Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

dvādaśo'dhyāyaḥ |
viṣvaksenaḥ |
śrṛṇu devamuniśreṣṭha mantrānukramaṇaṃ param |
soddhāraṇaṃ ṛṣiśchando daivaṃ varṇādimeva ca || 1 ||
[Analyze grammar]

saṃkṣepeṇa pravakṣyāmi yathāmati mahāmune |
anyaṃ tathāgatādyaṃ syādagnimāyudhasaṃhṛtiḥ || 2 ||
[Analyze grammar]

paramātmā dvitīyaṃ tu tṛtīyaṃ vāsudevakam |
saṃkarṣaṇaṃ tato mantraṃ pradyumnasya tathaiva ca || 3 ||
[Analyze grammar]

aniruddhasya vidyā ca matsyamantramanantaram |
kūrmavidyā tataḥ kroḍaṃ daśamaṃ nārasiṃhakam || 4 ||
[Analyze grammar]

paścādvāmanamantraṃ ca jāmadagnyamataḥ param |
vidyā dāśaratherūrdhvaṃ balarāmamanantaram || 5 ||
[Analyze grammar]

kṛṣṇaṃ ca kalkīviṣṇośca keśavasya punaḥ punaḥ |
nārāyaṇasya vidyāṃ tāṃ mādhavasya punaḥ kramāt || 6 ||
[Analyze grammar]

govindasyāpi viṣṇośca madhusūdanavidyayā |
traivikramaṃ vāmanaṃ ca śrīdharākhyamatho mune || 7 ||
[Analyze grammar]

hṛṣīkeśaṃ ca mantraṃ ca padmanābhamataḥ param |
brahmamantraṃ tathā caiva dāmodaramanukramāt || 8 ||
[Analyze grammar]

viśvarūpasya mantraṃ ca yajñamūrterataḥ param |
vedamūrteratho mudrāmantraṃ śrīmantrameva ca || 9 ||
[Analyze grammar]

puṣṭividyā tathā medhāvidyā sarasvatī tathā |
durgāvighneśayoścāpi vidyā yā parameṣṭhinaḥ || 10 ||
[Analyze grammar]

puruṣasya ca vidyā ca viśvamantramataḥ param |
nivṛttisarvaiśvaryayormantraṃ mantravidāṃ vara || 11 ||
[Analyze grammar]

yathoktamuddhariṣyāmi bhaktānāṃ hitakāmyayā |
mantroddhāraṃ pravakṣyāmi yathāvadanupūrvaśaḥ || 12 ||
[Analyze grammar]

śrṛṇuṣvāvahito bhūtvā guhyādguhyataraṃ mune |
viṣṇupañcakamuddhṛtya bhānumantamataḥ param || 13 ||
[Analyze grammar]

yajuṣāmāntalāntaṃ ca sāntamāntena yojayet |
praṇavena puṭīkṛtya dvitīyaṃ bindunā yutam || 14 ||
[Analyze grammar]

namasā bhagavānekādaśayuktaṃ paraḥ param |
ṇāntamāntātmane viśveśāntaṇāntaṃ salāntakam || 15 ||
[Analyze grammar]

ekādaśadvitīyena vāsudevāt samuddharet |
senāyutādyalāntena yanāṃghrimaneryutām || 16 ||
[Analyze grammar]

mantrādyāmuddharedvidvān guhyaṃ guhyārthasādhakam |
ādyantaṃ praṇavaṃ kṛtvā namaḥ śabdamanantaram || 17 ||
[Analyze grammar]

prathamāntaṃ tathā mādi makārāntaṃ kalāntakam |
turīyādi sahaihāraṃ sacūḍāmaṇiṣāntakam || 18 ||
[Analyze grammar]

vargādimanyakāreṇa śāntaṇonantaraṃ tathā |
māntamāntaṃ tathākāramuddharet sādhakottamaḥ || 19 ||
[Analyze grammar]

amityādyuparataṃ me kuryānnamaḥ śabdamanantaram |
bhagavantaṃ caturthyantaṃ pañcamānilamātiyuk || 20 ||
[Analyze grammar]

caturthasya tṛtīyena vāyupañcamabheditam |
pañcamāntaṃ caturthyantaṃ dvikalaṃ vāyumādinā || 21 ||
[Analyze grammar]

savisargamakāraṃ ca praṇavaṃ ca namastathā |
pañcamaṃ ca caturthaṃ ca prathamasya tṛtīyakam || 22 ||
[Analyze grammar]

lāntaṃ tu turyapūrvā ca svaraikādaśasaṃyutam |
viṣṇuṃ ca turyavargāntaṃ tṛtīyaṃ svarabhūṣitam || 23 ||
[Analyze grammar]

pañcamasvarayuktyā tu turīyaṃ tricaturthakam |
āntāntamanilaṃ paścāt ṣoḍaśasvaramuddharet || 24 ||
[Analyze grammar]

anilādimathāddhṛtyānalamaukārameva ca |
pibantaṃ tu namaḥ śabdaṃ svaiḥ pūrvaiḥ samasvaram || 25 ||
[Analyze grammar]

kāntāntalāntatevī ca yaṣathādicaturthakam |
ekādaśaṃ dvitīyena lāntaṃ pañcamayojitam || 26 ||
[Analyze grammar]

vāntadevāyamatpūrvaṃ ṣāntavāyuṃ tathāyakaḥ |
tato vāyuṃ ca rūpāya mantrādīṃśca tatoddharet || 27 ||
[Analyze grammar]

dvitīyaṃ binduśīrṣeṇa lānto nāthopari nyaset |
namasā bhagavacchabdaṃ viṣṇuśabdaṃ ca pūrvavat || 28 ||
[Analyze grammar]

ṣaṭśikhaṃ kaṃ ca vahniṃ ca makāreṇātha kūrparam |
ṣaṣṭhasvaraṃ ca pānteyamuddharenmantravittamaḥ || 29 ||
[Analyze grammar]

nikāmādibakārāntaṃ ṣaṣṭhasvaravibhūṣitam |
savisargaṃ namaḥ śabdaṃ bhagavacchabdamuddharet || 30 ||
[Analyze grammar]

ekārāntaṃ śakārādi makārāntaṃ ca yāntakam |
sāntaṃ dvitīyasaṃyuktaṃ vāyumāntaṃ ca bhūriti || 31 ||
[Analyze grammar]

āntāyaṃ mukhamuddhṛtya lāntaṃ binducaturdaśaiḥ |
yathāmatau tathāntepi namo bhagavate tathā || 32 ||
[Analyze grammar]

prathamena tu yāntāni viyadādīni binduyuk |
dvitīyena viyaccāpi vāyusādimatho'mbare || 33 ||
[Analyze grammar]

analādi turīyāntaṃ bindunādavibhūṣitam |
trayodaśāntaṃ svāntādi vāntaṃ gavamataḥ param || 34 ||
[Analyze grammar]

ekādaśe ca ṇāntaṃ ca ṇāntaṃ śāntaṃ ca vai param |
ekādaśadvitīyena lāntaṃ bhāntamanantaram || 35 ||
[Analyze grammar]

nāntaṃ māntaṃ samuddhṛtya carame prathamaṃ likhet |
mantrasyāsya muniśreṣṭha jāmadagnyamatho śrṛṇu || 36 ||
[Analyze grammar]

yāntamīśvarabindū ca ādāvante namastathā |
bhagavadviṣṇuśabdau ca turyāntautupunaḥ punaḥ || 37 ||
[Analyze grammar]

vāntaṃ bhūtalakāyuktamanalaṃ bhāskaraṃ tathā |
dvitīyayā prathamayā kalayā vāyumuddharet || 38 ||
[Analyze grammar]

pañcamāntena sahitaṃ rāntaṃ samaṇiyojitam |
pāde ca śikhare caiva namaśca sakalaṃ tathā || 39 ||
[Analyze grammar]

lokāya śriyā rāmamanilānalalāntakān |
prathamadvitīyavādyena ṇāntaṃ kāntayakaṃ tathā || 40 ||
[Analyze grammar]

rakṣātmajāyāṃ sarvaṃ ca rakṣoghnāyetyanantaram |
tasya saṃdhāya viśvāpi śāṇāntena ve prabhāt || 41 ||
[Analyze grammar]

parato viṣatāṃghraśca sahaikādaśakalaṃ tathā |
lāntaṃ nyasenmuniśreṣṭha balavidyoddhṛtiṃ śrṛṇu || 42 ||
[Analyze grammar]

oṃ padaṃ prathamaṃ kṛtvā vidhāya tacchriyā punaḥ |
vābhraṃ tayādāvante ca namo bhagavate punaḥ || 43 ||
[Analyze grammar]

gānādyaṃ tu nādyena vahimānaṃ ca vāyuyuk |
uddharet kṛṣṇavidyāyā saṃśrṛṇutaḥ param || 44 ||
[Analyze grammar]

oṃ āṃ oṃ namo bhagavate paramātmane viṣṇave |
vāsudevāya sarvātmane oṃ om |
aṃ oṃ namo bhagavate vāsudevāya || 3 ||
[Analyze grammar]

oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya |āṃ om || 4 ||
[Analyze grammar]

oṃ namo bhagavate pradyumnāya || 5 ||
[Analyze grammar]

āṃ oṃ oṃ namo bhagavate aniruddhāya || 6 ||
[Analyze grammar]

aṃ oṃ kauṃ namo bhagavate vāsudevāya matsyāya matsya |
rūpāya krenda om || 7 ||
[Analyze grammar]

oṃ namo bhagavate viṣṇave kūrmarūpāya vāṃ om || 8 ||
[Analyze grammar]

oṃ namo bhagavate varāhāya || 9 ||
[Analyze grammar]

oṃ kṣauṃ namo bhagavate nārasiṃhāya kṣauṃ om || 10 ||
[Analyze grammar]

oṃ īṣinamo bhagavate vāmanāya dhī om || 11 ||
[Analyze grammar]

riṃ namo bhagavate viṣṇave paraśurāmāya rīṃ om || 12 ||
[Analyze grammar]

oṃ lūṃ nāmaḥ sakalalokāya śrīrāmāya rāvaṇāntakāya |
daśarathātmajāya sarvarakṣoghnāyaya satyasandhāya |
viṣṇave prabhaviṣṇave || 13 ||
[Analyze grammar]

oṃ hrīṃ namo bhagavate balīrāmāya hrīṃ om || 14 ||
[Analyze grammar]

oṃ kṛtaṃ namo bhagavate viṣṇave vāsudevāya devakīputrāya |
kuṃ om |trāyakaṃ om || 15 ||
[Analyze grammar]

oṃ gauṃ namaḥ puruṣottamā viṣṇave vāsudevāya kalkī |
viṣṇave namaḥ hrāṃ om || 16 ||
[Analyze grammar]

oṃ oṃ namo bhagavate keśavāya |āṃ om || 17 ||
[Analyze grammar]

oṃ namo bhagavate nārāyaṇāya om || 18 ||
[Analyze grammar]

oṃ namaḥ puruṣāya mādhavāya viṣṇave vāsudevāya kṣuṃ om || 19 ||
[Analyze grammar]

āṃ oṃ namo bhagavate govindāya āṃ om || 20 ||
[Analyze grammar]

namo bhagavate viṣṇave bhūṃ om || 21 ||
[Analyze grammar]

āṃ oṃ namo bhagavate madhusūdanāya āṃ om || 22 ||
[Analyze grammar]

oṃ aṃ namo bhagavate...devāya itīda uparivratāya |
trivikramāya aṃ nama om || 23 ||
[Analyze grammar]

oṃ aṃ namo bhagavate viṣṇave vāmanāya aṃ om || 24 ||
[Analyze grammar]

oṃ aṃ bhagavate viṣṇave vāsudevāya śrīdharāya aṃ om || 25 ||
[Analyze grammar]

oṃ aḥ oṃ namo bhagavate viṣṇave hṛṣīkeśāya aṃ om || 26 ||
[Analyze grammar]

oṃ namo bhagavate viṣṇave padmanābhāya padmahastāya oṃ |
ām || 27 ||
[Analyze grammar]

aḥ oṃ namo bhagavate dāmodarāya aṃ om || 28 ||
[Analyze grammar]

oṃ tatsat namo brahmaṇe tatsa om || 29 ||
[Analyze grammar]

oṃ khaṃ namo bhagavate viṣṇave vāsudevāya viśvarūpāya |
sarvāya sarva ane sarvabhūtavyavasthitāya om || 30 ||
[Analyze grammar]

oṃ oṃ namo bhagavate viṣṇave vāsudevāya yajñāya |
yajñanetrāya yajñabhoktre namo namaḥ || 31 ||
[Analyze grammar]

oṃ namastvanantāya sahasramūrtaye viṣṇave vāsudevāya vedāya |
mūrtaye namaḥ |om || 32 ||
[Analyze grammar]

oṃ namaḥ sarvamudrābhyaḥ || 33 ||
[Analyze grammar]

oṃ kamalavāsinyai namaḥ || 34 ||
[Analyze grammar]

oṃ bhuṃ puṣṭyai namaḥ || 35 ||
[Analyze grammar]

oṃ hrīṃ medhāyai namaḥ hrīṃ om || 36 ||
[Analyze grammar]

oṃ saṃ sarasvatyai namaḥ saṃ om || 37 ||
[Analyze grammar]

oṃ hrīṃ hrīṃ saṃ oṃ hrīṃ durgāyai namaḥ |
oṃ hrīṃ oṃ hrīṃ sande namaḥ om || 38 ||
[Analyze grammar]

oṃ gaṇapataye vighnanāyakāya namaḥ om || 39 ||
[Analyze grammar]

oṃ kṣauṃ namaḥ parāya parameṣṭhyātmane namaḥ || 40 ||
[Analyze grammar]

oṃ yāṃ namaḥ parāya puruṣātmena namaḥ || 41 ||
[Analyze grammar]

oṃ rāṃ namaḥ parāya viśvātmena namaḥ || 42 ||
[Analyze grammar]

oṃ vāṃ namaḥ parāya nivṛtyātmane namaḥ || 43 ||
[Analyze grammar]

oṃ lāṃ namaḥ parāya sarvātmane namaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 12

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: