Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.18
virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo'nyaḥ || samādhi 18 ||
vṛttiḥ — viramyate'neneti virāmo vitarkādicintātyāgaḥ | virāmaścāsau pratyayaśceti virāmapratyayaḥ | tasyābhyāsaḥ paunaḥpunyena cetasi niveśanam | tatra yā kācidvṛttirullasati tasyā neti netīti nairantaryeṇa paryudasanaṃ virāmapratyayābhyāsaḥ | tatpūrvaḥ samprajñātasamādhiḥ | saṃskāraśeṣo'nyastadvilakṣaṇo'yamasamprajñāta ityarthaḥ | na tatra kiñcidvedyam | asamprajñāto nirbījaḥ samādhiḥ | iha caturvidhaścittasya pariṇāmaḥ — vyutthānaṃ samādhiprārambha ekāgratā nirodhaśca | tatra kṣiptamūḍhe cittabhūmī vyutthānam | vikṣiptā bhūmiḥ satvodrekāt samādhiprārambhaḥ | niruddhaikāgrate ca paryantabhūmī | pratipariṇāmaṃ ca saṃskārāḥ | tatra vyutthānajanitāḥ saṃskārāḥ samādhiprārambhajaiḥ saṃskāraiḥ pratyāhanyante | tajjāścaikāgratājaiḥ | nirodhajanitairekāgratājā nirodhajāḥ saṃskārāḥ svarūpaṃ ca hanyante | yathā suvarṇasaṃvalitaṃ dhmāyamānaṃ sīsakamātmānaṃ suvarṇamalaṃ ca nirdahati | evamekāgratājanitān saṃskārān nirodhajāḥ svātmānaṃ ca nirdahanti || 18 ||