Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

skaṃda uvāca |
śṛṇvagastyamahābhāga sa ca rājā bhagīrathaḥ |
ārādhya śrīmahādevamuddidhīrṣuḥ pitāmahān || 1 ||
[Analyze grammar]

brahmaśāpa vinirdagdhānsarvānrājarṣisattamaḥ |
mahatā tapasā bhūmimānināya trivartmagām || 2 ||
[Analyze grammar]

trayāṇāmapi lokānāṃ hitāya mahate nṛpaḥ |
samānaiṣīttato gaṃgāṃ yatrāsīnmaṇikarṇikā || 3 ||
[Analyze grammar]

ānaṃdakānanaṃ śaṃbhoścakrapuṣkariṇī hareḥ |
parabrahmaikasukṣetraṃ līlāmokṣasamarpakam || 4 ||
[Analyze grammar]

prāpayāmāsa tāṃ gaṃgāṃ dailīpiḥ purataścaran |
nirvāṇakāśanādyatra kāśīti prathitā purī || 5 ||
[Analyze grammar]

avimuktaṃ mahākṣetraṃ na muktaṃ śaṃbhunā kvacita |
prāgeva hi mune'narghyaṃ jātyaṃ jāṃbūnadaṃ svayam || 6 ||
[Analyze grammar]

punarvāritareṇāpi hīreṇayadi saṃgatam |
cakrapuṣkaraṇītīrthaṃ prāgeva śreyasāṃpadam || 7 ||
[Analyze grammar]

tataḥ śreṣṭhataraṃ śaṃbhormaṇiśravaṇabhūṣaṇāt |
ānaṃdakānane tasminnavimukte śivālaye || 8 ||
[Analyze grammar]

prāgeva muktiḥ saṃsiddhā gaṃgāsaṃgāttatodhikā |
yadā prabhṛti sā gaṃgā maṇikarṇyāṃ samāgatā || 9 ||
[Analyze grammar]

tadāprabhṛti tatkṣetraṃ duṣprāpaṃ tridaśairapi |
kṛtvā karmāṇyanekāni kalyāṇānītarāṇi vā || 10 ||
[Analyze grammar]

tāni kṣaṇātsamutkṣipya kāśīsaṃstho'mṛtobhavet |
tasyāṃ vedāṃtavedyasya nididhyāsanato vinā || 11 ||
[Analyze grammar]

vinā sāṃkhyena yogena kāśyāṃ saṃstho'mṛto bhavet |
karmanirmūlanavatā vinā jñānena kuṃbhaja || 12 ||
[Analyze grammar]

śaśimauliprasādena kāśīsaṃstho'mṛto bhavet |
yatnato'yatnato vāpi kālāttyaktvā kalevaram || 13 ||
[Analyze grammar]

tārakasyopadeśena kāśīsaṃstho'mṛto bhavet |
anekajanmasaṃsiddhairbaddho'pi prākṛtairguṇaiḥ || 14 ||
[Analyze grammar]

asisaṃbheda yogena kāśīsaṃstho'mṛto bhavet |
dehatyāgo'tra vai dānaṃ dehatyāgotra vai tapaḥ || 158 ||
[Analyze grammar]

dehatyāgo'tra vai yogaḥ kāśyāṃ nirvāṇasaukhyakṛt |
prāpyottaravahāṃ kāśyāmatiduṣkṛtavānapi || 16 ||
[Analyze grammar]

yāyātsvaṃ helayā tyaktvā tadviṣṇoḥ paramaṃ padam |
yameṃdrāgnimukhā devā dṛṣṭvā muktipathonmukhān || 17 ||
[Analyze grammar]

sarvānsarve samālokya rakṣāṃ cakruḥ purāpuraḥ |
asiṃ mahāsirūpāṃ ca pāpyasanmatikhaṃḍanīm || 18 ||
[Analyze grammar]

duṣṭapraveśaṃ dhunvānāṃ dhunīṃ devā vinirmamuḥ |
varaṇāṃ ca vyadhustatra kṣetravighnanivāriṇīm || 19 ||
[Analyze grammar]

durvṛttasupravṛtteśca nivṛttikaraṇīṃ surāḥ |
dakṣiṇottaradigbhāge kṛtvā'siṃ varaṇāṃ surāḥ || 20 ||
[Analyze grammar]

kṣetrasya mokṣanikṣepa rakṣāṃ nirvṛtimāpnuyuḥ |
kṣetrasya paścāddigbhāge taṃ dehalivināyakam || 21 ||
[Analyze grammar]

svayaṃ vyāpārayāmāsa rakṣārthaṃ śaśiśekharaḥ |
anujñātapraveśānāṃ viśveśena kṛpāvatā || 22 ||
[Analyze grammar]

te praveśaṃ prayacchaṃti nānyeṣāṃ hi kadācana |
ityarthe kathayiṣye'hamitihāsaṃ purātanam |
āścaryakāriparamaṃ kāśībhaktipravardhanam || 23 ||
[Analyze grammar]

skaṃda uvāca |
dakṣiṇābdhitaṭe kaścitsetubaṃdhasamīpataḥ |
vaṇigdhanaṃjayo nāma mātṛbhaktisamanvitaḥ || 24 ||
[Analyze grammar]

puṇyamārgārjita dhano dhanatoṣitamārgaṇaḥ |
mārgaṇasphāritayaśā yaśodātanayārcakaḥ || 25 ||
[Analyze grammar]

samunnatopi saṃpattyā vinayānatakaṃdharaḥ |
ākaropi guṇānāṃ hi guṇiṣvākāragopakaḥ || 26 ||
[Analyze grammar]

rūpasaṃpadudāropi paradāraparāṅmukhaḥ |
sasaṃpūrṇakalopyāsīnniṣkalaṃkodayaḥ sadā || 27 ||
[Analyze grammar]

sasatyānṛtavṛttiśca prāyaḥ satyapriyo mune |
varṇetaropyabhūlloke suvarṇakṛtavarṇanaḥ || 28 ||
[Analyze grammar]

sadācaraṇagopyeṣa sukhayānacaraḥ kṛtī |
adaridropi medhāvī sobhūtpāpadaridradhīḥ || 29 ||
[Analyze grammar]

tasyaivaṃ vartamānasya kadācitkālaparyayāt |
jananī nidhanaṃ prāptā vyādhitā'tijarāturā || 30 ||
[Analyze grammar]

tayā ca yauvanaṃ prāpya meghacchāyāticaṃcalam |
prāvṛṇnadīpūrasamaṃ svapatiḥ parivaṃcitaḥ || 31 ||
[Analyze grammar]

dina tricaturasthāyi yā nārī prāpya yauvanam |
bhartāraṃ vaṃcayenmohātsā'kṣayaṃ narakaṃ vrajet || 32 ||
[Analyze grammar]

śīlabhaṃgena nārīṇāṃ bhartādharmaparopi hi |
patedduḥkhārjitātsvargācchīlaṃ rakṣyaṃ tataḥ striyā || 33 ||
[Analyze grammar]

viṣṭhāgarte ca niraye svayaṃ patati durmatiḥ |
ābhūtasaṃplavaṃ yāvattataḥ syādgrāmasūkarī || 34 ||
[Analyze grammar]

svaviṣṭhāpāyinī cātha valgulī vṛkṣalaṃbinī |
ulūkī vā divāṃdhā syādvṛkṣakoṭaravāsinī || 35 ||
[Analyze grammar]

rakṣaṇīyaṃ mahāyatnādidaṃ sukṛtabhājanam |
vapuḥ parasya duḥsparśātsukhābhāsātmakātstriyā || 36 ||
[Analyze grammar]

anenaiva śarīreṇa bhartṛsādvihitena hi |
kiṃ satī na ca tastaṃbha bhānumudyaṃtamājñayā || 37 ||
[Analyze grammar]

atripatnyanasūyā kiṃ bhartṛbhaktiprabhāvataḥ |
dadhāra na trayīṃ garbhe pativrata parāyaṇā || 38 ||
[Analyze grammar]

iha kīrtiśca vipulā svargevāsastathā'kṣayaḥ |
pātivratyātstriyā labhyaṃ sakhitvaṃ ca śriyā saha || 39 ||
[Analyze grammar]

sādurvṛttyā parityajya patidharmaṃ sanātanam |
svacchaṃdacāriṇī bhūtvāmṛtānirayamudyayau || 40 ||
[Analyze grammar]

dhanaṃjayopi ca mune kenacicchivayoginā |
sārdhaṃ tapodayāditthaṃ so'bhavaddharmatatparaḥ || 41 ||
[Analyze grammar]

dhanaṃjayopi dharmātmā mātṛbhaktiparāyaṇaḥ |
ādāyāsthīnyatho māturgaṃgā mārgasthito'bhavat || 42 ||
[Analyze grammar]

paṃcagavyena saṃsnāpya tataḥ paṃcāmṛtena vai |
yakṣakardamalepena liptvā puṣpaiḥ prapūjya ca || 43 ||
[Analyze grammar]

āveṣṭya netravastreṇa tataḥ paṭṭāṃbareṇa vai |
tataḥ surasavastreṇa tato māṃjiṣṭhavāsasā || 44 ||
[Analyze grammar]

nepālakaṃbalenātha mṛdācā'tha viśuddhayā |
tāmrasaṃpuṭake kṛtvā māturaṃgānyaho vaṇik || 45 ||
[Analyze grammar]

aspṛṣṭahīnajātiḥ sa śuciṣmānsthaṃḍileśayaḥ |
ānayañjvaritopyāsīnmadhye mārgaṃ dhanaṃjayaḥ || 46 ||
[Analyze grammar]

bhāravāhaḥ kṛtastena kaściddattvocitāṃ bhṛtim |
kiṃ bahūktena ghaṭaja kāśī prāptā'tha tena vai || 47 ||
[Analyze grammar]

dhṛtvā saṃbhṛtirakṣārthaṃ bhāravāhaṃ dhanaṃjayaḥ |
jagāmāpaṇamānetuṃ kiṃcidvastvaśanādikam || 48 ||
[Analyze grammar]

bhāravāhyaṃtaraṃ prāpya tasya saṃbhṛtimadhyataḥ |
tāmrasaṃpuṭamādāya dhanaṃ jñātvā gṛhaṃ yayau || 49 ||
[Analyze grammar]

vāsasthānamathāgatya tamadṛṣṭvā dhanaṃjayaḥ |
tvarāvānsaṃbhṛtiṃ vīkṣya tāmrasaṃpuṭavarjitām || 50 ||
[Analyze grammar]

hāhetyātāḍya hṛdayaṃ cakraṃda bahuśo bhṛśam |
itastatastamālokya gatastadanusārataḥ || 51 ||
[Analyze grammar]

akṛtvā jāhnavīsnānamanavekṣya jagatpatim |
tasya saṃvasathaṃ prāpto bhāravoḍhurdhanaṃjayaḥ || 52 ||
[Analyze grammar]

bhāravāḍapyaraṇyānyāṃ tāmrasaṃpuṭamadhyataḥ |
dṛṣṭvāsthīni viniḥśvasya tāni tyaktvā gṛhaṃ yayau || 53 ||
[Analyze grammar]

vaṇikca tadgṛhaṃ prāpya śuṣkakaṃṭhoṣṭhatālukaḥ |
dṛṣṭvā'tha cailaśakalaṃ tṛṇakuṭyaṃtare tadā || 54 ||
[Analyze grammar]

āśayā kiṃcidāśvasya tatpatnīṃ paripṛṣṭavān |
satyaṃ brūhi na bhetavyaṃ dāsyāmyanyadapi dhruvam || 55 ||
[Analyze grammar]

vasu kva te gato bhartā māturasthīnime'rpaya |
vayaṃ kārpaṭikā bhadre bhavāmo na ca duḥkhadāḥ || 56 ||
[Analyze grammar]

ajñātvā lobhavaśatastena nīto'sthisaṃpuṭaḥ |
tasyaiṣa doṣo no bhadre māturme karma tādṛśam || 57 ||
[Analyze grammar]

athavā na prasū doṣo maṃdabhāgyo'smi tatsutaḥ |
sutenakṛtyaṃ yatkṛtyaṃ tatprāptirnāsti bhilli me || 58 ||
[Analyze grammar]

udyamaṃ kṛtavānasmi na siddhyenmaṃdabhāgyataḥ |
āyātu satyavākyānme mā bibhetu vanecaraḥ || 59 ||
[Analyze grammar]

asthīni darśayatvāśu dhanaṃ dāsye'dhikaṃ tataḥ |
ityuktā tena sā bhillī vyājahāra nijaṃ patim || 60 ||
[Analyze grammar]

lajjānamraśirāḥso'tha vṛttāṃtaṃ vinivedya ca |
nināya tāmaraṇyānīṃ śabarastaṃ dhanaṃjayam || 61 ||
[Analyze grammar]

vanecaro'tha tatsthānaṃ daivādvismṛtavānmune |
digbhrāṃtiṃ samavāpyātha paribabhrāma kānane || 62 ||
[Analyze grammar]

itoraṇyāttato yāti tatoraṇyādito vrajet |
vanādvanāṃtaraṃ bhrāṃtvā khinnaḥ sopi vanecaraḥ || 63 ||
[Analyze grammar]

vihāya madhye'raṇyāni taṃ yayau ca svapakkaṇam |
dvitrāṇyahāni saṃbhramya sa kārpaṭikasattamaḥ || 64 ||
[Analyze grammar]

kṣutkṣāmaḥ śuṣkakaṃṭhoṣṭho hāheti paridevayan |
punaḥ kāśīpurīṃ prāptaḥ parimlānamukho vaṇik || 865 ||
[Analyze grammar]

tanmaṃdabhāgyatāṃ śrutvā lokātkārpaṭiko mune |
kṛtvā gayāṃ prayāgaṃ ca tataḥ svaviṣayaṃ yayau || 66 ||
[Analyze grammar]

kāśyāṃ praveśaṃ prāpyāpi tadasthīni ghaṭodbhava |
vinā vaiśveśvarīmājñāṃ bahiryātāni tatkṣaṇāt || 67 ||
[Analyze grammar]

evaṃ kāśyāṃ praviśyāpi pāpī dharmānuṣaṃgataḥ |
na kṣetraphalamāpnoti bahirbhavati tatkṣaṇāt || 68 ||
[Analyze grammar]

tasmādviśveśvarājñaiva kāśīvāse'tra kāraṇam |
asiśca varaṇā yatra kṣetrarakṣākṛtau kṛte || 69 ||
[Analyze grammar]

vārāṇasīti vikhyātā tadārabhya mahāmune |
aseśca varaṇāyāśca saṃgamaṃ prāpya kāśikā || 70 ||
[Analyze grammar]

vārāṇasīha karuṇāmayadivyamūrtirutsṛjya yatra tu tanuṃ tanubhṛtsukhena |
viśveśadṛṅmahasi yatsahasā praviśya rūpeṇa tāṃ vitanutāṃ padavīṃ dadhāti || 71 ||
[Analyze grammar]

jāto mṛto bahuṣu tīrthavareṣu re tvaṃ jaṃto na jātu tava śāṃtirabhūnnimajya |
vārāṇasī nigadatīha mṛto'mṛtatvaṃ prāpyādhunā mama balātsmaraśāsanaḥ syāḥ || 72 ||
[Analyze grammar]

anyatra tīrtha salile patitodvijanmā devādibhāvamayate na tathā tu kāśyām |
citraṃ yadatra patitaḥ punarutthitiṃ na prāpnoti pulkasajanopi kimagra janmā || 73 ||
[Analyze grammar]

naiṣā purī saṃsṛtirūpapārāvārasya pāraṃ purahā purāriḥ |
yasyāṃ paraṃ pauruṣamarthamicchansiddhiṃ nayetpauraparaṃparāṃsaḥ || 74 ||
[Analyze grammar]

tīrthāṃtarāṇi manujaḥ parito'vagāhya hitvā tanuṃ kaluṣitāṃ divi daivataṃ syāt |
vārāṇasīparisare tu visṛjya dehaṃ saṃdehabhāgbhavati dehadaśāptayepi || 75 ||
[Analyze grammar]

vārāṇasī samarasīkaraṇādṛtepi yogādayogijanatāṃ janatāpahaṃtrī |
tattārakaṃ śravaṇagocaratāṃ nayaṃtī tadbahmadarśayati yena punarbhavo na || 76 ||
[Analyze grammar]

vārāṇasī parisare tanumiṣṭadātrīṃ dharmārthakāmanilayāmahahāvisṛjya |
iṣṭaṃ padaṃ kimapi hṛṣṭatarobhilaṣya lābhostumūlamapi no yadavāpa śūnyam || 77 ||
[Analyze grammar]

āḥkāśivāsijanatā nanu vaṃcitābhūdbhāle vilocanavatāvanitārdhabhājā |
ādāya yatsandhyakṛtabhājanamiṣṭadehaṃ nirvāṇamātramapavarjayatāpunarbhu || 78 ||
[Analyze grammar]

vārāṇasī sphuradasīmaguṇaikabhūmiryatra sthitāstanubhṛtaḥśaśibhṛtprabhāvāt |
sarve gale garalino'kṣiyujo lalāṭe vāmārdhavāmatanavo'tanavastatoṃ'te || 79 ||
[Analyze grammar]

ānaṃdakānanamidaṃ sukhadaṃ puraiva tattrāpi cakrasarasī maṇikarṇikā'tha |
svaḥ siṃdhusaṃgatiratho paramāspadaṃ ca viśveśituḥ kimiha tanna vimuktaye yat || 80 ||
[Analyze grammar]

vārāṇasīha varaṇāsi saridvariṣṭhā saṃbhedakhedajananī dyunadī lasacchrīḥ |
viśrāmabhūmiracalā'malamokṣalakṣmyāhaināṃ vihāya kimusīdati mūḍhajaṃtuḥ || 81 ||
[Analyze grammar]

kiṃ vismṛtaṃ tvahahagarbhajamāmanasyaṃ kārtāṃtadūtakṛtabaṃdhana tāḍanaṃ ca |
śaṃbhoranugraha parigraha labhya kāśīṃ mūḍho vihāya kimu yāti karastha muktim || 82 ||
[Analyze grammar]

tīrthāṃtarāṇi kaluṣāṇi harati sadyaḥ śreyo dadatyapi bahu tridivaṃ nayaṃti |
pānāvagāhanavidhānatanuprahāṇairvārāṇasī tu kurute bata mūlanāśam || 83 ||
[Analyze grammar]

kāśīpurī parisare maṇikarṇikāyāṃ tyaktvā tanuṃ tanubhṛtastanumāpnuvaṃti |
bhāle vilocanavatīṃ galanīlalakṣmīṃ vāmārdhabaṃdhuravadhūṃ vidhurāvarodhāḥ || 84 ||
[Analyze grammar]

jñātvā prabhāvamatulaṃ maṇikarṇikāyāṃ yaḥ pudgalaṃ tyajati cāśucipūyagaṃdhi |
svātmāvabodhamahasā sahasā militvā kalpāṃtareṣvapi sa naiva pṛthaktvameti || 85 ||
[Analyze grammar]

rāgādidoṣaparipūra mano hṛṣīkāḥ kāśīpurīmatuladivyamahāprabhāvām |
ye kalpayaṃtyaparatīrthasamāṃ samaṃtātte pāpino na saha taiḥ paribhāṣaṇīyam || 86 ||
[Analyze grammar]

vārāṇasīṃ smaraharapriyarājadhānīṃ tyaktvā kuto vrajasi mūḍha digaṃtareṣu |
prāpyāpyajādyasulabhāṃsthiramokṣalakṣmīṃ lakṣmīṃ svabhāvacapalāṃ kimu kāmayethāḥ || 87 ||
[Analyze grammar]

vidyā dhanāni sadanāni gajāśvabhṛtyāḥ srakcaṃdanāni vanitāśca nitāṃta ramyāḥ |
svargopyagamya iha nodyamabhājipuṃsi vārāṇasītvasulabhā śalabhādimuktiḥ |
dhātrā dhṛtāni tulayā tulanāmavaituṃ vaikuṃṭhamukhyabhuvanāni ca kāśikā ca |
tānyudyayurlaghutayānyagiyaṃ gurutvāttasthau purīha puruṣārthacatuṣṭayasya || 89 ||
[Analyze grammar]

kāśī purīmadhivasandrinaronaropihmāropyamāṇaihamānyahavaikarudraḥ |
nānopasargajanisargajaduḥkhabhāraiḥkarmāpanudyasaviśetparameśadhāmni || 90 ||
[Analyze grammar]

sthirāpāyaṃ kāyaṃ jananamaraṇakleśanilayaṃ vihāyāsyāṃ kāśyāmahahaparigṛhṇīta na kutaḥ |
vapustejorūpaṃ sthirataraparānaṃdasadanaṃ vimūḍho'sau jaṃtuḥ sphuṭitamivakāṃmyaṃ vinimayan || 91 ||
[Analyze grammar]

aho lokaḥ śokaṃ kimiha sahate haṃtahatadhīrvipadbhāraiḥ sārairniyatanidhanairdhvasita dhanaiḥ |
kṣitau satyāṃ kāśyāṃ kathayati śivo yatra nidhane śrutau kiṃcidbhūyaḥ praviśati na yenodaradarīm || 92 ||
[Analyze grammar]

kāśivāsinijane vanecaredvitribhujyapi samīrabhojane |
svairacāriṇi jiteṃdriyepyaho kāśivāsini jane viśiṣṭatā || 93 ||
[Analyze grammar]

nāstīha duṣkṛtakṛtāṃ sukṛtātmanāṃ vā kācidviśeṣagatiraṃtakṛtāṃ hi kāśyām |
bījāni karmajanitāni yadūṣarāyāṃ nāṃkūraṃyati haradṛgjvalitāniteṣām || 94 ||
[Analyze grammar]

śaśakā maśakā bakāḥ śukāḥ kalaviṃkāśca vṛkāḥ sajaṃbukāḥ |
turagoraga vānarānarā girije kāśimṛtāḥ parāmṛtam || 95 ||
[Analyze grammar]

arudrarudrākṣaphaṇīṃdrabhūṣaṇāstripuṃḍracaṃdrārdhadharādharāgatāḥ |
niraṃtaraṃ kāśinivāsinojanā girīṃdraje pāriṣadā matā mama || 96 ||
[Analyze grammar]

yāvaṃta eva nivasaṃti ca jaṃtavo'tra kāśyāṃ jalasthalacarā jhaṣajaṃbukādyāḥ |
tāvaṃta eva madanugraha rudradehā dehāvasānamadhigamya mayi praviṣṭāḥ || 97 ||
[Analyze grammar]

ye tu varṣeṣavorudrā divi devi prakīrtitāḥ |
vāteṣavoṃ'tarikṣe ye ye bhuvyanneṣavaḥ priye || 98 ||
[Analyze grammar]

rudrā daśa daśa prācyavācī pratyagudaksthitāḥ |
ūrdhvadiksthāśca ye rudrāḥ paṭhyaṃte vedavādibhiḥ || 99 ||
[Analyze grammar]

asaṃkhyātāḥ sahasrāṇi ye rudrā adhibhūtale |
tatsarvebhyo'dhikā kāśyāṃ jaṃtavo rudrarūpiṇaḥ || 100 ||
[Analyze grammar]

rudrāvāsastataḥ proktamavimuktaṃ ghaṭodbhava |
tasmātsamarcya kāśisthānvarṇānvarṇetarāśramān || 1 ||
[Analyze grammar]

śraddhayeśvarabuddhyā ca rudrārcā phalabhāṅnaraḥ || 2 ||
[Analyze grammar]

śma śabdena śavaḥ proktaḥ śānaṃ śayanamucyate |
nirvacaṃti śmaśānārthaṃ mune śabdārthakovidāḥ || 3 ||
[Analyze grammar]

mahāṃtyapi ca bhūtāni pralaye samupasthite |
śerate'tra śavā bhūtvā śmaśānaṃ tu tato mahat || 4 ||
[Analyze grammar]

apsu bhūriha laye layaṃ vrajedāpa aurvavadanograkaṃdare |
mātariśvani mahātanūnapādvyomni saṃkṣayati vai sadāgatiḥ || 5 ||
[Analyze grammar]

vyoma cāpi layametyahaṃkṛtau sāpi ṣoḍaśavikārasaṃyutā |
līyate mahati buddhisaṃjñakehā mahānprakṛtimadhyago bhavet || 6 ||
[Analyze grammar]

sā guṇatrayamayī ca nirguṇaṃ taṃ pumāṃsamavaguhya tiṣṭhati |
paṃcaviṃśatitamaḥ paraḥ pumāndehagehapatireṣa jīvakaḥ || 7 ||
[Analyze grammar]

prākṛtaḥ pralaya eṣa ucyate haṃsayāna hari rudravarjitaḥ |
kālamūrtiratha taṃ ca pūruṣaṃ helayā kalayatīśvaraḥ paraḥ || 8 ||
[Analyze grammar]

sa vai mahāviṣṇuritīryate budhaistaṃ vai mahādevamudāharaṃti |
soṃ'tādimadhyaiḥ parivarjitaḥ śivaḥ sa śrīpatiḥ sopi hi pārvatīpatiḥ || 9 ||
[Analyze grammar]

dainaṃdine'tha pralaye triśūlakoṭau samutkṣipya purīṃ haraḥ svām |
bibharti saṃvarta mahāsthibhūṣaṇastato hi kāśī kalikālavarjitā || 110 ||
[Analyze grammar]

skaṃda uvāca |
vārāṇasīti kāśīti rudrāvāsa iti dvija |
mahāśmaśānamityevaṃ proktamānaṃdakānanam || 11 ||
[Analyze grammar]

iti devīpuraḥ proktaṃ devadevena śaṃbhunā |
yathāviṣṇoḥ purākhyātaṃ tathaiva ca mayā śrutam |
tacca tvadagre kathitaṃ rahasyaṃ kāśijaṃ mahat || 12 ||
[Analyze grammar]

japtvādhyāyamimaṃ puṇyaṃ mahāpātakanāśanam |
śrāvayitvā dvijānsamyakchivaloke mahīyate || 13 ||
[Analyze grammar]

ataḥ paraṃ kalaśaja kiṃ śuśrūṣasi tadvada |
kāśīkathā kathyamānā mamāpi paritoṣakṛt || 114 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe vārāṇasīmahimavarṇanaṃ nāma triṃśattamo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: