Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 1.17

evaṃ yogasya svarūpamuktvā samprajñātasvarūpabhedamāha

vitarkavicārānandāsmitārūpānugamātsamprajñātaḥ || samādhi 17 ||

vṛttiḥsamādhiriti śeṣaḥ | samyak saṃśayaviparyayarahitatvena prajñāyate prakarṣeṇa jñāyate bhāvyasya rūpaṃ yena sa samprajñātaḥ samādhirbhāvanāviśeṣaḥ | sa vitarkādibhedāccaturvidhaḥsavitarkaḥ savicāraḥ sānandaḥ sāsmitaśca | bhāvanā bhāvyasya viṣayāntaraparihāreṇa cetasi punaḥpunarniveśanam | bhāvyaṃ ca dvividhamīśvarastattvāni ca | tānyapi dvividhāni jaḍājaḍabhedāt | jaḍāni caturviṃśatiḥ | ajaḍaḥ puruṣaḥ | tatra yadā mahābhūtānīndriyāṇi sthūlāni viṣayatvenādāya pūrvāparānusandhānena śabdārthollekhasambhedena ca bhāvanā kriyate tadā savitarkaḥ samādhiḥ | asminnevāvalambane pūrvāparānusandhānaśabdollekhaśūnyatvena yadā bhāvanā pravartate tadā nirvitarkaḥ | tanmātrāntaḥkaraṇalakṣaṇaṃ sūkṣmaviṣayamālambya tasya deśakāladharmāvacchedena yadā bhāvanā tadā savicāraḥ | tasminnevāvalambane deśakāladharmāvacchedaṃ vinā dharmimātrāvabhāsitvena bhāvanā kriyamāṇā nirvicāra ityucyate | evaṃparyantaḥ samādhiḥ grāhyasamāpattiriti vyapadiśyate | yadā tu rajastamoleśānuviddhamantaḥkaraṇasattvaṃ bhāvyate tadā guṇabhāvāccitiśakteḥ sukhaprakāśamayasya sattvasya bhāvyamānasyodrekāt sānandaḥ samādhirbhavati | tasminneva samādhau ye baddhadhṛtayastattvāntaraṃ pradhānapuruṣarūpaṃ na paśyanti te vigatadehāhaṃkāratvādvidehaśabdavācyāḥ | iyaṃ grahaṇasamāpattiḥ | tataḥ paraṃ rajastamoleśānabhibhūtaśuddhasattvamālambanīkṛtya pravartate bhāvanā tasyāṃ grāhyasya nyagbhāvāccitiśakterudrekāt sattāmātrāvaśeṣatvena samādhiḥ sāsmita ityucyate | na cāhaṃkārāsmitayorabhedaḥ śaṅkanīyaḥ | yato yatrāntaḥkaraṇamahamiti ullekhena viṣayān vedayate so'haṃkāraḥ | yatrāntarmukhatayā pratilomapariṇāme prakṛtilīne cetasi sattāmātramavabhāti sā'smitā | asminneva samādhau ye kṛtaparitoṣāḥ paraṃ paramātmānaṃ puruṣaṃ na paśyanti teṣāṃ cetasi svakāraṇe layamupāgate prakṛtilayā ityucyante | ye paraṃ puruṣaṃ jñātvā bhāvanāyāṃ pravartante teṣāmiyaṃ vivekakhyātirgrahītṛsamāpattirityucyate | tatra samprajñāte samādhau catasro'vasthāḥ śaktirūpatayā'vatiṣṭhante | tatraikaikasyāstyāga uttarottareti caturavastho'yaṃ samprajñātaḥ samādhiḥ || 17 ||

[English text for commentary available]

Like what you read? Consider supporting this website: