Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

ekādaśo'dhyāyaḥ |
viṣvaksenaḥ |
varṇādīṃścāyudhānāṃ tu vinyāsaṃ munisattama |
paramātmātmabhāvārthaṃ prathamaṃ śrṛṇu nārada || 1 ||
[Analyze grammar]

śvetaparvatasaṃnibhaṃ tridaśaṃ garutmati saṃsthitam |
sarvadevanamaskṛtaṃ kamalāsanādyabhipūjitam |
sarvabhūṣaṇabhūṣitaṃ dvicaturbhujaṃ dvipadaṃ mune |
svātmadehavirājitaṃ kanakaprabhamaṃ baramādadhat || 2 ||
[Analyze grammar]

iti dhyāyenmuniśreṣṭha sarvadevamayaṃ tataḥ |
dhyāyannutpadyate tasya samyagjñānaṃ tu nārada || 3 ||
[Analyze grammar]

iti te darśitaṃ sākṣāt mūrtaṃ tu paramātmanaḥ |
asya mūrtasya vakṣyāmi vinyāsaṃ cāyudhasya ca || 4 ||
[Analyze grammar]

asya dakṣiṇahastāgre cakraṃ cādhaḥ sthitasya tu |
svāgatāvasthito hasta padmaṃ vā hari nārada || 5 ||
[Analyze grammar]

adhaḥsthitasya hastāgre cākṣamālāṃ tu vinyaset |
evaṃ dakṣiṇahastānāṃ vāmapārśvasya cocyate || 6 ||
[Analyze grammar]

vāmapārśvasya hastānāṃ cordhve śaṅkhaṃ varapradam |
sagadākaṭihastaṃ syāt itthaṃ tu paramātmanaḥ || 7 ||
[Analyze grammar]

vāsudevasya vakṣyāmi rūpaṃ vai cāyudhāni te |
gokṣīrasphaṭikākāraṃ śyāmākṛtimathāpi vā || 8 ||
[Analyze grammar]

pītavastradharaṃ vāpi raktāmbaradharaṃ tu vā |
śaṅkhacakragadāhastaṃ sarvābharaṇabhūṣitam || 9 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ caturbāhuvirājitam |
sarvālaṃkārasaṃyuktaṃ vāsadevaṃ vicintayet || 10 ||
[Analyze grammar]

vakṣyāmyasya tu hetīnāṃ vinyāsaṃ te mahāmune |
asya dakṣiṇahastāgre cakraṃ cādhaḥsthite'mbujam || 11 ||
[Analyze grammar]

vāmordhve śaṅkhamanyasmin gadā cāsyāpyadhomukham |
śriyaṃ tu dakṣiṇe pārśve vāme puṣṭiṃ tu vinyaset || 12 ||
[Analyze grammar]

tuṣṭiṃ vā vāmapārśve tu kārayenmunisattama |
evaṃ janārdanasyāpi mūrtaṃ kartavyameva tu || 13 ||
[Analyze grammar]

ityuktaṃ vāsudevasya śrṛṇu saṃkarṣaṇasya tu |
bālasūryapratīkāśaḥ saṃkarṣaṇa iti smṛtaḥ || 14 ||
[Analyze grammar]

pītavastradharaḥ sākṣāt caturbāhuvirājitaḥ |
sarvāvayavasaṃyuktaḥ sarvābharaṇabhūṣitaḥ || 15 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaḥ śaṅkhacakradharaḥ sadā |
iti saṃkarṣaṇaṃ rūpamasya vai dakṣiṇe kare || 16 ||
[Analyze grammar]

ūrdhve cakraṃ tvadho haste musalaṃ vinyaset sudhīḥ |
vāmordhve śaṅkhamityuktaṃ puṇḍarīkaṃ tvadhaḥ kare || 17 ||
[Analyze grammar]

dakṣiṇe tu śriyaṃ vāme puṣṭiṃ saṃsthāpayedbudhaḥ |
iti saṃkarṣaṇaścoktaḥ pradyumnaṃ śrṛṇu nārada || 18 ||
[Analyze grammar]

pītāmbaraṃ caturbāhuṃ sarvāvayavasaṃyutam |
śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam || 19 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktamitthaṃ pradyumnarūpakam |
dakṣiṇordhvakare padmamadhaḥ kaumodakīṃ nyaset || 20 ||
[Analyze grammar]

vāmordhvādhaḥ sthite haste śaṅkhacakraṃ tu vinyaset |
itthaṃ pradyumnamūrtaṃ te devarṣe varṇito'dhunā || 21 ||
[Analyze grammar]

aniruddhaṃ vadāmo'tra śrṛṇu nārada tattvataḥ |
nīlajīmūtasaṃkāśaṃ kālāñjanacayopamam || 22 ||
[Analyze grammar]

śaṅkhacakradharaṃ devaṃ pītavastraṃ caturbhujam |
sarvābharaṇasaṃyuktaṃ sarvāvayavaśobhitam || 23 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktamaniruddhamitīritam |
asya vāmakare cordhve śaṅkhamanyakare gadām || 24 ||
[Analyze grammar]

dakṣiṇordhve nyaseccakramanyatrābhayamiṣyate |
aniruddhaṃ jagannāthamanantopari śāyinam || 25 ||
[Analyze grammar]

śriyaṃ dakṣiṇataḥ pārśve puṣṭiṃ vāme'sya vinyaset |
śayane sati mūlārcā dvibhujaṃ vā caturbhujam || 26 ||
[Analyze grammar]

kalpayenmuniśārdūla sarvasaṃpat sukhāvaham |
devasya pādapārśve tu śriyaṃ puṣṭiṃ tu vinyaset || 27 ||
[Analyze grammar]

atha vā kalpayeddevamaulipārśve śriyaṃ mune |
citraṃ vāpyardhacitraṃ vā citrābhāsaṃ tu vā mune || 28 ||
[Analyze grammar]

yajamānecchayā kuryāt devīnāṃ lakṣaṇaṃ kramāt |
itthaṃ śriyādimūrtīnāṃ pūrvapūrvā garīyasī || 29 ||
[Analyze grammar]

aniruddha iti prokto matsyādīn śrṛṇu nārada |
śatapatramayasyātha puṇḍarīkasya madhyame || 30 ||
[Analyze grammar]

padmāsanasthaṃ matsyāṣṭaparītaṃ kanakaprabham |
triṇetraṃ dvibhujaṃ caiva prāṅmukhaṃ padmadhāriṇam || 31 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
matsyābhimāninaṃ mūrtiṃ itthamuktaṃ ca nārada || 32 ||
[Analyze grammar]

padmapūrvadale matsyaṃ sauvarṇaṃ vinyased budhaḥ |
āgneyadigdale matsyaṃ rājataṃ cātha vinyaset || 33 ||
[Analyze grammar]

yāmyadigdalamadhye tu matsyaṃ tāmranibhaṃ nyaset |
naiṛtyadigdale matsyaṃ kṛṣṇavarṇaṃ tu vinyaset || 34 ||
[Analyze grammar]

vāruṇe digdale matsyaṃ raktavarṇaṃ tu vinyaset |
vāyavyadigdale matsyaṃ śyāmavarṇaṃ tu vinyaset || 35 ||
[Analyze grammar]

saumyadigdalamatsyaṃ tu dhūmravarṇaṃ tu vinyaset |
īśānadigdale matsyamagnivarṇaṃ tu vinyaset || 36 ||
[Analyze grammar]

ityaṣṭadigdalasthaistu matsyairabhimṛkhīkṛtam |
matsyābhimāninaṃ mūrtaṃ tava snehāt pradarśitam || 37 ||
[Analyze grammar]

asya dakṣiṇapārśve tu śriyaṃ puṣṭiṃ paratra ca |
vinyasenmatsyarūpaṃ vai kūrmarūpaṃ tataḥ śrṛṇu || 38 ||
[Analyze grammar]

kālāñjanagiriprakhyaṃ triṇetraṃ svāṅgaśobhitam |
caturbāhuyutaṃ caiva sarvābharaṇabhūṣitam || 39 ||
[Analyze grammar]

añjanamṛtsaṃnibhamūrtiḥ dvādaśapatre vartitamabje |
padmasamākhyasvāsanayuktaḥ kūrmaśarīrī viṣṇurihāste || 40 ||
[Analyze grammar]

prākkramato'bjadvādaśapatrārūḍhaśarīrairdvādaśakūrmaiḥ |
añjanavarṇaprakhyaśarīrerāvṛtamūrtiḥsvābhimukhasthaiḥ || 41 ||
[Analyze grammar]

śaṅkhacakradharaścaiva padmahastastathaiva ca |
tato dvādaśakūrmā hi devo'pyabhimukhīkṛtaḥ || 42 ||
[Analyze grammar]

asya dakṣiṇahastordhve cakrapadmo karāntare |
vāmordhve śaṅkhamityuktaṃ padmaṃ cādhaḥsthite kare || 43 ||
[Analyze grammar]

asya dakṣiṇapārśve tu śriyaṃ vinyasya buddhimān |
puṣṭiṃ vāme nyasedevaṃ kūrmamūrtirudāhṛtā || 44 ||
[Analyze grammar]

vārāhaṃ śrṛṇu vakṣyāmi rājāvartanibhaṃ mune |
śaṅkhavarṇaṃ tu vā śyāmaṃ sarvalakṣaṇalakṣitam || 45 ||
[Analyze grammar]

navayauvanasaṃpūrṇāṃ sarvāvayavasundarīm |
nārīṇāmuttamāṃ devīṃ sukeśāṃ paṅkajānanām || 46 ||
[Analyze grammar]

vidyullatāprabhāṃ vāpi śyāmāṃ vāpi kṛtāñjalim |
sarvālaṃkārasaṃyuktāṃ nimagnāṃ jagatīṃ śubhām || 47 ||
[Analyze grammar]

vāmadoṣṇā samāliṅgya proddhṛtyāliṅgya susthitām |
vāmena bāhunāśliṣya jighran devīmukhaṃ prabhuḥ || 48 ||
[Analyze grammar]

vāmenāliṅgya hastena tasyāḥ skandhaṃ taponidhe |
gṛhītvoruṃ dṛḍhaṃ tasyāḥ dakṣiṇena kareṇa ca || 49 ||
[Analyze grammar]

sūkarāṅgaṃ caturbāhuṃ śaṅkhacakradharaṃ prabhum |
dakṣiṇe tu nyaset cakraṃ vāme śaṅkhaṃ tu vinyaset || 50 ||
[Analyze grammar]

itthaṃ varāharūpaṃ te prathamaṃ paripaṭhyate |
atha vā kroḍavaktraṃ ca mahākāyaṃ sudaṃṣṭrakam || 51 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ śrīvatsāṅkitavakṣasam |
tiryaksaṃsthitasūtraṃ ca rūpaṃ vai yanmahātmanaḥ || 52 ||
[Analyze grammar]

vārāhaṃ madhyamaṃ proktaṃ saṃkṣepāttu taponidhe |
atha vā śrṛṇu vakṣyāmi rūpaṃ vārāharūpiṇaḥ || 53 ||
[Analyze grammar]

uddhṛtya nāsikātulyaṃ vāmahastasya ko rparam |
vāmapārśvārdhabhāge tu nirīkṣan ko rparaṃ sadā || 54 ||
[Analyze grammar]

kaṭipradeśamālambya pāṇinā dakṣiṇena tu |
evaṃ rūpaṃ mahāviṣṇoḥ śaṅkhacakradharasya ca || 55 ||
[Analyze grammar]

asya dakṣiṇahastāgre cakraṃ śaṅkhaṃ pare ca hi |
iti vārāhamūrtasya tridhā rūpaṃ tu darśitam || 56 ||
[Analyze grammar]

evamuktasya rūpasya tridhākārasya nārada |
itthaṃ rūpaṃ tu kartavyaṃ nṛsiṃhasya tataḥ śrṛṇu || 57 ||
[Analyze grammar]

galādadhastānnararūpadhārī paratra siṃhānanabhṛtsvarūpaḥ |
bibharti netrāṇi hutāśanārkaprabhā |
ñcitānyeva vibhīṣाṇāni || 58 ||
[Analyze grammar]

śaṅkhacakradharaścaiva sarvābharaṇabhūṣitaḥ |
sarvāvayavasaṃpūrṇaḥ sarvasiddhikaraḥśubhaḥ || 59 ||
[Analyze grammar]

cakraṃ ca dakṣiṇe haste śaṅkhaṃ vāme nyasedbudhaḥ |
śvetaparvatasaṃkāśaṃ sarvaduḥkhavināśanam || 60 ||
[Analyze grammar]

raktacandanadigdhāṅgaṃ kālābhroddāmaniḥ svanam |
śaradindukalādaṃṣṭraṃ kruddhaṃ hāṭakatāṭakam || 61 ||
[Analyze grammar]

suphullavadanaṃ śaśvat duṣṭānāmatibhīṣaṇam |
evaṃ rūpaṃ nṛsiṃhasya kṛtvā pūrvaṃ mṛdā mune || 62 ||
[Analyze grammar]

paryaṅkakalpitaṃ kṛtvā āsīnaṃ viṣṭare śubhe |
hastayoḥko rpare tasya jānvorupari vinyaset || 63 ||
[Analyze grammar]

itthaṃ nṛsiṃharūpaṃ te varṇitaṃ vaṇatocitam |
vāmanasya vadāmo'tra rūpaṃ śruṇu mahāmune || 64 ||
[Analyze grammar]

susmitaṃ padmanābhena vāmanaṃ vāmanākṛtim |
bālakuñjarasaṃkāśaṃ bṛhatskandhaṃ mahābhujam || 65 ||
[Analyze grammar]

śyāmalaṃ nīrajākṣaṃ tu āyatāmalalocanam |
kṣoṇītalaṃ padanyāsaiḥ ḍolayanniva nārada || 66 ||
[Analyze grammar]

jaṭāṭavīsamāyuktaṃ sarveṣāṃ ca manoharam |
dvibhujaṃ savyahastena muṣṭinā daṇḍadhāriṇam || 67 ||
[Analyze grammar]

ākuñcitaṃ vāmapādaṃ svāgataṃ dakṣiṇaṃ bhujam |
hārakuṇḍalakeyūrabhūṣaṇairbhūṣitaṃ mune || 68 ||
[Analyze grammar]

lambayajñopavītena mekhalānāṃ trayeṇa ca |
saṃyuktaṃ yuktarūpaṃ tu kāśyapaṃ brahmacāriṇam || 69 ||
[Analyze grammar]

kaupīnadhāriṇaṃ vāpi pītavāsasameva ca |
rakṣārthaṃ viṣṭāpānāṃ tu vāmanatvamupāgatam || 70 ||
[Analyze grammar]

evaṃ sulakṣaṇopetaṃ rūpaṃ kāryaṃ mahāmune |
jāmadagnyasya rāmasya rūpaṃ vakṣyāmyataḥ param || 71 ||
[Analyze grammar]

tasya varṇaṃ suvarṇābhaṃ dvibhujaṃ śvetaraktakam |
āsīnaṃ tu prasannāsyaṃ brahmalakṣmīsamāvṛtam || 72 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
sarvālaṃkārasaṃyuktaṃ jaṭāmaṇḍalamaṇḍitam || 73 ||
[Analyze grammar]

paraśuṃ dakṣiṇe haste vāme cāpaṃ sapatriṇam |
vāme kamaṇḍaluṃ vāpi cākṣasūtraṃ tu dakṣiṇe || 74 ||
[Analyze grammar]

itthaṃ rūpaṃ mune tubhyaṃ jāmadagnyasya varṇitam |
rāmasyātha vadāmo'tra rūpaṃ dāśarathestava || 75 ||
[Analyze grammar]

atīvarūpasaṃpannau nīlavellitamūrdhajau |
vyūḍhoraskau natāṃsau ca keyūrāṅgadacitritau || 76 ||
[Analyze grammar]

dīrghabāhū śriyopetau saumyau prahasitānanau |
karṇāntalocanau sākṣāt prathame vayasi sthitau || 77 ||
[Analyze grammar]

saundaryāmṛtatoyaiśca siñcantāviva viśvataḥ |
khaṅgahastau dhanuṣpāṇī bhujavikhyātavikramau || 78 ||
[Analyze grammar]

baddhagodhāṅgulitrāṇau mune vaiśravaṇopamau |
audāryarūpasaṃpadbhiḥ nṛṇāṃ cittāpahāriṇau || 79 ||
[Analyze grammar]

kausalyāyāḥ sumitrāyāḥ prītidau vīryavattarau |
rākṣasadhvāntatigmāṃśū śūrau daśarathātmajau || 80 ||
[Analyze grammar]

naranārāyaṇākhyātau tāvubhau raghunandanau |
jagatāṃ pālanārthāya manuṣyatvamupāgatau || 81 ||
[Analyze grammar]

puṇḍarīkaviśālākṣau tāvubhau pītavāsasau |
bhujānte baddhatūṇīrau bāṇapāṇī mahāmune || 82 ||
[Analyze grammar]

nivasantau śriyā sākaṃ vālmīkeḥ kavi sāgare |
rakṣasāṃ mṛtyusaṃkāśau rāvaṇasyātirāvaṇau || 83 ||
[Analyze grammar]

nṛpasūnū raghuśreṣṭhau bhrātarau rāmalakṣmaṇau |
sarvaiśca lakṣaṇairyuktau sthāpayettantravittamaiḥ || 84 ||
[Analyze grammar]

samastalakṣaṇopetāṃ sītāṃ rāmasya vallabhām |
naiṛtānāṃ vināśāya jātāṃ śuddhāmayonijām || 85 ||
[Analyze grammar]

triguṇātmamayīṃ māyāṃ mūlaprakṛtisaṃsthitām |
vyaktarūpeṇa saṃjñāpi sākṣādavyaktarūpiṇīm || 86 ||
[Analyze grammar]

pativratāṃ mahābhāgāṃ strīṇāmapyuttamāṃ śriyam |
raktapadmakarāṃ devīṃ padmāṃ padmopamānanām || 87 ||
[Analyze grammar]

yauvanoddāmadivyāṅgīṃ sītāṃ janakanandinīm |
pātivratyaguṇopetāṃ sītāṃ rāmasya vallabhām || 88 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktāṃ nīlālakaśiroruhām |
mālānibaddhadhammillāṃ madavibhrāntalocanām || 89 ||
[Analyze grammar]

kālapītāmbaradharā sthāpayedrāmapārśvataḥ |
savyamuṣṭiṃ lalāṭāntaṃ kṛtordhvamukhamantaram || 90 ||
[Analyze grammar]

tasmin tryavanataṃ cāpaṃ bāṇaughajadhanaṃ dṛḍham |
vāsavāstraṃ vāmabāhau kārayenamunisattama || 91 ||
[Analyze grammar]

sāyakaṃ kaṭisūtre tu vāmapāṇiṃ tu dakṣiṇe |
kālāgnisadṛśaṃ bāṇaṃ paulastyāntakaraṃ dṛḍham || 92 ||
[Analyze grammar]

antare'sya mukhaṃ kṛtvā golakaṃ colbaṇaṃ bhavet |
mardantaṃ rāvaṇapuraṃ svabalaṃ cāyuṣaṃ tathā || 93 ||
[Analyze grammar]

nihatya rāmahastasthaṃ sthāpayeddakṣiṇe kare |
vasutālena vā vidvān navatālakrameṇa vā || 94 ||
[Analyze grammar]

berasya cānurūpeṇa caret sarvāyudhāni vai |
kuñcitaṃ vāmapādaṃ tu susthitaṃ dakṣiṇaṃ padam || 95 ||
[Analyze grammar]

kaniṣṭhikāṅkitasthāne tvaṅguṣṭhasya sthitirbhavet |
stokakuñcitajānuśca pādo vāmasthito bhavet || 96 ||
[Analyze grammar]

mukhe śarīre kaṭyāṃ ca triṣvaṅgeṣveṣu nārada |
tribhaṅgitvānmuniśreṣṭha tribhaṅgīti prapaṭhyate || 97 ||
[Analyze grammar]

mukhaṃ dakṣiṇato bhaṅgaṃ tanumadhyaṃ tu vāmataḥ |
dakṣiṇe kaṭibhaṅgastu bhaṅgatrayamudāhṛtam || 98 ||
[Analyze grammar]

vāmahastaḥ sacāpaḥ syāddakṣiṇaḥsaśilīmukhaḥ |
lakṣmaṇasya bhavedevaṃ lakṣaṇaṃ bharatasya tu || 99 ||
[Analyze grammar]

śatrughnasyāpyathaivaṃ syāditi tantreṣu niścitam |
saṃsthāpya madhyame rāmaṃ vāmapārśve'sya lakṣmaṇam || 100 ||
[Analyze grammar]

dakṣiṇe sthāpayeddevīṃ sītāṃ janakanandinīm |
śatrughnabharatau kāryāvuttare dakṣiṇe kramāt || 101 ||
[Analyze grammar]

cāmarāsaktabāhū tau parivāravidhāvapi |
iti svatantre nirdiṣṭaṃ paratantre vadāmyaham || 102 ||
[Analyze grammar]

lohaiśca nirmite bere cottamādikramairmune |
lalāṭapaṭṭaparyantaṃ pādāṅguṣṭhāt samucchrayam || 103 ||
[Analyze grammar]

dvātriṃśadaṅgulaṃ viddhi uttamaṃ kautukaṃ dvija |
asmāt saptāṅgulairhīnaṃ madhyamaṃ beramucchrayam || 104 ||
[Analyze grammar]

asmāt navāṅgulairhīnamadhamaṃ parikīrtitam |
iti dāśarathermūrtamutsedhaṃ munisattama || 105 ||
[Analyze grammar]

sītālakṣmaṇayoścāpi bharatasyāpi sāmpratam |
śatrughnasyāpi devarṣe vadāmyāyāmamadya te || 106 ||
[Analyze grammar]

devasya bāhumūlāntaṃ devyutsedhaṃ pracakṣate |
lakṣmaṇasyocchrayaścāpi rāmasyāsyāntamīritam || 107 ||
[Analyze grammar]

lakṣmaṇasya bhujāntaṃ syāt śatrughnasyocchrayo bhavet |
iti dīrghapramāṇoktaṃ śeṣaṃ pūrvavadācaret || 108 ||
[Analyze grammar]

svatantre paratantre ca lakṣaṇaṃ tava bhāṣitam |
balarāmasya vakṣyāmi śrṛṇu nārada lakṣaṇam || 109 ||
[Analyze grammar]

balabhadraḥ nibhā bhikhyaḥ kundendudhavalaprabhaḥ |
paṅkajākṣo'ṅganāvaktraḥ sarvāvayavaśobhitaḥ || 110 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaḥ sarvābharaṇabhūṣitaḥ |
sarvāvayavasaṃpūrṇaḥ prabhāmaṇḍalamaṇḍitaḥ || 111 ||
[Analyze grammar]

asya dakṣiṇabāhau tu musalaṃ vāmake kare |
halaṃ tu vinyaseddhīmān balarāmasya mantravit || 112 ||
[Analyze grammar]

dakṣiṇe tu śriyaṃ devīṃ saumye tu garuḍaṃ nyaset |
pītaṃ kṛtāñjaliṃ tvevaṃ balarāmastvatheritaḥ || 113 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi kṛṣṇaṃ kṛṣṇāñjanaprabham |
sthāpanaṃ kāryamasyaiva sthānakaṃ tu viśeṣataḥ || 114 ||
[Analyze grammar]

tribhaṅgyā saṃmitaṃ taṃ tu sthitaṃ pīṭhe mahāmune |
krīḍāyaṣṭisamāyuktaṃ devyā ca paramaṃ harim || 115 ||
[Analyze grammar]

sthāpayeddaivike sthāne sarvajñaṃ sarvakāraṇam |
evaṃ saṃkṣepataḥ proktaṃ viviktenādhunā mune || 116 ||
[Analyze grammar]

ataḥ śyāmanibhaṃ vāpi pītāmbarasamanvitam |
vāsudevaṃ guḍākeśaṃ sarvābharaṇabhūṣitam || 117 ||
[Analyze grammar]

krīḍāyaṣṭidharaṃ devaṃ tribhaṅgasthitisaṃyutam |
susthitaṃ dakṣiṇaṃ pādaṃ vāmapādaṃ tu kuñcitam || 118 ||
[Analyze grammar]

vāmapādatalaṃ tiryak krameṇaiva tu kārayet |
tatkaniṣṭhāṅgulisthāne cāṅguṣṭhasthitimācaret || 119 ||
[Analyze grammar]

kiñcitkuñcitajānuśca vāmapādasthitirbhavet |
vaktrो caiva tathā gātre kaṭiyantre tathaiva ca || 120 ||
[Analyze grammar]

triṣu mārgeṣu bhaṅgitvāt tribhaṅgitvaṃ vidhīyate |
vaktraṃ dakṣiṇato bhaṅge madhyakāyaṃ tu vāmataḥ || 121 ||
[Analyze grammar]

kaṭidakṣiṇato bhaṅge bhaṅgatrayamudāhṛtam |
kārayeddakṣiṇaṃ hastaṃ suyaṣṭiṃ kaṭakānvitam || 122 ||
[Analyze grammar]

vāmaṃ devībhujāsaktaṃ vāmahastamadhomukham |
vāmaṃ karatalaṃ caiva nābhisūtreṇa yojayet || 123 ||
[Analyze grammar]

dakṣiṇaṃ kaṭihastaṃ tu vaktrasūtreṇa yojayet |
hikkānābhimukhe caiva madhyakāyaṃ pratiṣṭhitam || 125 ||
[Analyze grammar]

meḍhraṃ nābhimukhaṃ nāhastasmādūrūmukhadvayam |
mānaṃ saṃkṣepataḥ proktaṃ śeṣaṃ sādhāraṇaṃ smṛtam || 126 ||
[Analyze grammar]

devyau tatpārśvayoścaiva sthāpayet kramayogataḥ |
devasya dakṣiṇe kuryāt rukmiṇoṃ rukmasaṃnibhām || 127 ||
[Analyze grammar]

satyabhāmāṃ ca vāme tu kārayecchyāmasaṃnibhām |
pūrvavat kamalaṃ gṛhyaṃ sātvikena samāyutam || 128 ||
[Analyze grammar]

svatantre caivamuktaṃ tu paratantre vadāmi te |
lohena muniśārdūla uttamādikrameṇa tu || 129 ||
[Analyze grammar]

saṃproktaṃ rāghavasyaivaṃ tadvadutpādayediha |
lakṣaṇaṃ yādavendrasya utsedhādikramaṃ mune || 130 ||
[Analyze grammar]

navanītārthanṛttaṃ ca sarpanṛttamathāpi vā |
ityevamādi mūrtīnāṃ lakṣaṇaṃ munisattama || 131 ||
[Analyze grammar]

yajamānecchayā tasmin kārayet svasvalīlayā |
yuktyā yuktiviśeṣeṇa pratimāṃ kārayet kramāt || 132 ||
[Analyze grammar]

iti yādavasiṃhasya lakṣaṇaṃ parikīrtitam |
saṃkṣepeṇa muniśreṣṭha kalki viṣṇorataḥ śrṛṇu || 133 ||
[Analyze grammar]

atiśoṇava saṃkāśo triṇetro bhīmarūpavān |
śaṅkhacakragadāpāṇiścaturbāhuḥ kirīṭadhṛk || 134 ||
[Analyze grammar]

vanamālāsamāyuktaḥ sarvābharaṇabhūṣitaḥ |
sarvālaṃkārasaṃyuktaḥ pītavastrasamanvitaḥ || 135 ||
[Analyze grammar]

evaṃ kalkirmayā prokto hetinyāsaṃ vadāmi te |
dakṣiṇorghvakare cakraṃ vāmordhve śaṅkhameva tu || 136 ||
[Analyze grammar]

vāmasyādharahaste tu pāśaṃ kṛṣṇanibhaṃ nyaset |
kārayeddakṣiṇe haste kāladaṇḍaṃ tvadhomukham || 137 ||
[Analyze grammar]

śriyaṃ dakṣiṇapārśve tu vāme puṣṭiṃ nyasedbudhaḥ |
dbitīyāvaraṇe cāṣṭaparivārasamanvitam || 138 ||
[Analyze grammar]

evaṃ saṃcintya kalkiṃ tu pūjayettu vidhānataḥ |
kalau yuge viśeṣeṇa kalkiṃ saṃpūjayed dvija || 139 ||
[Analyze grammar]

nṛpo vā nṛpamātro vā pūjayettu dine dine |
sarvān kāmānavāpnoti jayalakṣmīṃ sa gacchati || 140 ||
[Analyze grammar]

viśeṣaṃ cā tra saṃproktaṃ śeṣaṃ sādhāraṇaṃ smṛtam |
evaṃ kalkermayā proktaṃ lakṣaṇaṃ sarvasiddhidam || 141 ||
[Analyze grammar]

mūrtīnāṃ lakṣaṇaṃ vakṣye śāstrabhedena cihnitam |
adimūrtiḥ paro devo vāsudevaḥ sanātanaḥ || 142 ||
[Analyze grammar]

dvitīyā tu parā mūrtiḥ saṃkarṣaṇa iti smṛtaḥ |
pradyumnākhyā tṛtīyā tu mūrtireṣā sanātanī || 143 ||
[Analyze grammar]

caturthī tu bhavenmūrtiḥ aniruddhetisaṃjñitā |
catasro mūrtayastvetāḥ pratiṣṭhāyāḥ pṛthak pṛthak || 144 ||
[Analyze grammar]

vāsudevaḥ parā mūrtiḥ sthāpanīyā dvijottamaiḥ |
dvitīyā sthāpyate mūrtiḥ kṣatriyairmokṣakāṃkṣibhiḥ || 145 ||
[Analyze grammar]

pradyumnākhyā tu viprendra vaiśyaiḥ sthāpyā mumukṣubhiḥ |
śūdraiḥ saṃsthāpyate mūrtiraniruddho jagadguruḥ || 146 ||
[Analyze grammar]

bhedaistribhistribhirvipra ekaikā bhidyate punaḥ |
varṇāstranyāsabhedena bhedāśca parikīrtitāḥ || 147 ||
[Analyze grammar]

mūrtīnāṃ keśavādīnāṃ viviktena śrṛṇu kramāt |
śaṅkhakundanibhaṃ vāpi hyathavā śyāmameva ca || 148 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ śrīvatsāṅkitavakṣasam |
sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam || 149 ||
[Analyze grammar]

pītāmbarasamāyuktaṃ caturbāhuṃ kirīṭinam |
evaṃ dhyāyenmuniśreṣṭha bhuktimuktipradaṃ harim || 150 ||
[Analyze grammar]

astravinyāsabhedaṃ ca pravakṣyāmi śrṛṇu kramāt |
dakṣiṇordhvakare cakraṃ vāmordhve śaṅkhamudvahan || 151 ||
[Analyze grammar]

gadāṃ vāmādhare haste nīrajaṃ dakṣiṇādhare |
ādimūrtestu bhedo'yaṃ keśavākhyaṃ mune śrṛṇu || 152 ||
[Analyze grammar]

nārāyaṇamatho vakṣye śrṛṇu nārada sattama |
kundapuṣpanibhaṃ vāpi śyāmaṃ vā raktameva vā || 153 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ caturbāhuṃ kirīṭinam |
pītāmbarasamāyuktaṃ sarvābharaṇabhūṣitam || 154 ||
[Analyze grammar]

sarvāvayavasaṃyuktaṃ sarvālaṃkāraśobhitam |
sarvadevamayaṃ sūkṣmaṃ trailokyādhipatiṃ harim || 155 ||
[Analyze grammar]

evaṃ rūpaṃ tu saṃcintya hetinyāsamatho śrṛṇu |
dakṣiṇe tu kare cordhve padmaṃ mukulakaṃ nyaset || 156 ||
[Analyze grammar]

asyādhare tu cakraṃ syāt kālāgnisadṛśaṃ mune |
vāmordhve tu gadāṃ nyasya hyadhohaste'mbujaṃ nyaset || 157 ||
[Analyze grammar]

evaṃ cāyudhavinyāso mādhavaṃ cādhunā śrṛṇu |
śaṅkhapuṣpadalaprakhyaṃ śaṅkhacakragadādharam || 158 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvālaṃkāraśobhitam |
sarvābharaṇasaṃpūrṇaṃ caturbāhuṃ kirīṭinam || 159 ||
[Analyze grammar]

mādhavastvadhunā proktaḥ madhukaiṭabhanāśanaḥ |
astravinyāsabhedaṃ tu śrṛṇu cāsya mahāmune || 160 ||
[Analyze grammar]

vāmapārśvordhvahaste tu śaṅkhaṃ dhavalakaṃ nyaset |
adhohaste nyasedraktaṃ padmaṃ ca daśapatrakam || 161 ||
[Analyze grammar]

dakṣiṇordhvakare cakramadhastāllakuṭaṃ nyaset |
tṛtīyā tu bhavenmūrtiḥ mādhavākhyā tu nārada || 162 ||
[Analyze grammar]

vāsudevasya bhedo'yaṃ vakṣye saṃkarṣaṇasya te |
taruṇārkanibhaṃ vāpi śyāmaṃ vābhranibhaṃ tu vā || 163 ||
[Analyze grammar]

pītavastraṃ caturbāhuṃ sarvābharaṇabhūṣitam |
sarvāvayavasaṃyuktaṃ govindaṃ gokulālamay || 164 ||
[Analyze grammar]

evaṃ dhyāyenmuniśreṣṭha sarvakāmapradaṃ harim |
asyāstranyāsabhedaṃ tu śruṇu nārada sattama || 165 ||
[Analyze grammar]

dakṣiṇordhvakare tasya gadāṃ cakramadho nyaset |
vāmapārśvordhvahaste'bjaṃ śaṅkhamanye tu vinyaset || 166 ||
[Analyze grammar]

govinda evaṃ saṃproktaḥ viṣṇvākhyamadhunā śrṛṇu |
raktapadmadalaprakhyaṃ śyāmaṃ vā raktameva vā || 167 ||
[Analyze grammar]

kṛṣṇaṃ vā muniśārdūla sarvalakṣaṇasaṃyutam |
sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam || 168 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ pītavastraṃ caturbhujam |
sarvālaṃkārasaṃyuktaṃ dhyāyedviṣṇuṃ sanātanam || 169 ||
[Analyze grammar]

prathame tu kare padmaṃ hyadhastāt kārayedgadām |
vāme śaṅkhaṃ nyasettasya hyadhaścakraṃ virājitam || 170 ||
[Analyze grammar]

atha vā muniśārdūla śrṛṇu viṣṇuṃ sanātanam |
ṛjusthitaṃ susaumyaṃ yatkaṭihastasamanvitam || 171 ||
[Analyze grammar]

śaṅkhacakrābhayopetaṃ pītāmbarasamanvitam |
sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam || 172 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ dhyāyedviṣṇumanuttamam |
dviprakāraṃ mayā proktaṃ viṣṇuṃ sakalamavyayam || 173 ||
[Analyze grammar]

evaṃ dhyāyenmuniśreṣṭha karturicchāvaśāt kuru |
raktotpaladalaprakhyaṃ pītavastraṃ caturbhujam || 174 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ sarvāvayavaśobhitam |
sarvālaṃkārasaṃyuktaṃ sarvābharaṇabhūṣitam || 175 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
sarvālaṃkārasaṃyuktaṃ sarvasiddhipradaṃ param || 176 ||
[Analyze grammar]

prathame tu kare śaṅgamadhastāccakrakaṃ nyaset |
padmaṃ vāmordhvahaste tu gadāṃ cādhaḥ kare nyaset || 177 ||
[Analyze grammar]

madhusūdanamūrtasya lakṣaṇaṃ viddhi nārada |
saṃkarṣaṇasya bhedo'yaṃ trivikramamatha śrṛṇu || 178 ||
[Analyze grammar]

taptahāṭakasaṃkāśaṃ śyāmaṃ vagninibhaṃ tu vā |
sarvālaṃkārasaṃyuktaṃ sarvāvayavaśobhitam || 179 ||
[Analyze grammar]

sarvābharaṇasaṃyuktaṃ pītavastraṃ caturbhujam |
śaṅkhacakragadāpāṇiṃ sarvadevaiḥ namaskṛtam || 180 ||
[Analyze grammar]

trivikramasya saṃproktaṃ lakṣaṇaṃ ca samṛddhidam |
gadāṃ prathamahaste tu hyadhastāccakramudvahan || 181 ||
[Analyze grammar]

vāme padmamadhaḥśaṅkhaṃ dṛśyate yatra kutracit |
yathākāmaṃ tu vā cāstravinyāsaṃ munisattama || 182 ||
[Analyze grammar]

evaṃ cāyudhavinyāso prokto vāmana ucyate |
karṇikāradalaprakhyaṃ raktavarṇaṃ caturbhujam || 183 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
sarvālaṃkārasaṃyuktaṃ sarvasiddhipradaṃ param || 184 ||
[Analyze grammar]

prathame tu kare cakraṃ adhaḥśaṅkhaśca dṛśyate |
gadā ca vāmahaste tu hyadhaḥ padmaṃ ca śobhate || 185 ||
[Analyze grammar]

vāmanākhyastu viprendra vijñeyaḥśubhalakṣaṇaḥ |
taptajāmbūnadaprakhyaṃ śrīvatsāṅkitavakṣasam || 186 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam || 187 ||
[Analyze grammar]

śrīdharasya mayā proktaṃ lakṣaṇaṃ bhuktimuktidam |
ūrdhve cakramadhaḥ padmaṃ dakṣiṇe tu kare nyaset || 188 ||
[Analyze grammar]

vāme caiva gadā jñeyā hyadhaḥśaṅkhaṃ virājitam |
tathā śrīdharamūrtistu vijñeyā deśikottamaiḥ || 189 ||
[Analyze grammar]

evaṃ pradyumnabhedastu aniruddhākhya ucyate |
nīlotpaladalaprakhyaṃ caturbāhuṃ kirīṭinam || 190 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam |
śrīvatsavakṣasopetaṃ hṛṣīkeśaṃ sanātanam || 191 ||
[Analyze grammar]

dakṣiṇe'sya mahācakra gadāṃ ca tadadhaḥsthitām |
vāmahaste mahāpadmamadhastācchaṅkhameva ca || 192 ||
[Analyze grammar]

sā mūrtistu tadā jñeyā hṛṣīkeśeti nārada |
padmanābhasya vakṣye'haṃ lakṣaṇaṃ bhuktimuktidam || 193 ||
[Analyze grammar]

nīlavarṇanibhaṃ vātha śyāmaṃ vā munisattama |
saṃjñātvā lakṣaṇaṃ tatra sarvajñaṃ sarvakāraṇam || 194 ||
[Analyze grammar]

kārayenmuniśārdūla śilpibhiḥ saha sādhakaḥ |
sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam || 195 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ caturbāhuṃ kirīṭinam |
śaṅkhacakragadāpāṇiṃ pītāmbarasamanvitam || 196 ||
[Analyze grammar]

śrīvatsavakṣasopetaṃ padmanābhamavai hi tam |
prathame'sya kare padmamadhastācchaṅkha eva tu || 197 ||
[Analyze grammar]

vāme ca dṛśyate cakraṃ gadā ca tadadhaḥ sthitā |
sā mūrtiḥ padmanābheti namaskāryā vicakṣaṇaiḥ || 198 ||
[Analyze grammar]

vinyasedvā yathākāmaṃ śastravinyāsamatra tu |
atha vā padmanābhasya lakṣaṇaṃ śrṛṇu suvrata || 199 ||
[Analyze grammar]

dvibhujaṃ paṅkajākṣaṃ tu śyāmaṃ vāgninibhaṃ tu vā |
dhyāyettasmin muniśreṣṭha kārayellakṣaṇairyutam || 200 ||
[Analyze grammar]

śayane sati saṃproktaṃ padmanābhasya nārada |
atra karmārcanādīnāṃ lakṣaṇaṃ vakṣyate'dhunā || 201 ||
[Analyze grammar]

yogamudrāsamāyuktaṃ śaṅkhacakrasamanvitam |
kārayettu muniśreṣṭha karmārcāṃ pūrvavattu vā || 202 ||
[Analyze grammar]

ityevaṃ padmanābhasya lakṣaṇaṃ parikīrtitam |
bhittipārśve'sya nābhyūrdhve raktapadmaṃ sunālakam || 203 ||
[Analyze grammar]

kārayet sumanoramyaṃ śatapatraṃ sakarṇikam |
tadardhaṃ vārdhakaṃ vāpi dalaṃ padmasya nārada || 204 ||
[Analyze grammar]

karṇikāgre vidhiṃ dhyāyet lakṣaṇaiḥsaha nārada |
tallakṣaṇaṃ pravakṣyāmi śrṛṇu bhuktiśubhapradam || 205 ||
[Analyze grammar]

padmāsanasamāyuktaṃ vidhiṃ kanakasaṃnibham |
caturbhujaṃ samāsīnaṃ caturvaktraṃ sanātanam || 206 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
sarvadevamayaṃ sūkṣmaṃ sṛṣṭisthitilayātmakam || 207 ||
[Analyze grammar]

evaṃ rūpaṃ tato dhyāyet brahmāṇaṃ kamalodbhavam |
brahmaṇo dakṣiṇe haste sruksruvākṣāṃśca vinyaset || 208 ||
[Analyze grammar]

vāmahaste nyaset padmaṃ ūrdhve caiva kamaṇḍalum |
abhayaṃ varadaṃ vāpi vāmahastādharaṃ mune || 209 ||
[Analyze grammar]

evaṃ rūpaṃ tu saṃcintya brahmāṇaṃ kamalāsanam |
atha vā kārayennyāsaṃ śrṛṇu guhyopari kramāt || 210 ||
[Analyze grammar]

viparītena hastābhyāmūrumūle tu saṃspṛśet |
aṅgulyagre muniśreṣṭha yogamudre'yamucyate || 211 ||
[Analyze grammar]

yogamudrā mayā proktā sarvayogeṣu yojayet |
asya dakṣiṇapārśve tu medhāṃ vāme sarasvatīm || 212 ||
[Analyze grammar]

vinyasecca svatantre tu paratantre tayorvinā |
evaṃ kṛtvā vidhānena brahmāṇaṃ kamalāsanam || 213 ||
[Analyze grammar]

padmanābhasya mūrtāṅgaṃ paratantramiti smṛtam |
svatantre muniśārdūla śilpibhiḥ saha mantravit || 214 ||
[Analyze grammar]

kalpayedvidhivat padmaṃ saṃsthāpya kamalāsanam |
brahmasthāne'thavā pūrve dakṣiṇe paścime'tha vā || 215 ||
[Analyze grammar]

grāmasyottarapārśve vā kalpayedāspadaṃ kramāt |
nadītīre taṭākasya tīre vā munisattama || 216 ||
[Analyze grammar]

yajamānecchayā kalpyo prāsādo vidhivat kramāt |
tadbrāhme daivike vāpi kārayet kamalāsanam || 217 ||
[Analyze grammar]

ṣaṅberaṃ vā triberaṃ vā sthāpayettu vidhānataḥ |
saṃpūjayettato bhaktyā vaiṣṇavairvedapāragaiḥ || 218 ||
[Analyze grammar]

pañcarātrasamāyuktairūhāpohasamarthakaiḥ |
svatantreṇaiva vā tatra brahmasūktena vā mune || 219 ||
[Analyze grammar]

puruṣa sūktena vā brahman pūjayettu vidhānataḥ |
evaṃ saṃpūjayettatra śeṣaṃ sādhāraṇaṃ smṛtam || 220 ||
[Analyze grammar]

brahmaṇo'gre vimāne ca haṃsaṃ tasya pade mune |
kārayedvāhanārthaṃ vā yathākāmaṃ vicitritam || 221 ||
[Analyze grammar]

garbhāgāre pravakṣyāmi parivāraviśeṣakam |
paiśāce dvāradeśe ca śrṛṇu guhyamanuttamam || 222 ||
[Analyze grammar]

kapilaḥ kāśyapo dakṣo dakṣiṇaṃ pakṣamāśritaḥ |
rudro vahnirmaruccāpi vāmapārśvaṃ samāśritāḥ || 223 ||
[Analyze grammar]

bhṛguśca nāradaścāpi vimānadvārapālakau |
candrādityau muniśreṣṭha dvitīyadvārapālakau || 224 ||
[Analyze grammar]

śaṅkhapadmanidhī caiva tṛtīyadvārapālakau |
tatpūjā muniśārdūla yajñasvādhyāyakarmakṛt || 225 ||
[Analyze grammar]

brahmaṛddhikaraṃ puṃsāṃ sarvasaṃpatsukhāvaham |
sarvaduḥkhavināśaṃ tat rājarāṣṭavivṛddhidam || 226 ||
[Analyze grammar]

tasmātsarvaprayatnena vidhiṃ vidhivadarcayet |
viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ smṛtam || 227 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ svatantrārcāvidhānakam |
brahmaṇo muniśārdūla dāmodaramatho śrṛṇu || 228 ||
[Analyze grammar]

nīlajīmūtasaṃkāśaṃ pītavastraṃ caturbhujam |
sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam || 229 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ śrīvatsāṅkitavakṣasam |
śaṅkhacakragadāpāṇiṃ vanamālāvirājitam || 230 ||
[Analyze grammar]

evaṃ dhyāyet svarūpaṃ tu domodaramanāmayam |
prathame'sya kare śaṅkha adhastāt padmameva hi || 231 ||
[Analyze grammar]

vāme caiva gadā tasya hyadhastāccakrameva hi |
aniruddhasya bhedo'yaṃ dāmodara iti smṛtaḥ || 232 ||
[Analyze grammar]

catasṛṇāṃ ca mūrtīnāṃ bhedāḥ saṃparikīrtitāḥ |
ādimūrti pratiṣṭhākhyā nityamarcā yuge yuge || 233 ||
[Analyze grammar]

tretāyāṃ tu dvitīyā tu tṛtīyā dvāpare tathā |
kalau yuge'niruddhastu sarve sarveṣu vā punaḥ || 234 ||
[Analyze grammar]

parameṣṭhyādimantraistu sthāpayettu yathākramam |
evaṃ dvādaśamūrtīnāṃ lakṣaṇaṃ paripaṭhyate || 235 ||
[Analyze grammar]

kiṃśukāraṃ samaprakhyaṃ triṇetraṃ bhīmarūpiṇam |
sahasraṃ vā tadardhaṃ vā hyaṣṭottaraśataṃ tu vā || 236 ||
[Analyze grammar]

atha vāṣṭabhujaṃ vāpi kārayetsumanoramam |
pītāmbarasamāyuktaṃ sarvābharaṇabhūṣitam || 237 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktaṃ sarvapraharaṇānvitam |
evaṃ rūpaṃ tu saṃcintya viśvarūpamayaṃ harim || 238 ||
[Analyze grammar]

dakṣiṇordhvakare cakraṃ musalaṃ cāpare bhuje |
tasyādhare tu pāśaḥsyāt aṅkuśaṃ cāpare nyaset || 239 ||
[Analyze grammar]

cakraṃ vāmādhare haste tasyordhve lakuṭaṃ nyaset |
lakuṭasyordhvahaste tu śaṅkhaṃ gokṣīrasaṃnibham || 240 ||
[Analyze grammar]

śaṅkhordhve saśaraṃ cāpamevaṃ praharaṇaṃ nyaset |
śeṣāṇyastrāṇi sarvāṇi yathākāmaṃ nyaset kare || 241 ||
[Analyze grammar]

viśvarūpasya saṃproktaṃ lakṣaṇaṃ jayavṛddhidam |
śuddhasphaṭikasaṃkāśaṃ tripādaṃ saptahastakam || 242 ||
[Analyze grammar]

vedaśrṛṅgaṃ dvivadanaṃ triṇetraṃ pītavāsasam |
śaṅkhacakragadāpāṇiṃ sarvābharaṇabhūṣitam || 243 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvālaṃkāraśobhitam |
evaṃ saṃkṣepato proktaṃ yajñeśaṃ cāghanāśanam || 244 ||
[Analyze grammar]

dakṣiṇe'sya kare cordhve cakraṃ kālāgnisaṃnibham |
lakuṭaṃ cāpare nyasya vāmordhve śaṅkhamudvahan || 245 ||
[Analyze grammar]

asyādhare'bhayaṃ hastaṃ varadaṃ vā smarenmune |
havirbhāgagrahītāraṃ trihastena samāhitam || 246 ||
[Analyze grammar]

evaṃ dhyāyetattrisandhyāyāṃ yajñeśaṃ paramaṃ harim |
trisandhyamekasandhyaṃ vā yajñeśaṃ pūjayed dvijaḥ || 247 ||
[Analyze grammar]

sarvān kāmānavāpnoti sarvayajñaphalaṃ labhet |
dhyānenotpadyamānena samyagjñānamavāpyate || 248 ||
[Analyze grammar]

tasmātsarvaprayatnena yajñeśaṃ pūjayed dvijaḥ |
yajñeśastvadhunā prokto vedamūrtimatho śrṛṇu || 249 ||
[Analyze grammar]

śyāmaṃ parvatasaṃkāśaṃ caturbāhuṃ kirīṭinam |
sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam || 250 ||
[Analyze grammar]

śaṅkhacakragadāpāṇiṃ triṇetraṃ bhīmarūpiṇam |
pītāmbarasamāyuktaṃ sarvāpalaṃkārasaṃyutam || 251 ||
[Analyze grammar]

sarvavedamayaṃ sūkṣmaṃ guhyādguhyamanuttamam |
vedamūrtirmayā proktā hetinyāsamatho śrṛṇu || 252 ||
[Analyze grammar]

asya dakṣiṇahastordhve cakraṃ kālānalaprabham |
cāpaṃ cādharahaste tu vinyasettu mahāmune || 253 ||
[Analyze grammar]

savyapārśvordhvahaste tu pāñcajanyamadho gadām |
evaṃ cāyudhavinyāsaṃ śriyādīnāmatha śrṛṇu || 254 ||
[Analyze grammar]

taptajāmbūnadamayīṃ caturhastasamanvitām |
sarvāvayavasaṃpūrṇāṃ sarvābharaṇabhūṣitām || 255 ||
[Analyze grammar]

sarvaśaktisamopetāṃ makuṭādivirājitām |
sarvālaṃkārasaṃyuktāṃ sarvaratnavirājitām || 256 ||
[Analyze grammar]

raktapadmadharāṃ devīṃ raktāmbarasamanvitām |
padmāsanasamāyuktāṃ sākṣāddevīṃ haripriyām || 257 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktāṃ sarvaratnavirājitām |
śaṅkhacakrāmbujadharāṃ lakṣmīmevaṃ tu cintayet || 258 ||
[Analyze grammar]

dakṣiṇordhvakare cakramadhaḥ padmaṃ virājitam |
vāme śaṅkhamadhaḥ padmaṃ varadaṃ vābhayaṃ tu vā || 259 ||
[Analyze grammar]

evaṃ dhyāyenmuniśreṣṭha svatantrārcāvidhānake |
paratantre tu vakṣyāmi lakṣaṇaṃ puṣṭisaṃyutam || 260 ||
[Analyze grammar]

śaṅkhacakraṃ vyapohyaiva śriyaṃ puṣṭiṃ tu kalpayet |
dvibhujāṃ kanakābhāsāṃ śriyaṃ vinyasya dakṣiṇe || 261 ||
[Analyze grammar]

puṣṭiṃ vāme nyasettasyāḥ lakṣaṇaṃ śrṛṇu nārada |
dūrvāśyāmāṃ suraktāṃ vā dvibhujāṃ paṅkajānanām || 262 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇāṃ makuṭādivirājitām |
raktapadmordhvagāṃ devīṃ sarvābharaṇabhūṣitām || 263 ||
[Analyze grammar]

divyamālyāmbaradharāṃ divyaratnavirājitām |
raktapadmakarāṃ devīṃ dhyāyet puṣṭiṃ haripriyām || 264 ||
[Analyze grammar]

evaṃ dhyātvā muniśreṣṭha kārayet sumanoramām |
evaṃ puṣṭiṃ tu saṃcintya sarvaduḥkhāghanāśinīm || 265 ||
[Analyze grammar]

medhāmūrtimatho vakṣye sarvavidyāpradāyinīm |
raktapadmadalaprakhyāṃ padmāsanagatāṃ śubhām || 266 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāṃ sarvābharaṇabhūṣitām |
dvibhujāṃ dvidṛśāṃ devīṃ medhāṃ makuṭadhāriṇīm || 267 ||
[Analyze grammar]

medhā caiva mayā proktā vāgdevīmadhunā śrṛṇu |
śuddhasphaṭikasaṃkāśāṃ śvetapadmagatāṃ śubhām || 268 ||
[Analyze grammar]

padmāsanasamopetāṃ caturhastasamanvitām |
śvetāmbarasamāyuktāṃ muktābharaṇabhūṣitām || 269 ||
[Analyze grammar]

tridṛśāṃ dvidṛśāṃ vāpi hyakṣamālādharāṃ śubhām |
vyākhyānapustakāyuktāṃ vāgdevīṃ makuṭānvitām || 270 ||
[Analyze grammar]

evaṃ sarasvatīṃ dhyāyet sarvadevīmayīṃ parām |
paratantravidhānaṃ cet pravakṣyāmi sarasvatīm || 271 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannāṃ sarvāvayavaśābhitām |
sarvābharaṇasaṃyuktāṃ dvibhujāṃ dvidṛśāṃ parām || 272 ||
[Analyze grammar]

viśeṣaścātra saṃproktaḥ śeṣaṃ pūrvavadācaret |
ityevaṃ paratantre tu lakṣaṇaṃ paripaṭhyate || 273 ||
[Analyze grammar]

gaṇanāvalayaṃ cordhve vāmasyordhve kamaṇḍalum |
pustakaṃ cādhare haste sarvavidyārṇavāmṛtam || 274 ||
[Analyze grammar]

pratipādanamudrāṃ ca dakṣiṇādharahastake |
paratantre muniśreṣṭa padmahastāṃ śubhānanām || 275 ||
[Analyze grammar]

aṅghripārśveṃ'śukaṃ gṛhya evaṃ vāṇīṃ prakalpayet |
evaṃ saṃkṣepataḥ proktaṃ durgāmūrtimatho śrṛṇu || 276 ||
[Analyze grammar]

śyāmādriśikharākārāṃ triṇetrāṃ paṅkajānanām |
dvinetrāṃ vā muniśreṣṭha caturhastāṣṭakaṃ tu vā || 277 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇāṃ makuṭādivirājitām |
śaṅkhacakrābhayabhujāṃ padmasyopari saṃsthitām || 278 ||
[Analyze grammar]

durgāṃ caivaṃ mayā proktāṃ hetinyāsamatho śrṛṇu |
dakṣiṇordhvakare cakramabhayaṃ cāpare kare || 279 ||
[Analyze grammar]

vāmordhve kambu vinyasya hyadhastāt kaṭihastakam |
evaṃ caturbhuje prokta aṣṭahaste tvatho śrṛṇu || 280 ||
[Analyze grammar]

tasya dakṣiṇahastordhve cakraṃ kālāgnisaṃnibham |
asyādhare tu śaṅkhaḥ syāt khaṅgaṃ cādharadoṣṇi tu || 281 ||
[Analyze grammar]

sa śūlaṃ vidrumaprakhyaṃ vinyasedapare śubhe |
evaṃ dakṣiṇapārśve tu proktaṃ vāme tvatha śrṛṇu || 282 ||
[Analyze grammar]

cāpo vāmordhvahaste syāt hyadhastācchaṅkha eva tu |
parighopyadhare haste gadā caivāpare kare || 283 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktāṃ mahiṣāntakarī śubhā |
atra kaścidviśeṣo'sti durgāpūjāvidhikrame || 284 ||
[Analyze grammar]

saṃhitāṃ tu kare gṛhya pūjayedvidhicoditam |
viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ smṛtam || 285 ||
[Analyze grammar]

vighneśaṃ vaiṣṇavaṃ vakṣye sarvavighnopanāśanam |
utpattilakṣaṇaṃ cāsya saṃkṣepācchṛṇu nārada || 286 ||
[Analyze grammar]

nārāyaṇāṃśakaṃ sākṣādākāśātmakamavyayam |
hastivaktrasamāyuktaṃ līlayāgnau samudbhavam || 287 ||
[Analyze grammar]

duṣṭapradhvaṃsanārthāya yāgāgnau paramaṃ harima |
atastallakṣaṇaṃ vakṣye viviktena śrṛṇu kramāt || 288 ||
[Analyze grammar]

śvetaṃ kṛṣṇaṃ tathā śyāmaṃ raktaṃ vā munisattama |
saṃjñātvā lakṣaṇopetaṃ kārayeddhastivaktrakam || 289 ||
[Analyze grammar]

sarvāvayavasaṃpūrṇaṃ sarvābharaṇabhūṣitam |
caturbāhuṃ dvinetraṃ ca triṇetraṃ vātra kārayet || 290 ||
[Analyze grammar]

nāgayajñopavītāṅgaṃ śvetāmbarasamanvitam |
śaṅkhacakrasamāyuktaṃ varadaṃ raśanāṅkuśam || 291 ||
[Analyze grammar]

vinyasenmuniśārdūla karturicchāvaśāt kramāt |
kārayedyāgavighnasya nāśārthaṃ vighnanāyakam || 292 ||
[Analyze grammar]

dakṣiṇe'sya nyaseccakramabhayaṃ tvapare bhuje |
vāme śaṅkhaṃ nyasedūrdhve hyadhastāllakuṭaṃ nyaset || 293 ||
[Analyze grammar]

evaṃ cakrādisaṃproktamaparaṃ cādhunā śrṛṇu |
dakṣiṇe paraśuṃ nyasya hyadhaḥ pāśāṅkuśaṃ nyaset || 294 ||
[Analyze grammar]

akṣamālāṃ nyasedvāme pāśaṃ cādharadoṣaṇi |
vinyasenmuniśārdūla hastivaktrāgrake phalam || 295 ||
[Analyze grammar]

dviprakāraṃ mayā proktaṃ vighneśāyudhakaṃ bhavet |
vinyasenmuniśārdūla sādhakecchānurūpataḥ || 296 ||
[Analyze grammar]

svatantre paratantre ca rūpamevaṃ tu cintayet |
ākhustadvāhanaṃ proktaṃ garuḍaṃ vāgrataḥ smaret || 297 ||
[Analyze grammar]

nārāyaṇāṃśakatvācca proktastatra khageśvaraḥ |
gaṇānāṃ tu tryṛcā tatra vighneśaṃ yo'rcayed dvijaḥ || 298 ||
[Analyze grammar]

sarvān kāmānavāpnoti rājñastu vijayo bhavet |
atra kaścidviśeṣo'sti śrṛṇu tvaṃ munipuṅgava || 299 ||
[Analyze grammar]

vimānalakṣaṇaṃ caiva pratimādravyameva ca |
pratimālakṣaṇaṃ caiva parivārasya lakṣaṇam || 300 ||
[Analyze grammar]

pūjanādīni sarvāṇi mūrtīnāṃ munipuṅgava |
sādhāraṇakramaṃ jñātvā ādimūrtivadācaret || 301 ||
[Analyze grammar]

paramātmādimūrtīnāṃ vighneśāntaṃ mahāmune |
svatantre paratantre ca pūjayet svasvavidyayā || 302 ||
[Analyze grammar]

vāmanaṃ vighnarājaṃ ca svatantraṃ cenmunīśvara |ś |
ekaberaṃ tu saṃsthāpya pūjayettu dine dine || 303 ||
[Analyze grammar]

ṣaṅberaṃ vā triberaṃ vā saṃsthāpya vidhinā mune |
neṣyante'tra śriyādīni śaktisthāpanakaṃ param || 304 ||
[Analyze grammar]

viśeṣaścātra saṃproktaḥ śeṣaṃ sādhāraṇaṃ bhavet |
lakṣmīṃ puṣṭiṃ ca vāgdevīṃ medhāṃ durgāṃ ca tatra vai || 305 ||
[Analyze grammar]

svatantre paratantre ca pūjayet svasvavidyayā |
viśeṣaścātra saṃproktaḥ pūjābhedamataḥ śrṛṇu || 306 ||
[Analyze grammar]

mūrtīnāṃ tu pravakṣyāmi prāsādādīni pūrvavat |
paramātmādimūrtīnāṃ pūjābhedaviśeṣakam || 307 ||
[Analyze grammar]

śayane sati mūlārcā karmārcā cāsanaṃ bhavet |
sthānakaṃ vāpi kurvīta tadberaṃ tu caturbhujam || 308 ||
[Analyze grammar]

baliberaṃ tathā kuryādutsave snapane tathā |
sthānakasyaivameva syāt yānakaṃ vāpi kārayet || 309 ||
[Analyze grammar]

āsīne tu mahābere sarvamāsīnameva vā |
sthānakaṃ vāpi kurvīta sarvamevaṃ caturbhujam || 310 ||
[Analyze grammar]

matsyādidaśamūrtīnāṃ pūjābimbaṃ caturbhujam |
mūlabere tu yat proktaṃ tathaiva munisattama || 311 ||
[Analyze grammar]

avatāre'tha vā kuryādarcanāberamatra vai |
atra kaścidviśeṣo'sti matsyādīnāṃ tu nārada || 312 ||
[Analyze grammar]

pravakṣyāmi muniśreṣṭha śrṛṇu matsyādikān kramāt |
bahirāvaraṇe kuryāt avatārālayaṃ budhaḥ || 313 ||
[Analyze grammar]

maṇḍape gopure vāpi prākāre vā svatantrake |
sarvakāmapradaṃ puṇyamāyurārogyavardhanam || 314 ||
[Analyze grammar]

jayalakṣmīvivṛddhyarthaṃ svatantraparatantrayoḥ |
avatārārcanaphalaṃ lokeṣu paripaṭhyate || 315 ||
[Analyze grammar]

parvate vā vane vāpi grāme vā nagare'pi vā |
kārayellakṣaṇopetān yathāvattatkramānmune || 316 ||
[Analyze grammar]

svatantreṇaiva vā cāsmin paratantreṇa vā mune |
kārayet pratimāṃ tatra pūrvoktadravyasaṃyutam || 317 ||
[Analyze grammar]

saṃsthāpya vidhivatteṣāṃ pūjayettu dine dine |
svatantrārcāvidhāne tu mūrtibhedavidhiṃ śrṛṇu || 318 ||
[Analyze grammar]

balibimbotsavādīṃśca vāsudevādikān nayet |
mūlamūrtyanusāraṃ tu na kuryādvāvatārake || 319 ||
[Analyze grammar]

yajamānecchayā cāsmin yathākāmaṃ samācaret |
parivārāṇi sarvāṇi pūrvavat kramayogataḥ || 320 ||
[Analyze grammar]

kalpayedavatārāṇaṃ svatantrārcāvidhānake |
dvārādyāvaraṇān sarvān kuryāccaiva svatantrake || 321 ||
[Analyze grammar]

yuktyā yuktiviśeṣeṇa kriyate cātra buddhimān |
evamuktaprakāreṇa pratimāṃ kurute yadi || 322 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 11

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: