Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

daśamo'dhyāyaḥ |
nāradaḥ |
pratimālakṣaṇa kiṃ vā mūrtibhedasya lakṣaṇam |
kathaṃ vā sūryavinyāso vada me vadatāṃ vara || 1 ||
[Analyze grammar]

viṣvaksenaḥ |
sādhu sādhu mahāprājña praśnametajjagaddhitam |
ādarāt pratimāṃ yatnāt śrṛṇuṣvāvahito bhavā || 2 ||
[Analyze grammar]

paramātmā bhavedādau dvitīye vāsudevakaḥ |
saṃkarṣaṇastṛtīyaḥ syāt pradyumnastu caturthakaḥ || 3 ||
[Analyze grammar]

pañcamastvaniruddhastu etāścaivādimūrtayaḥ |
catūrmūrtikramāccoktāḥ daśamūrtikramaṃ śrṛṇu || 4 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca nārasiṃho'tha vāmanaḥ |
jāmadagnyaśca rāmaśca balaḥ kṛṣṇaḥ surārcitaḥ || 5 ||
[Analyze grammar]

kalkirvi ṣṇuriti proktaḥ daśamūrtikramastava |
bhedaṃ dvādaśamūrtīnāṃ kathayāmi tavānagha || 6 ||
[Analyze grammar]

keśavaḥ prathamasteṣāṃ mune nārāyaṇaḥ param |
mādhavo'nyo'tha govindo viṣṇuḥ syānmadhusūdanaḥ || 7 ||
[Analyze grammar]

trivikramo bhavennāmnā vāmanaḥ śrīdharastathā |
hṛṣīkeśo bhavedanyaḥ padmanābhastataḥ param || 8 ||
[Analyze grammar]

ataḥ smṛtaṃ bhavedbrahmamūrtirasmin mahāmune |
dāmodara imaṃ tatvaṃ śrīmūrtiṃ vadataḥ śrṛṇu || 9 ||
[Analyze grammar]

viśvarūpo bhavedeko yajñamūrtirdvitīyakaḥ |
tṛtīyo vedamūrtiḥ syāditi mūrtitrayaṃ bhavet || 10 ||
[Analyze grammar]

śriyādimūrtibhedaṃ te vakṣyāmi munisattama |
śrīmūrtiḥ prathamoddiṣṭā puṣṭimūrtistataḥ param || 11 ||
[Analyze grammar]

medhāsarasvatīdurgāvighneśāśca śriyādiṣaṭ |
śriyādibhedamevaṃ syādvakṣyāmyaṅgulimānataḥ || 13 ||
[Analyze grammar]

tilāṣṭakaṃ yavaḥ prokto yavāṣṭāvaṅgulī smṛtā |
vrīhitrayocchritaṃ vāpi yavāṣṭau tiryageva vā || 14 ||
[Analyze grammar]

athavāṅgulimānaṃ tu śrṛṇu mattastapodhana |
deśikāṅgulimadhyasya madhyarekhāsamā mune || 15 ||
[Analyze grammar]

madhyaṃ madhyakarasyātha karamadhyāṅgulestataḥ |
madhyaparvasamāvṛttirmune mātrāṅgulaṃ ca tat || 16 ||
[Analyze grammar]

iti tridhā ṅguliḥ proktā tāsviṣṭāṅgulinā mune |
vimānasyāpi berasya mānaṃ kāryaṃ tathādhunā || 17 ||
[Analyze grammar]

athāṣṭamaṅgralānāṃ ca sruksruvayostoraṇasya vā |
vedyāmaṇḍapakuṇḍasya vidhāne samidhaśca vai || 18 ||
[Analyze grammar]

snapanasya caivamādaitān vidhau deśikaḥ supari |
śuddhamātrāṅgulapramāṇairmedhā vidhinā |
prayatnato matimān || 19 ||
[Analyze grammar]

athavā vai hi devarṣe mānamārgavidhānataḥ |
aṣṭamaṅgalakādīnāṃ mānārthaṃ vadato mune || 20 ||
[Analyze grammar]

ācāryahastasya kaniṣṭhikādyaiḥ caturbhirevāṅgulibhirmaharṣe |
madhyamāṅgulermadhyamaparvabhāge tiryagvisarpadbhiriheva meyam || 21 ||
[Analyze grammar]

dvādaśāṅgulamānaṃ hi tālamityabhidhīyate |
tāladvayaṃ bhaveddhastamiti mānavido viduḥ || 22 ||
[Analyze grammar]

ityuktaṃ trividhaṃ mānamaṅgulīnāṃ prabhedataḥ |
pratimālakṣaṇaṃ vakṣye śrṛṇuṣvāvahitaḥ sadā || 23 ||
[Analyze grammar]

beramānaṃ vimānādvā dvāramānena vā punaḥ |
garbhamānena vā jñeyaṃ mūlaberapramāṇataḥ || 24 ||
[Analyze grammar]

mūlaprāsādavistāraṃ yadbāhyeṣu pramāṇataḥ |
tasyārdhaṃ śreṣṭhamityuktaṃ tadardhaṃ madhyamaṃ smṛtam || 25 ||
[Analyze grammar]

tadardhamadhamaṃ prāhuḥ pratimotsedhamatra vai |
evaṃ prāsādamānaṃ tu dvāramānamataḥ śrṛṇu || 26 ||
[Analyze grammar]

dvārāt pādādhikaṃ śreṣṭhaṃ dvāramānaṃ tu madhyamam |
dvārasya pādahīnaṃ yadadhamaṃ pratimocchrayam || 27 ||
[Analyze grammar]

garbhamānaṃ pravakṣyāmi śrṛṇu nārada tattvataḥ |
tripādadvayadīrghaṃ vā pratimā sottamā smṛtā || 28 ||
[Analyze grammar]

pañcabhāgasamottuṅgaṃ pratimā madhyamā tu sā |
garbhagehārdhatuṅgā yā sāvarā pratimocchrayā || 29 ||
[Analyze grammar]

garbhamānamiti proktaṃ citraṃ cāpyardhacitrakam |
citrābhāsavidhiśceti śrṛṇu nārada sāṃpratam || 30 ||
[Analyze grammar]

kālayogapramāṇena kartavyā pratimā śubhā |
citraṃ cāpyardhacitraṃ ca citrābhāsaṃ tathaiva ca || 31 ||
[Analyze grammar]

trividhaṃ pratimākarma śāstrajñāḥ saṃpracakṣate |
dṛśyate'vayavā yatra pratimāyāṃ samantataḥ || 32 ||
[Analyze grammar]

mānonmānapramāṇābhiḥ taccitramiti paṭhyate |
śilāgatāyā yasyāstu pṛṣṭhabhāgo na dṛśyate || 33 ||
[Analyze grammar]

mānapramāṇasaṃyuktā sārdhacitramiti smṛtā |
yā sthitālekhyarūpeṇa likhitāpi śilpibhiḥ || 34 ||
[Analyze grammar]

mānapramāṇasaṃyuktā sā citrābhāsa ucyate |
uttamaṃ tu phalaṃ citraṃ madhyamaṃ cārdhacitrakam || 35 ||
[Analyze grammar]

ālekhyamadhamaṃ proktaṃ pratiṣṭhā karmaṇi kramāt |
ityuktaṃ pratimākarma śrṛṇu pīṭhavidhiṃ mune || 36 ||
[Analyze grammar]

berocchrāyaṃ tridhā kṛtvā bhāgaikaṃ pīṭhikocchrayam |
caturbhāgaikabhāgaṃ tu cāsane sthānakocchrayam || 37 ||
[Analyze grammar]

athavā pīṭhamevaṃ vā śrṛṇu nārada sāṃpratam |
pādapadmaṃ bhavetphullamaṣṭapatraṃ sakarṇikam || 38 ||
[Analyze grammar]

dvārāt pādāṃśavistāraṃ tāvadutsedhasaṃyutam |
tasya nālaṃ bhavedvṛttaṃ caturaśraṃ tu vā punaḥ || 39 ||
[Analyze grammar]

vṛttaṃ śiva iti proktaṃ caturaśraṃ pitāmahaḥ |
hastamātraṃ tadāyāmaṃ tanmānaṃ nāha ucyate || 40 ||
[Analyze grammar]

sthānakasyedamākhyātamāsanasyādhunocyate |
garbhadvārayugāṃśaṃ tu pādapadmocchrayaṃ bhavet || 41 ||
[Analyze grammar]

tāvadāyāmavistāraḥ pūrvavaccheṣamucyate |
etadyāne na śayane kāryaṃ naiva kadācana || 42 ||
[Analyze grammar]

ityuktaṃ mūlaberādibimbānāṃ lakṣaṇaṃ mune |
lakṣaṇaṃ cāsanasyāpi tavedānīṃ pradarśitam || 43 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi karmārcāyāstu lakṣaṇam |
mūlaberasya dīrghasya tribhāgaikaṃ tu kautukam || 44 ||
[Analyze grammar]

vedabhāgaikabhāgaṃ vā bhūtabhāgaikabhāgakam |
śreṣṭhamadhyamahīnaṃ tu trividhaṃ kautukaṃ bhavet || 45 ||
[Analyze grammar]

vedabhāgaikabhāgaṃ vā bhūtabhāgaikabhāgakam |
śreṣṭhamadhyamahīnaṃ tu trividhaṃ kautukaṃ bhavet || 45 ||
[Analyze grammar]

athavā kuru karmārcāṃ mūlaberasya sāṃpratam |
mūlaberāyatārdhe tu bhūtabhāgaikabhāgakam || 46 ||
[Analyze grammar]

utsavapratimāyāmaṃ snapanasya tathā bhavet |
tadguṇāṃśaikabhāgaṃ tu baliberocchrayaṃ bhavet || 47 ||
[Analyze grammar]

karmārcāyāḥ pramāṇaṃ vā kuryādvā lakṣaṇaṃ bhavet |
uktairlohaiḥ kṛtā puṇyānuktairlohaiḥ kṛtāśubhā || 48 ||
[Analyze grammar]

triguṇāṣṭāṅgulotsedhamathavāṣṭadaśāṅgulam |
ṣoḍaśāṅgulakaṃ vāpi dvādaśāṅgulameva vā || 49 ||
[Analyze grammar]

athavāṣṭāṅgulotsedhaṃ balibimbamathocyate |
pādādhikadaśaikaṃ tu dviraṣṭāṅgulinā mune || 50 ||
[Analyze grammar]

balibimbocchrayaṃ kṛtvā cottamaṃ parikīrtitam |
ekādaśāṅgulotsedhaṃ madhyamaṃ balikautukam || 51 ||
[Analyze grammar]

aṣṭāṅgulaṃ vā kurvīta balibimbādhamaṃ smṛtam |
tīrthabimbaṃ tathaiva syāditi śāstrasya niścayaḥ || 52 ||
[Analyze grammar]

hīnamānaṃ na kartavyaṃ mūlabimbāt kadācana |
ṣaḍaṅgulāyatā caiva naiva kāryā vijānatā || 53 ||
[Analyze grammar]

mūlaberatribhāgaikamutsavapratimā bhevat |
utsavapratimāyāmāṃ snapanārcāṃ tu kārayet || 54 ||
[Analyze grammar]

iti karmārcanādīnāṃ vividhi mānamīritam |
vidhyācāravidhānena yathāyogaṃ samācaret || 55 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi svārthārcāyāstu lakṣaṇam |
lohajā maṇijā vāpi rājatā tāmranirmitā || 56 ||
[Analyze grammar]

etāḥ praśastā viprāṇāṃ kṣatriyasya suvarṇajā |
rājatā vāpi vaiśyasya rājatā tāmrakā śubhā || 57 ||
[Analyze grammar]

śūdrasya tāmrakairvā syāt sarveṣāṃ vāpi tāmrajā |
lohajāḥ pratimāḥ proktāḥ nirdoṣāḥ samudāhṛtāḥ || 58 ||
[Analyze grammar]

ratnajāstrividhāḥ proktāḥ saumyāgneyī sameti ca |
śaśikāntamayī saumyā sūryakāntamayī parā || 59 ||
[Analyze grammar]

sphaṭiketi samā proktā pūrvā pūrvottamottamā |
dvyaṅgulaṃ tu yadutsedhamathavā caturaṅgulam || 60 ||
[Analyze grammar]

aṅgulitrayamānena maṇibimbamihocyate |
evamātmārthabimbānāṃ lakṣaṇaṃ viddhi pūrvakam || 61 ||
[Analyze grammar]

pūrvaṃ karmārcanādīnāmuttamāditri bhedataḥ |
uktaṃ hi lakṣaṇaṃ tena cātmārthe'pi bhavedvidhiḥ || 62 ||
[Analyze grammar]

phalakāyāṃ paṭe kuḍye likhitānāṃ tu lakṣaṇam |
karmārcālakṣaṇa yadvattadvaduktaṃ pramāṇakam || 63 ||
[Analyze grammar]

atra kiṃci dviśeṣo'sti kramukādyena vā punaḥ |
pālāśena tu bilvena khādireṇa tu vā punaḥ || 64 ||
[Analyze grammar]

udumbareṇa vā paścāt vakulena mahāmune |
panasena drumeṣveṣu labdhena tu viśeṣataḥ || 65 ||
[Analyze grammar]

dvyaṅgulaṃ tu ghanaṃ caiva caturaṅgulamāyatam |
caturaśraṃ tu vā vṛttaṃ mekhalātrayasaṃvṛ tam || 66 ||
[Analyze grammar]

tasyo pari likhedabjamaṣṭapatraṃ tu vā punaḥ |
dalairdvādaśabhiryuktaṃ sarvaśobhāsamanvitam || 67 ||
[Analyze grammar]

karṇikāyāṃ nyaset tasya navaratnaṃ viśeṣataḥ |
tasmin vā karṇikāgre vā phalakādiṣu karṇikām || 68 ||
[Analyze grammar]

āvāhya pūjayeddevamātmārthayajanaṃ prati |
mūlaberādibimbānāṃ sthānabhedaṃ mune śrṛṇu || 61 ||
[Analyze grammar]

prāsādasya tu garbhāṃśe saptabhāgaṃ gī kṛte mune |
puṭā nyekonapañcāśattanmadhyaṃ brāhmamucyate || 70 ||
[Analyze grammar]

tadbāhye devabhāgaḥ syāt tadbāhye mānuṣaṃ bhavet |
paiśācaṃ tadbahirjñeyaṃ sthānabhedamudīritam || 71 ||
[Analyze grammar]

brāhme syādarcanaṃ pīṭhamiti beraṃ tathā mune |
bahuberapratiṣṭhā ca pīṭhikā cāmarāṃśake || 72 ||
[Analyze grammar]

mānuṣe parivārāśca paiśāce hetayaḥ smṛtāḥ |
āsane yadi kartavye mānuṣe kiṃcidāśrayet || 73 ||
[Analyze grammar]

daive ca mānuṣe caiva kurvīta śayanakriyām |
uktasthānaṃ vinā tatra yadi kuryāt pramādataḥ || 74 ||
[Analyze grammar]

maṇḍaleśasya rājñaśca sthāpakaśca vipaddhruvam |
na phalanti kriyāstatra nātra kāryā vicāraṇā || 75 ||
[Analyze grammar]

yajamānasya putro vā mriyate nātra saṃśayaḥ |
durbhikṣaṃ jāyate ghoraṃ sarvaṃ rāṣṭraṃ vinaśyati || 76 ||
[Analyze grammar]

tasmāt sarvaprayatnena sthāpayet pratimādikam |
nityotsavādibimbānāṃ sthānaṃ nārada kathyate || 77 ||
[Analyze grammar]

sthāpayedbalibimbaṃ tu karmārcādakṣiṇe sudhīḥ |
snānabimbaṃ tu yatnena balibimbasya dakṣiṇe || 78 ||
[Analyze grammar]

utsavapratimāsthānaṃ karmārcāvāmapārśvataḥ |
utsavapratimāvāme yātrā bimbasya caiva hi || 79 ||
[Analyze grammar]

saṃsthāpayet krameṇaiva deśikastantravittamaḥ |
anyathāsthāpite kartā mahadbhayamavāpnuyāt || 80 ||
[Analyze grammar]

rājā kalahamāpnoti grāmaścāpi vinaśyati |
iti nityotsavādyarcāsthānabhedaḥ pradarśitaḥ || 81 ||
[Analyze grammar]

atha vā mūlaberādibimbānāṃ lakṣaṇaṃ śrṛṇu |
mūlaberaṃ tu karmārcā nityotsavamataḥ param || 82 ||
[Analyze grammar]

mahotsavaṃ tu devarṣe snapanārcā tathaiva ca |
taruṇālayamityuktaṃ pratimāṣaṭkamīritam || 83 ||
[Analyze grammar]

ityamīṣāṃ pramāṇāni śrṛṇu nārada sāṃpratam |
ṣaṇṇavatyaṅgulāyāmo uttamasyocchrayo bhavet || 84 ||
[Analyze grammar]

itaḥ pakṣāṅgulairhīno madhyamasyocchrayo bhavet |
ekapañcāśadityuktaḥ adhamasyocchrayo bhavet || 85 ||
[Analyze grammar]

ityuktamādiberāṇāmutsedho trividhastviti |
ekaberapratiṣṭhāyāmadhamaṃ beramucyate || 86 ||
[Analyze grammar]

karmārcā nottamaṃ mānamuktaṃ tanmānato bhavet |
iti śailamayī yatra sthāpyate pratimā mune || 87 ||
[Analyze grammar]

ekaberavidhānena tatrāyaṃ vidhirucayate |
ityekabahuberāṇāmuktamutsedhalakṣaṇam || 88 ||
[Analyze grammar]

utsedhasyānurūpeṇa kāryaṃ vistārakaṃ mune |
bahuberapratiṣṭhāyāṃ devīnāṃ lakṣaṇaṃ śrṛṇu || 89 ||
[Analyze grammar]

devasya bāhumūlāntaṃ devīnāmiti cocchrayam |
stanāntaṃ vā muniśreṣṭha cocchrayaṃ paripaṭhyate || 90 ||
[Analyze grammar]

devīnāṃ dakṣiṇe haste padmaṃ mukulakaṃ nyaset |
padmaṃ tu vāmahaste syāt mahadbhayamavāpnuyāt || 91 ||
[Analyze grammar]

rājā kalahamāpnoti tasmādyatnena varjayet |
ita ūrdhvaṃ pravakṣyāmi karmārcāderathocchrayam || 92 ||
[Analyze grammar]

caturviṃśatimānaṃ tu uttamaṃ viddhi nārada |
dvādaśāṅgulamāyāmaṃ madhyamaṃ berameva vai || 93 ||
[Analyze grammar]

aṣṭāṅgulāyataṃ yattadadhamaṃ parikīrtitam |
nityotsavasya bimbasya dvādaśāṅgulamāyatam || 94 ||
[Analyze grammar]

aṣṭāṅgulamatho vāpi caturaṅgulameva vā |
evaṃ jñātvā muniśreṣṭha kārayedbalikotukam || 95 ||
[Analyze grammar]

mahotsavasya dvāviṃśaccai kaṃ vā dīrdha ucyate |
adhyardhāṅgulahīnaṃ vā aṅguladvayahīnakam || 96 ||
[Analyze grammar]

trayāṅgulavi hīnaṃ vā cotsavasya mahāmune |
ita ūrdhvaṃ tu kartavyaṃ hīnādhikyaṃ tu nārada || 97 ||
[Analyze grammar]

tīrthārthaṃ snapanārthaṃ caivo tsavārthaṃ tathaiva ca |
mūrtyabhāve muniśreṣṭha bimbenaikena cāpyalam || 98 ||
[Analyze grammar]

asya bimbasya vakṣyāmi lakṣaṇaṃ śrṛṇu nārada |
viṃśatyaṅgulamānaṃ yaduttamaṃ parikīrtitam || 99 ||
[Analyze grammar]

ṣoḍaśāṅgulamānaṃ yat madhyamaṃ saṃpracakṣate |
dvādaśāṅgulamānaṃ yadadhamaṃ paricakṣate || 100 ||
[Analyze grammar]

ata ūrdhvaṃ śrṛṇuṣvānyat taruṇālayamuttamam |
ṣoḍaśāṅgulamānaṃ yaduttamaṃ beramucyate || 101 ||
[Analyze grammar]

dvādaśāṅgulamānaṃ yanmadhyamaṃ beramucyate |
aṣṭasaptāṅgulirvāpi caturaṅgulireva vā || 102 ||
[Analyze grammar]

kārayellakṣaṇopetamadhamaṃ paricakṣate |
ita ūrdhvaṃ pravakṣyāmi śrṛṇu nārada sāṃpratam || 103 ||
[Analyze grammar]

mūlaberādibimbānāṃ svarūpaṃ munisattama |
aṣṭabāhuṃ caturbāhuṃ dvibāhuṃ vātha nārada || 104 ||
[Analyze grammar]

yajamānecchayā kāryā mūlaberādayastviti |
sthānayānāsanaṃ vāpi śayanaṃ vā prakalpayet || 105 ||
[Analyze grammar]

atra kaścidviśeṣo'sti śayane munisattama |
aniruddhaṃ tathā padmanābhamūrtimathāpi vā || 106 ||
[Analyze grammar]

saṃjñātvā lakṣaṇopetaṃ śāyayedvidhicoditam |
yat kṛtvā mūlaberaṃ tu dvibhujaṃ ced dvijottama || 107 ||
[Analyze grammar]

karmārcanādibimbānāṃ lakṣaṇaṃ vā ca turbhujam |
mūlaberaṃ tu karmārcā dvibhujaṃ cenmunīśvara || 108 ||
[Analyze grammar]

bālādīnāṃ tu bimbānāṃ lakṣaṇaṃ vā ca turbhujam |
mahotsavasya bimbasya dvibhujaṃ vā caturbhujam || 109 ||
[Analyze grammar]

śayanasya mayā prokto viśeṣo munisattama |
evamuktaprakāreṇa pratimāṃ kārayet kramāt || 110 ||
[Analyze grammar]

mūlārcā cāṣṭabāhuścet karmārcādicaturbhujam |
dvibhujaṃ yadi cettatra sarvasaṃhārakāraṇam || 111 ||
[Analyze grammar]

tasmāt sarvaprayatnena dvibhujaṃ na prakalpayet |
aṣṭabāhvostu bimbasya śayanaṃ na prakalpayet || 112 ||
[Analyze grammar]

tathā matsyādimūrtīnāṃ śayanaṃ tu na kārayet |
śriyādivighnaparyantamūrtīnāṃ ca tathāvidhi || 113 ||
[Analyze grammar]

idaṃ tu tava vakṣyāmi guhyādguhyataraṃ mune |
yo'sau nārāyaṇaḥ sākṣāt sa hi vighneśa ucyate || 114 ||
[Analyze grammar]

yo'sau vighneśa ityuktaḥ so hi nārāyaṇaḥ smṛtaḥ |
vāsudevamayatvācca hyāvṛtatvānmahāmune || 115 ||
[Analyze grammar]

naiva jānanti tadbhedaṃ munayastatvadarśinaḥ |
idaṃ tu nāvamaṃ manye guhyādekaṃ tu nārada || 116 ||
[Analyze grammar]

devairabhihitajñānaṃ tava snehāt pradarśitam |
tasmāt śriyaṃ ca durgāṃ ca vāṇīṃ vighneśameva ca || 117 ||
[Analyze grammar]

svātantryeṇārcayeddhīmān sarvakāmārthasiddhaye |
śriyādīnāṃ tu boddhavyaṃ lakṣaṇaṃ tantravittamaiḥ || 118 ||
[Analyze grammar]

tasmācchriyādimūrtīnāṃ svātantrye tu parārthake |
uktamātmārthapūjāyāṃ pūrvavallakṣaṇaṃ bhavet || 119 ||
[Analyze grammar]

mūlaberasya bāhvanta utsedho lakṣmaṇasya tu |
bharatasya tathotsedha iti tantre vidurbudhāḥ || 120 ||
[Analyze grammar]

lakṣmaṇasyāpi bāhvantaḥ śatrughnasyocchrayo bhavet |
ātmārthayajanaṃ vakṣye śrṛṇu nārada tatvataḥ || 121 ||
[Analyze grammar]

ṣoḍaśāṅgulamu tsedha uttamaṃ saṃpracakṣate |
madhyamaṃ tu tadardhaṃ syāt dvyaṅgulaṃ tu kanīyasam || 122 ||
[Analyze grammar]

suvarṇādikṛtānāṃ ca lekhyānāṃ phalakādiṣu |
mānamevaṃ vijānīyādātmārthamiti kīrtitam || 123 ||
[Analyze grammar]

uktotsedhānurūpeṇa kāryaṃ vistāralakṣaṇam |
suvarṇādīni vastūni śrṛṇuṣvaiṣāṃ phalāni ca || 124 ||
[Analyze grammar]

hemarūpyaśca tāmraṃ ca rītiśailaṃ ca dhātavaḥ |
dāruśca mṛtpraśstāni pratimāpratipādane || 125 ||
[Analyze grammar]

dadyāt suvarṇajāpyāsāṃ puṣṭikīrtisukhaṃ nṛṇām |
raupyalohamayī sā tu sukhaṃ sarvatra yacchati || 126 ||
[Analyze grammar]

tāmrajā pratimā dadyāt putrapautradhanaṃ tu ve |
rājatākhilapāpāni kleśaduḥkhāni nirdahet || 127 ||
[Analyze grammar]

śailajā pratimā sākṣāt saubhāgyāyuḥ sukhāni ca |
dārujā pratimā dadyāt balārogyayaśāṃsi ca || 128 ||
[Analyze grammar]

mṛṇmayī sarvakāmānāṃ phaladātrī viśeṣataḥ |
iti bhedāni vastūni phalānyeṣāṃ ca nārada || 129 ||
[Analyze grammar]

pratimākaraṇe proktaṃ tava snehānmahāmune |
ata ūrdhvaṃ pravakṣyāmi śilāsaṃgrahaṇaṃ tava || 130 ||
[Analyze grammar]

dārusaṃgrahaṇaṃ caiva śūlasya sthāpanaṃ mune |
mṛtsaṃskārādi yatsarvamevamādyaṃ mahāmune || 131 ||
[Analyze grammar]

pūrvabhāge yathoddiṣṭaṃ tathā vai pañca kārayet |
athavā muniśārdūla śruṇuṣva pratimāvidhim || 132 ||
[Analyze grammar]

padmodbhavapurāṇoktavidhānena śilāgrahaḥ |
śilāgrahaṇapūrvaṃ yat mṛtsaṃskārāntameva tat || 133 ||
[Analyze grammar]

viśvakarmavidhānoktaṃ śilpalakṣaṇalakṣitam |
sādhakasyājñayā śilpī karma kuryāt samāhitaḥ || 134 ||
[Analyze grammar]

sarvalakṣaṇasaṃyuktaṃ sarvāvayavaśobhitam |
sarvābharaṇasaṃyuktaṃ prabhāmaṇḍalamaṇḍitam || 135 ||
[Analyze grammar]

pādādyavayavasaṃyuktaṃ bhūṣaṇairmakuṭena ca |
virājamānaṃ kurvīta sādhakaḥ śilpinā saha || 136 ||
[Analyze grammar]

kriyate darśanārthaṃ yadbhaktānāṃ bimbamuttamam |
tattasya lakṣaṇaṃ brūhi vaktuṃ sarvaṃ na śakyate || 137 ||
[Analyze grammar]

nāradaḥ |
devadeva jagannātha jñātaṃ sarvaṃ tvayoditam |
chindhi saṃśayamadya tvaṃ yanme manasi vartate || 138 ||
[Analyze grammar]

ekatra sthāpitaṃ bimbaṃ kimanyatrocitaṃ na vā |
etat kathaya me tena kṛtārthāḥ smo vayaṃ prabho || 139 ||
[Analyze grammar]

viṣvaksenaḥ |
śrṛṇu nārada vakṣyāmi sādhūktaṃ yat tvayādhunā |
guhyādguhyataraṃ caiva na prakāśyaṃ tapodhana || 140 || pañcarātreṇa yatpūrvaṃ vimāne yatpratiṣṭhitam |
tatrārcā yārcanāhīnā sā syāttacchāstranirmite || 141 ||
[Analyze grammar]

ananyatra kṛte dhāmni tatrārcā mandirāntare |
anyatantrakṛte na syāditi śāstrasya niścayaḥ || 142 ||
[Analyze grammar]

yatra yatra vimāne vai ekatantrapratiṣṭhite |
tatra tatra bhavedarcā na tantrāntarasaṃbhavā || 143 ||
[Analyze grammar]

ekatantrārcite bimbe mandire vā kadācana |
tantrāntarārcanā na syādyadi kuryānmahadbhayam || 144 ||
[Analyze grammar]

yatra yatra mune nātrā tantrasaṃkarasaṃbhavā |
tatra tatra mahān doṣo rājā rāṣṭraṃ ca naśyati || 145 ||
[Analyze grammar]

tasmāt sarvaprayatnena sarvalokahitaiṣiṇā |
yena na syāttathā kuryāt tantradoṣasamudbhavaḥ || 146 ||
[Analyze grammar]

nāradaḥ |
etāni varjitaiḥ sarvaiḥ kṛtaṃ cet tatphalaṃ prabho |
varjyabimbārcite kiṃ vā vadasva vadatāṃ vara || 147 ||
[Analyze grammar]

viṣvaksenaḥ |
mohādvātha bhayāllobhāt varji tābhiḥ śilādibhiḥ |
nirmitenaiva bimbādīn arcayennoditairapi || 148 ||
[Analyze grammar]

śilādyābhiḥ niṣiddhābhiḥ kuryādvā kārayedyadi |
utsannaṃ yāti tadgrāmaṃ bimbaṃ tadyāvadāsthitam || 149 ||
[Analyze grammar]

rājye'pi kalahaṃ brūyāt rājāpyatra vinaśyati |
tasmāt sarvaprayatnena niṣiddhaṃ varjayet sudhīḥ || 150 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ pratimālakṣaṇaṃ tava |
ata ūrghvaṃ pravakṣyāmi paramātmādibhedanam || 151 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 10

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: