnitā || 15 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā saṃcarantī sā śikharigrāmakoṭare |
saṃcarantyāḥ sarasvatyā darśayāmāsa sasmayam || 16 ||
[Analyze grammar]

iyaṃ me pāṭalākhaṇḍamaṇḍitā puṣpavāṭikā |
iyaṃ me puṣpitodyānamaṇḍapāśokavāṭikā || 17 ||
[Analyze grammar]

iyaṃ puṣkīraṇītīradrumā''granthitatarṇakā |
iyaṃ sā karṇikānāmnī tarṇikā muktaparṇikā || 18 ||
[Analyze grammar]

iyaṃ sā me'lasākīrṇā varākī jalahārikā |
adyāṣṭamaṃ dinaṃ bāṣpaklinnākṣī pariroditi || 19 ||
[Analyze grammar]

iha devi mayā bhuktamihoṣitamiha sthitam |
iha suptamihāpītamiha dattamihāhṛtam || 20 ||
[Analyze grammar]

eṣa me jyeṣṭhaśarmākhyaḥ putro roditi mandire |
eṣā me jaṅgale dhenurdogdhrī carati śādvalam || 21 ||
[Analyze grammar]

gṛhe vasantadāhāya rūkṣakṣāravidhūsaram |
svadehamiva pañcākṣaṃ paśyemaṃ praghaṇaṃ mama || 22 ||
[Analyze grammar]

tumbīlatābhirugrābhiḥ puṣṭābhiriva veṣṭitam |
mahānasasthānamidaṃ mama dehamivāparam || 23 ||
[Analyze grammar]

ete rodanatāmrākṣā bandhavo bhuvi bandhanam |
aṅgadārpitarudrākṣā āharantyanalendhanam || 24 ||
[Analyze grammar]

anārataṃ śilākacche gucchācchoṭanakāribhiḥ |
taraṅgaiḥ sthagitākāraṃ spṛṣṭatīralatādalaiḥ || 25 ||
[Analyze grammar]

sīkarākīrṇaparyantaśādvalasthalasallataiḥ |
śilāphalahakāsphālaphenilotpalasīkaraiḥ || 26 ||
[Analyze grammar]

tuṣārīkṛtamadhyāhnadivākarakarotkaraiḥ |
phullapuṣpotkarāsārapraṇādotkataṭadrumaiḥ || 27 ||
[Analyze grammar]

vidrumairiva saṃkrāntaphullakiṃśukakāntibhiḥ |
vyāptayā puṣparāśīnāṃ samullāsanakāribhiḥ || 28 ||
[Analyze grammar]

uhyamānaphalāpūrasuvyagragrāmabālayā |
mahākalakalāvartamattayā grāmakulyayā || 29 ||
[Analyze grammar]

veṣṭitastaralāsphālajaladhautatalopalaḥ |
ghanapatratarucchannacchāyāsatataśītalaḥ || 30 ||
[Analyze grammar]

ayamālakṣyate phullalatāvalanasundaraḥ |
daladgulucchakācchannagavākṣo gṛhamaṇḍapaḥ || 31 ||
[Analyze grammar]

atra me saṃsthito bhartā jīvākāśatayā'kṛtiḥ |
catuḥsamudraparyantamekhalāyā bhuvaḥ patiḥ || 32 ||
[Analyze grammar]

ā smṛtaṃ pūrvametena kilāsīdabhivāñchitam |
śīghraṃ syāmeva rājeti tīvrasaṃvegadharmiṇā || 33 ||
[Analyze grammar]

dinairaṣṭabhirevāsau tena rājyaṃ samṛddhimat |
cirakālapratyayadaṃ prāptavānparameśvari || 34 ||
[Analyze grammar]

atrāsau bhartṛjīvo me sthito vyomni gṛhe nṛpaḥ |
adṛśyaḥ khe yathā vāyurāmodo vānile yathā || 35 ||
[Analyze grammar]

ihaivāṅguṣṭhamātrānte tadvyomnyeva padaṃ sthitam |
madbhartṛrājyaṃ samavagataṃ yojanakoṭibhāk || 36 ||
[Analyze grammar]

āvāṃ khameva svasthaṃ ca bhartṛrājyaṃ mameśvari |
pūrṇaṃ sahasraiḥ śailānāṃ mahāmāyeyamātatā || 37 ||
[Analyze grammar]

taddevi bhartṛnagaraṃ pūnargantuṃ mamepsitam |
tadehi tatra gacchāvaḥ kiṃ dūraṃ vyavasāyinām || 38 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā praṇatā devīṃ sā praviśyāśu maṇḍapam |
vihaṃgīva tayā sākaṃ pupluve sinibhaṃ namaḥ || 39 ||
[Analyze grammar]

bhinnāñjanacayaprakhyaṃ saumyaikārṇavasundaram |
nārāyaṇāṅgasadṛśaṃ bhṛṅgapṛṣṭhāmalacchavi || 40 ||
[Analyze grammar]

meghamārgamatikramya vātaskandhāvaniṃ tathā |
sauramārgamathākramya candramārgamatītya ca || 41 ||
[Analyze grammar]

dhuvamārgottaraṃ gatvā sādhyānāṃ mārgametya ca |
siddhānāṃ samatītyorvīmullaṅghya svargamaṇḍalam || 42 ||
[Analyze grammar]

brahmalokottaraṃ gatvā tuṣitānāṃ ca maṇḍalam |
golokaṃ śivalokaṃ ca pitṛlokamatītya ca || 43 ||
[Analyze grammar]

videhānāṃ sadehānāṃ lokānuttīrya dūragam |
dūrāddūramatho gatvā kiṃcidbuddhā babhūva sā || 44 ||
[Analyze grammar]

paścādālokayāmāsa samatītaṃ nabhasthalam |
yāvanna kiṃciccandrārkatārādyālakṣyate hyadhaḥ || 45 ||
[Analyze grammar]

tamastimitagambhīramāśākuharapūrakam |
ekārṇavodaraprakhyaṃ śilodaraghanaṃ sthitam || 46 ||
[Analyze grammar]

līlovāca |
taddevi bhāskarādīnāṃ kvādhastejo gataṃ vada |
śilājaṭharaniṣpandaṃ muṣṭigrāhyaṃ tamaḥ kutaḥ || 47 ||
[Analyze grammar]

śrīdevyuvāca |
etāvatīmimāṃ vyomnaḥ padavīmāgatāsi bhoḥ |
arkādīnyapi tejāṃsi yato dṛśyanta eva no || 48 ||
[Analyze grammar]

yathā mahāndhakūpādhaḥ khadyoto nāvalokyate |
pṛṣṭhagena tathehāto nādhaḥ sūryo'valokyate || 49 ||
[Analyze grammar]

līlovāca |
aho nu padavīṃ dūramāvāmetāmupāgate |
sūryo'pyadhoṇukaṇavanna manāgapi lakṣyate || 50 ||
[Analyze grammar]

ita uttaramanyā syātpadavī kā nu kīdṛśī |
kathaṃ ca mātaretavyā kathyatāmiti devi me || 51 ||
[Analyze grammar]

śrīdevyuvāca |
ita uttaramagre te brahmāṇḍapuṭakarparam |
yasya candrādayo nāma dhūlileśāḥ samutthitāḥ || 52 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti prakathayantyau te prāpte brahmāṇḍakarparam |
bhramaryāviva śailasya kuḍyaṃ nibiḍamaṇḍapam || 53 ||
[Analyze grammar]

akleśenaiva te tasmānnirgate gaganādiva |
niścayasthaṃ hi yadvastu tadvajraguru netarat || 54 ||
[Analyze grammar]

nirāvaraṇavijñānā sā dadarśa tatastatam |
jalādyāvaraṇaṃ pāre brahmāṇḍasyātibhāsuram || 55 ||
[Analyze grammar]

brahmāṇḍāddaśaguṇatastoyaṃ tatra vyavasthitam |
āsthitaṃ veṣṭayitvā tu tvagivākṣoṭapṛṣṭhagā || 56 ||
[Analyze grammar]

tasmāddaśaguṇo vahnistasmāddaśaguṇo'nilaḥ |
tato daśaguṇaṃ vyoma tataḥ paramamambaram || 57 ||
[Analyze grammar]

tasminparamake vyomni madhyādyantavikalpanāḥ |
na kāścana samudyanti vandhyāputrakathā iva || 58 ||
[Analyze grammar]

kevalaṃ vitataṃ śāntaṃ tadanādi gatabhramam |
ādyantamadhyarahitaṃ mahatyātmani tiṣṭhati || 59 ||
[Analyze grammar]

ākalpamuttamabalena śilā pateccettasminbalātpatagarāḍapi cotpateccet |
tadyojanaṃ na labhate vimale'mbare'ntarmākalpamekajavago'pyatha māruto'pi || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: