Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

|agastya uvāca |
vinā snānena gaṃgāyā nṛṇāṃ janmaniratharkam |
upāyāṃtaramastyanyadyena snānaphalaṃ labhet || 1 ||
[Analyze grammar]

aśaktānāṃ ca paṃgūnāmālasyopahatātmanām |
dūradeśāṃtarasthānāṃ gaṃgāsnānaṃ kathaṃ bhavet || 2 ||
[Analyze grammar]

dānaṃ vā'tha vrataṃvā'tha maṃtraḥstotrajapo'thavā |
tīrthāṃtarābhiṣeko vā devatopāsanaṃ tu vā || 3 ||
[Analyze grammar]

yadyastikiṃcitṣaḍvaktra gaṃgāsnānaphalapradam |
vidhānāṃtaramātreṇa tadvada praṇatāya me || 4 ||
[Analyze grammar]

tvatto na vedaskaṃdānyo gaṃgāgarbha samudbhava |
paraṃ svargataraṃgiṇyā mahimānaṃ mahāmate || 5 ||
[Analyze grammar]

skaṃda uvāca |
saṃti puṇyajalānīha sarāṃsi sarito mune |
sthāne sthāne ca tīrthāni jitātmādhyuṣitāni ca || 6 ||
[Analyze grammar]

dṛṣṭapratyayakārīṇi mahāmahima bhāṃjyapi |
paraṃ svargataraṃgiṇyāḥ koṭyaṃśopi na tatra vai || 7 ||
[Analyze grammar]

anenaivānumānena buddhyasva kalaśodbhava |
dadhre gaṃgottamāṃgena devadevena śaṃbhunā || 8 ||
[Analyze grammar]

snānakāle'nya tīrtheṣu japyate jāhnavī janaiḥ |
vinā viṣṇupadīṃ kvānyatsamarthamaghamocane || 9 ||
[Analyze grammar]

gaṃgāsnānaphalaṃ brahmangaṃgāyāmeva labhyate |
yathā drākṣāphalasvādo drākṣāyāmeva nānyataḥ || 10 ||
[Analyze grammar]

astyupāya iha tvekaḥ syādyenāvikalaṃ phalam |
snānasya devasarito mahāguhyatamo mune || 11 ||
[Analyze grammar]

śivabhaktāya śāṃtāya viṣṇubhaktiparāya ca |
śraddhālave tvāstikāya garbhavāsamupukṣave || 12 ||
[Analyze grammar]

kathanīyaṃ na cānyasya kasyacitkenacitkvacit |
idaṃ rahasyaṃ paramaṃ mahāpātakanāśanam || 13 ||
[Analyze grammar]

mahāśreyaskaraṃ puṇyaṃ manorathakaraṃ param |
dyunadīprītijanakaṃ śivasaṃtoṣasaṃtati || 14 ||
[Analyze grammar]

nāmnāṃ sahasragaṃgāyāḥ stavarājeṣuśo bhanam |
japyānāṃ paramaṃ japyaṃ vedopaniṣadāsamam || 15 ||
[Analyze grammar]

japanīyaṃ prayannena mauninā vācakaṃ vinā |
śucisthāneṣu śucinā suspaṣṭākṣarameva ca || 16 ||
[Analyze grammar]

skaṃda uvāca |
oṃnamo gaṃgādevyai |
oṃkārarūpiṇyajarā'tulā'namatā'mṛtasravā |
atyudārā'bhayā'śokā'lakanaṃdā'mṛtā'malā || 17 ||
[Analyze grammar]

anāthavatsalā'moghā'pāṃyoniramṛtapradā |
avyaktalakṣaṇā'kṣobhyā 'navacchinnā'parājitā || 18 ||
[Analyze grammar]

anāthanāthā'bhīṣṭārthasiddhidā'naṃgavardhinī |
aṇimādiguṇā'dhārāgragaṇyā'līkahāriṇī || 19 ||
[Analyze grammar]

aciṃtyaśaktiranaghā'dbhutarūpā'ghahāriṇī |
adrirājasutā'ṣṭāṃgayogasiddhipradā'cyutā || 20 ||
[Analyze grammar]

akṣuṇṇaśaktirasudā'naṃtatīrthā'mṛtodakā |
anaṃtamahimā'pārā'naṃtasaukhyapradā'nnadā || 21 ||
[Analyze grammar]

aśeṣadevatāmūrtiraghorā'mṛtarūpiṇī |
avidyājālaśamanī hyapratarkyagatipradā || 22 ||
[Analyze grammar]

aśeṣavighnasaṃhartrī tvaśeṣaguṇaguṃphitā |
ajñānatimirajyotiranugrahaparāyaṇā || 23 ||
[Analyze grammar]

abhirāmā'navadyāṃgyanaṃtasārā'kalaṃkinī |
ārogyadā'naṃdavallī tvāpannārtivināśinī || 24 ||
[Analyze grammar]

āścaryamūrtirāyuṣyā hyāḍhyā'dyā'prā'ryasevitā |
āpyāyinyāptavidyā'khyātvānaṃdā'śvāsadāyinī || 25 ||
[Analyze grammar]

ālasyaghnyāpadāṃ haṃtrī hyānaṃdāmṛtavarṣiṇī |
irāvatīṣṭadātrīṣṭā tviṣṭāpūrtaphalapradā || 26 ||
[Analyze grammar]

itihāsaśrutīḍyārthā tvihāmutraśubhapradā |
ijyāśīlasamijyeṣṭhā tviṃdrādiparivaṃditā || 27 ||
[Analyze grammar]

ilālaṃkāramāleddhā tviṃdirāramyamaṃdirā |
idiṃdirādisaṃsevyā tvīśvarīśvaravallabhā || 28 ||
[Analyze grammar]

ītibhītihareḍyā ca tvīḍanīya caritrabhṛt |
utkṛṣṭaśaktirutkṛṣṭoḍupamaṃḍalacāriṇī || 29 ||
[Analyze grammar]

uditāṃbaramārgosroragalokavihāriṇī |
ukṣorvarotpalotkuṃbhā upeṃdracaraṇadravā || 30 ||
[Analyze grammar]

udanvatpūrtihetuścodārotsāhapravardhinī |
udvegaghnyuṣṇaśamanī uṣṇaraśmisutā priyā || 31 ||
[Analyze grammar]

utpatti sthiti saṃhārakāriṇyuparicāriṇī |
ūrjaṃ vahaṃtyūrjadharorjāvatī cormimālinī || 32 ||
[Analyze grammar]

ūrdhvaretaḥpriyordhvādhvā hyūrmilordhvagatipradā |
ṛṣivṛṃdastutarddhiśca ṛṇatrayavināśinī || 33 ||
[Analyze grammar]

ṛtaṃbhararddhidātrī ca ṛksvarūpā ṛjupriyā |
ṛkṣamārgavaharkṣārcirṛjumārgapradarśinī || 34 ||
[Analyze grammar]

edhitā'khiladharmārthātvekaikāmṛtadāyinī |
edhanīyasvabhāvaijyā tvejitā śeṣapātakā || 35 ||
[Analyze grammar]

aiśvaryadaiśvaryarūpā hyaitihyaṃ hyaiṃdavī dyutiḥ |
ojasvinyoṣadhīkṣetramojodaudanadāyinī || 36 ||
[Analyze grammar]

oṣṭhāmṛtaunnatyadātrī tvauṣadhaṃ bhavarogiṇām |
audāryacaṃcuraupeṃdrī tvaugrīhyaumeyarūpiṇī || 37 ||
[Analyze grammar]

aṃbarādhvavahāṃ'vaṣṭhāṃ varamālāṃbujekṣaṇā |
aṃbikāṃbumahāyoniraṃdhodāṃdhakahāriṇī || 38 ||
[Analyze grammar]

aṃśumālāhyaṃśumatī tvaṃgīkṛtaṣaḍānanā |
aṃdhatāmisrahaṃtryaṃdhuraṃ janāhyaṃjanāvatī || 39 ||
[Analyze grammar]

kalyāṇakāriṇī kāmyā kamalotpalagaṃdhinī |
kumudvatī kamalinī kāṃtiḥ kalpitadāyinī || 40 ||
[Analyze grammar]

kāṃcanākṣī kāmadhenuḥ kīrtikṛtkleśanāśinī |
kratuśreṣṭhā kratuphalā karmabaṃdhavibhedinī || 41 ||
[Analyze grammar]

kamalākṣī klamaharā kṛśānutapanadyutiḥ |
karuṇārdrā ca kalyāṇī kalikalmaṣanāśinī || 42 ||
[Analyze grammar]

kāmarūpākriyāśaktiḥ kamalotpalamālinī |
kūṭasthā karuṇākāṃtā karmayānā kalāvatī || 43 ||
[Analyze grammar]

kamalākalpalatikā kālīkaluṣavairiṇī |
kamanīyajalākamrā kapardisukapardagā || 44 ||
[Analyze grammar]

kālakṛṭapraśamanī kadaṃbakusumapriyā |
kāliṃdī kelilalitā kalakallolamālikā || 45 ||
[Analyze grammar]

krāṃtalokatrayākaṃḍūḥ kaṃḍūtanayavatsalā |
khaḍginī khaḍgadhārābhā khagā khaṃḍeṃdudhāriṇī || 46 ||
[Analyze grammar]

khekhelagāminī khasthā khaṃḍeṃdutilakapriyā |
khecarīkhecarīvaṃdyā khyātiḥ khyātipradāyinī || 47 ||
[Analyze grammar]

khaṃḍitapraṇatāghaughā khalabuddhivināśinī |
khātainaḥ kaṃdasaṃdohā khaḍgakhaṭvāṃga kheṭinī || 48 ||
[Analyze grammar]

kharasaṃtāpaśamanī khaniḥ pīyūṣapāthasām |
gaṃgā gaṃdhavatī gaurī gaṃdharvanagarapriyā || 49 ||
[Analyze grammar]

gaṃbhīrāṃgī guṇamayī gatātaṃkā gatipriyā |
gaṇanāthāṃbikā gītā gadyapadyapariṣṭutā || 50 ||
[Analyze grammar]

gāṃdhārī garbhaśamanī gatibhraṣṭagatipradā |
gomatī guhyavidyāgaurgoptrī gaganagāminī || 51 ||
[Analyze grammar]

gotrapravardhinī guṇyā guṇātītā guṇāgraṇīḥ |
guhāṃbikā girisutā goviṃdāṃghrisamudbhavā || 52 ||
[Analyze grammar]

guṇanīyacaritrā ca gāyatrī giriśapriyā |
gūḍharūpā guṇavatī gurvī gauravavardhinī || 53 ||
[Analyze grammar]

grahapīḍāharā guṃdrā garaghnī gānavatsalā |
gharmahaṃtrī ghṛtavatī ghṛtatuṣṭipradāyinī || 54 ||
[Analyze grammar]

ghaṃṭāravapriyā ghorā'ghaughavidhvaṃsakāriṇī |
ghrāṇatuṣṭikarī ghoṣā ghanānaṃdā ghanapriyā || 55 ||
[Analyze grammar]

ghātukā ghṛrṇitajalā ghṛṣṭapātakasaṃtatiḥ |
ghaṭakoṭiprapītāpā ghaṭitāśeṣamaṃgalā || 56 ||
[Analyze grammar]

ghṛṇāvatī ghṛṇanidhirghasmarā ghūkanādinī |
ghusṛṇā piṃjaratanurghargharā ghargharasvanā || 57 ||
[Analyze grammar]

caṃdrikā caṃdrakāṃtāṃbuścaṃcadāpā caladyutiḥ |
cinmayī citirūpā ca caṃdrāyutaśanānanā || 58 ||
[Analyze grammar]

cāṃpeyalocanā cāruścārvaṃgī cārugāminī |
cāryā cāritranilayā citrakṛccitrarūpiṇī || 59 ||
[Analyze grammar]

caṃpaścaṃdanaśucyaṃbuścarcanīyā cirasthirā |
cārucaṃpakamālāḍhyā camitāśeṣa duṣkutā || 60 ||
[Analyze grammar]

cidākāśavahāciṃtyā caṃcaccāmaravījitā |
coritāśeṣavṛjinā caritāśeṣamaṃḍalā || 61 ||
[Analyze grammar]

cheditākhilapāpaughā chadmaghnī chalahāriṇī |
channatriviṣṭapa talā choṭitāśeṣabaṃdhanā || 62 ||
[Analyze grammar]

churitāmṛtadhāraughā chinnaināśchaṃdagāminī |
chatrīkṛtamarālaughā chaṭīkṛtanijāmṛtā || 63 ||
[Analyze grammar]

jāhnavī jyā jaganmātā japyā jaṃghālavīcikā |
jayā janārdanaprītā juṣaṇīyā jagaddhitā || 64 ||
[Analyze grammar]

jīvanaṃ jīvanaprāṇā jagajjyeṣṭhā jaganmayī |
jīvajīvātulatikā janmijanmanibarhiṇī || 65 ||
[Analyze grammar]

jāḍyavidhvaṃsanakarī jagadyonirjalāvilā |
jagadānaṃdajananī jalajā jalajekṣaṇā || 66 ||
[Analyze grammar]

janalocanapīyūṣā jaṭātaṭavihāriṇī |
jayaṃtī jaṃjapūkaghnī janitajñānavigrahā || 67 ||
[Analyze grammar]

jhallarī vādyakuśalā jhalajjhālajalāvṛtā |
jhiṃṭīśavaṃdyā jhāṃkārakāriṇī jharjharāvatī || 68 ||
[Analyze grammar]

ṭīkitāśeṣapātālā ṭaṃkikainodripāṭane |
ṭaṃkāranṛtyatkallolā ṭīkanīyamahātaṭā || 69 ||
[Analyze grammar]

ḍaṃbarapravahāḍīna rājahaṃsakulākulā |
ḍamaḍḍamaruhastā ca ḍāmarokta mahāṃḍakā || 70 ||
[Analyze grammar]

ḍhaukitāśeṣanirvāṇā ḍhakkānādacalajjalā |
ḍhuṃḍhivighneśajananī ḍhaṇaḍḍhuṇitapātakā || 71 ||
[Analyze grammar]

tarpaṇītīrthatīrthā ca tripathā tridaśeśvarī |
trilokagoptrī toyeśī trailokyaparivaṃditā || 72 ||
[Analyze grammar]

tāpatritayasaṃhartrī tejobalavivardhinī |
trilakṣyā tāraṇī tārā tārāpatikarārcitā || 73 ||
[Analyze grammar]

trailokyapāvanī puṇyā tuṣṭidā tuṣṭirūpiṇī |
tṛṣṇāchettrī tīrthamātā ttrivikramapadodbhavā || 74 ||
[Analyze grammar]

tapomayī taporūpā tapaḥstoma phalapradā |
trailokyavyāpinī tṛptistṛptikṛttattvarūpiṇī || 75 ||
[Analyze grammar]

trailokyasuṃdarī turyā turyātītapadapradā |
trailokyalakṣmīstripadī tathyātimiracaṃdrikā || 76 ||
[Analyze grammar]

tejogarbhā tapaḥsārā tripurāri śirogṛhā |
trayīsvarūpiṇī tanvī tapanāṃgajabhītinut || 77 ||
[Analyze grammar]

taristaraṇijāmitraṃ tarpitāśeṣapūrvajā |
tulāvirahitā tīvrapāpatūlatanūnapāt || 78 ||
[Analyze grammar]

dāridryadamanī dakṣā duṣprekṣā divyamaṃḍanā |
dīkṣāvatīdurāvāpyā drākṣāmadhuravāribhṛt || 79 ||
[Analyze grammar]

darśitānekakutukā duṣṭadurjayaduḥkhahṛt |
dainyahṛdduritaghnī ca dānavāri padābjajā || 80 ||
[Analyze grammar]

daṃdaśūkaviṣaghrī ca dāritāghaughasaṃtatiḥ |
 drutādeva drumacchannā durvārāghavighātinī || 81 ||
[Analyze grammar]

damagrāhyā devamātā devalokapradarśinī |
devadevapriyādevī dikpālapadadāyinī || 82 ||
[Analyze grammar]

dīrghāyuḥkāriṇī dīrghā dogdhrī dūṣaṇavarjitā |
dugdhāṃbuvāhinī dohyā divyā divyagatipradā || 83 ||
[Analyze grammar]

dyunadī dīnaśaraṇaṃ dehidehanivāriṇī |
drāghīyasī dāghahaṃtrī ditapātakasaṃtatiḥ || 84 ||
[Analyze grammar]

dūradeśāṃtaracarī durgamā devavallabhā |
durvṛttaghnī durvigāhyā dayādhārā dayāvatī || 85 ||
[Analyze grammar]

durāsadā dānaśīlā drāviṇī druhiṇastutā |
 daityadānavasaṃśuddhikartrī durbuddhihāriṇī || 86 ||
[Analyze grammar]

dānasārā dayāsārā dyāvābhūmivigāhinī |
dṛṣṭādṛṣṭaphalaprāptirdevatāvṛṃdavaṃditā || 87 ||
[Analyze grammar]

dīrghavratā dīrghadṛṣṭirdīptatoyā durālabhā |
daṃḍayitrī daṃḍanītirduṣṭadaṃḍadharārcitā || 88 ||
[Analyze grammar]

durodaraghnī dāvārcirdravadravyaikaśevadhiḥ |
dīnasaṃtāpaśamanī dātrī davathuvairiṇī || 89 ||
[Analyze grammar]

darīvidāraṇaparā dāṃtā dāṃtajanapriyā |
dāritādritaṭā durgā durgāraṇyapracāriṇī || 90 ||
[Analyze grammar]

dharmadravā dharmadhurā dhenurdhīrā dhṛtirdhruvā |
dhenudānaphalasparśā dharmakāmārthamokṣadā || 91 ||
[Analyze grammar]

dharmormivāhinī dhuryā dhātrī dhātrīvibhūṣaṇam |
dharmiṇī dharmaśīlā ca dhanvikoṭikṛtāvanā || 92 ||
[Analyze grammar]

dhyātṛpāpaharā dhyeyā dhāvanī dhūtakalmaṣā |
dharmadhārā dharmasārā dhanadā dhanavardhinī || 93 ||
[Analyze grammar]

dharmādharmaguṇacchettrī dhattūrakusumapriyā |
dharmeśī dharmaśāstrajñā dhanadhānyasamṛddhikṛt || 94 ||
[Analyze grammar]

dharmalabhyā dharmajalā dharmaprasavadharmiṇī |
dhyānagamyasvarūpā ca dharaṇī dhātṛpūjitā || 95 ||
[Analyze grammar]

dhūrdhūrjaṭijaṭāsaṃsthā dhanyā dhīrdhāraṇāvatī |
naṃdā nirvāṇajananī naṃdinī nunnapātakā || 96 ||
[Analyze grammar]

niṣiddhavighnanicayā nijānaṃdaprakāśinī |
nabhoṃgaṇacarī nūtirnamyā nārāyaṇīnutā || 97 ||
[Analyze grammar]

nirmalā nirmalākhyānā nāśinītāpasaṃpadām |
niyatā nityasukhadā nānāścaryamahānidhiḥ || 98 ||
[Analyze grammar]

nadīnadasaromātā nāyikā nākadīrghikā |
naṣṭoddharaṇadhīrā ca naṃdanānaṃdadāyinī || 99 ||
[Analyze grammar]

nirṇiktāśeṣabhuvanā niḥsaṃgā nirupadravā |
nirālaṃbā niṣprapaṃcā nirṇāśitamahāmalā || 100 ||
[Analyze grammar]

nirmalajñānajananī niḥśeṣaprāṇitāpahṛt |
nityotsavā nityatṛptā namaskāryā niraṃjanā || 1 ||
[Analyze grammar]

niṣṭhāvatī nirātaṃkā nirlepā niścalātmikā |
niravadyā nirīhā ca nīlalohitamūrdhagā || 2 ||
[Analyze grammar]

naṃdibhṛṃgigaṇastutyā nāgānaṃdā nagātmajā |
niṣpratyūhā nākanadī nirayārṇavadīrghanauḥ || 3 ||
[Analyze grammar]

puṇyapradā puṇyagarbhā puṇyā puṇyataraṃgiṇī |
pṛthuḥ pṛthuphalā pūrṇā praṇatārtiprabhaṃjinī || 4 ||
[Analyze grammar]

prāṇadā prāṇijananī prāṇeśī prāṇarūpiṇī |
padmālayā parāśaktiḥ purajitparamapriyā || 5 ||
[Analyze grammar]

parāparaphalaprāptiḥ pāvanī ca payasvinī |
parānaṃdā prakṛṣṭārthā pratiṣṭhāpālanī parā || 6 ||
[Analyze grammar]

purāṇapaṭhitā prītā praṇavākṣararūpiṇī |
pārvatīpremasaṃpannā paśupāśavimocanī || 7 ||
[Analyze grammar]

paramātmasvarūpā ca parabrahmaprakāśinī |
paramānaṃdaniṣpaṃdā prāyaścittasvarūpiṇī || 8 ||
[Analyze grammar]

pānīyarūpanirvāṇā paritrāṇaparāyaṇā |
pāpeṃdhanadavajvālā pāpāriḥ pāpanāmanut || 9 ||
[Analyze grammar]

paramaiśvaryajananī prajñā prājñā parāparā |
pratyakṣalakṣmīḥ padmākṣī paravyomāmṛtasravā || 110 ||
[Analyze grammar]

prasannarūpā praṇidhiḥ pūtā pratyakṣadevatā |
pinākiparamaprītā pagmeṣṭhikamaṃḍaluḥ || 11 ||
[Analyze grammar]

padmanābhapadārghyeṇa prasūtā padmamālinī |
pararddhidā puṣṭikarī pathyā pūrtiḥ prabhāvatī || 12 ||
[Analyze grammar]

punānā pītagarbhaghnī pāpaparvatanāśinī |
phalinī phalahastā ca phullāṃbujavilocanā || 13 ||
[Analyze grammar]

phālitainomahākṣetrā phaṇilokavibhūṣaṇam |
phenacchalapraṇunnaināḥ phullakairavagaṃdhinī || 14 ||
[Analyze grammar]

phenilācchāṃbudhārābhā phuḍuccāṭitapātakā |
phāṇitasvādusalilā phāṃṭapathyajalāvilā || 15 ||
[Analyze grammar]

viśvamātā ca viśveśī viśvā viśveśvarapriyā |
brahmaṇyā brahmakṛdbrāhmī brahmiṣṭhā vimalodakā || 16 ||
[Analyze grammar]

vibhāvarī ca virajā vikrāṃtānekaviṣṭapā |
viśvamitraṃ viṣṇupadī vaiṣṇavī vaiṣṇavapriyā || 17 ||
[Analyze grammar]

virūpākṣapriyakarī vibhūtirviśvatomukhī |
vipāśā vaibudhī vedyā vedākṣararasasravā || 18 ||
[Analyze grammar]

vidyāvegavatī vaṃdyā bṛṃhaṇī brahmavādinī |
varadā viprakṛṣṭā ca variṣṭhā ca viśodhanī || 19 ||
[Analyze grammar]

vidyādharī viśokā ca vayovṛṃdaniṣevitā |
bahūdakā balavatī vyomasthā vibudhapriyā || 120 ||
[Analyze grammar]

vāṇī vedavatī vittā brahmavidyātaraṃgiṇī |
brahmāṃḍakoṭivyāptāṃburbrahmahatyāpahāriṇī || 21 ||
[Analyze grammar]

brahmeśaviṣṇurūpā ca buddhirvibhavavardhinī |
vilāsisukhadā vaiśyā vyāpinī ca vṛṣāraṇiḥ || 22 ||
[Analyze grammar]

vṛṣāṃkamaulinilayā vipannārtiprabhaṃjinī |
vinītā vinatā bradhnatanayā vinayānvitā || 23 ||
[Analyze grammar]

vipaṃcīvādyakuśalā veṇuśrutivicakṣaṇā |
varcaskarī balakarī valonmūlitakalmaṣā || 24 ||
[Analyze grammar]

vipāpmā vigatātaṃkā vikalpaparivarjitā |
vṛṣṭikartrī vṛṣṭijalā vidhirvicchinnabaṃdhanā || 25 ||
[Analyze grammar]

vratarūpā vittarūpā bahuvighnavināśakṛt |
vasudhārā vasumatī vicitrāṃgī vibhāvasuḥ || 26 ||
[Analyze grammar]

vijayā viśvabījaṃ ca vāmadevī varapradā |
vṛṣāśritā viṣaghnī ca vijñānormyaṃśumālinī || 27 ||
[Analyze grammar]

bhavyā bhogavatī bhadrā bhavānī bhūtabhāvinī |
bhūtadhātrī bhayaharā bhaktadāridryaghātinī || 28 ||
[Analyze grammar]

bhuktimuktipradābheśī bhaktasvargāpavargadā |
bhāgīrathī bhānumatī bhāgyabhogavatī bhṛtiḥ || 29 ||
[Analyze grammar]

bhavapriyā bhavadveṣṭī bhūtidā bhūtibhūṣaṇā |
bhālalocanabhāvajñā bhūtabhavyabhavatprabhuḥ || 130 ||
[Analyze grammar]

bhrāṃtijñānapraśamanī bhinnabrahmāṃḍamaṃḍapā |
bhūridā bhaktisulabhā bhāgyavaddṛṣṭigocarī || 31 ||
[Analyze grammar]

bhaṃjitopaplavakulā bhakṣyabhojyasukhapradā |
bhikṣaṇīyā bhikṣumātā bhāvābhāvasvarūpiṇī || 32 ||
[Analyze grammar]

maṃdākinī mahānaṃdā mātā muktitaṃragiṇī |
mahodayā madhumatī mahāpuṇyā mudākarī || 33 ||
[Analyze grammar]

munistutā mohahaṃtrī mahātīrthā madhusravā |
mādhavī māninī mānyā manorathapathātigā || 34 ||
[Analyze grammar]

mokṣadā matidā mukhyā mahābhāgyajanāśritā |
mahāvegavatīmedhyā mahāmahimabhūṣaṇā || 35 ||
[Analyze grammar]

mahāprabhāvā mahatī mīnacaṃcalalocanā |
mahākāruṇyasaṃpūrṇā maharddhiśca mahotpalā || 36 ||
[Analyze grammar]

mūrtimanmuktiramaṇī maṇimāṇikyabhūṣaṇā |
muktākalāpanepathyā manonayananaṃdinī || 37 ||
[Analyze grammar]

mahāpātakarāśighnī mahādevārdhahāriṇī |
mahormimālinī muktā mahādevī manonmanī || 38 ||
[Analyze grammar]

mahāpuṇyodayaprāpyā māyātimiracaṃdrikā |
mahāvidyā mahāmāyā mahāmedhā mahauṣadham || 39 ||
[Analyze grammar]

mālādharī mahopāyā mahoragavibhūṣaṇā |
mahāmohapraśamanī mahāmaṃgalamaṃgalam || 140 ||
[Analyze grammar]

mārtaṃḍamaṃḍalacarī mahālakṣmīrmadojjhitā |
yaśasvinī yaśodā ca yogyā yuktātmasevitā || 41 ||
[Analyze grammar]

yogasiddhipradā yājyā yajñeśaparipūritā |
yajñeśī yajñaphaladā yajanīyā yaśaskarī || 42 ||
[Analyze grammar]

yamisevyā yogayoniryoginī yuktabuddhidā |
yogajñānapradā yuktā yamādyaṣṭāṃgayogayuk || 43 ||
[Analyze grammar]

yaṃtritāghaughasaṃcārā yamalokanivāriṇī |
yātāyātapraśamanī yātanānāmakṛṃtanī || 44 ||
[Analyze grammar]

yāminīśahimācchodā yugadharmavivarjitā |
revatīratikṛdramyā ratnagarbhā ramā ratiḥ || 45 ||
[Analyze grammar]

ratnākarapremapātraṃ rasajñā rasarūpiṇī |
ratnaprāsādagarbhā ca ramaṇīyataraṃgiṇī || 46 ||
[Analyze grammar]

ratnārcī rudraramaṇī rāgadveṣavināśinī |
ramā rāmā ramyarūpā rogijīvāturūpiṇī || 47 ||
[Analyze grammar]

rucikṛdrocanī ramyā rucirā rogahāriṇī |
rājahaṃsā ratnavatī rājatkallolarājikā || 48 ||
[Analyze grammar]

rāmaṇīyakarekhā ca rujārī rogaroṣiṇī |
rākāraṃkārtiśamanī ramyā rolaṃbarāviṇī || 49 ||
[Analyze grammar]

rāgiṇīraṃjitaśivā rūpalāvaṇyaśevadhiḥ |
lokaprasūrlokavaṃdyā lolatkallolamālinī || 150 ||
[Analyze grammar]

līlāvatī lokabhūmirlokalocanacaṃdrikā |
lekhasravaṃtī laṭabhā laghuvegā laghutvahṛt || 51 ||
[Analyze grammar]

lāsyattaraṃgahastā ca lalitā layabhaṃgigā |
lokabaṃdhurlokadhātrī lokottaraguṇorjitā || 52 ||
[Analyze grammar]

lokatrayahitā lokā lakṣmīrlakṣaṇalakṣitā |
līlālakṣitanirvāṇā lāvaṇyāmṛtavarṣiṇī || 53 ||
[Analyze grammar]

vaiśvānarī vāsaveḍyā vaṃdhyatvaparihāriṇī |
vāsudevāṃghrireṇughnī vajrivajranivāriṇī || 54 ||
[Analyze grammar]

śubhāvatī śubhaphalā śāṃtiḥ śāṃtanuvallabhā |
śūlinī śaiśavavayāḥ śītalā'mṛtavāhinī || 55 ||
[Analyze grammar]

śobhāvatī śīlavatī śoṣitāśeṣakilbiṣā |
śaraṇyā śivadā śiṣṭā śarajanmaprasūḥ śivā || 56 ||
[Analyze grammar]

śaktiḥ śaśāṃkavimalā śamanasvasṛsaṃmatā |
śamā śamanamārgaghnī śitikaṃṭhamahāpriyā || 57 ||
[Analyze grammar]

śuciḥ śucikarī śeṣā śeṣaśāyipadodbhavā |
śrīnivāsa śrutiḥ śraddhā śrīmatī śrīḥ śubhavratā || 58 ||
[Analyze grammar]

śuddhavidyā śubhāvartā śrutānaṃdā śrutistutiḥ |
śivetaraghnī śabarī śāṃbarīrūpadhāriṇī || 59 ||
[Analyze grammar]

śmaśānaśodhanī śāṃtā śaśvacchatadhṛtiṣṭutā |
śālinī śāliśobhāḍhyā śikhivāhanagarbhabhṛt || 160 ||
[Analyze grammar]

śaṃsanīyacaritrā ca śātitāśeṣapātakā |
ṣaḍguṇaiśvaryasaṃpannā ṣaḍaṃgaśrutirūpiṇī || 61 ||
[Analyze grammar]

ṣaṃḍhatāhāri salilāṣṭyāyannadanadīśatā |
saridvarā ca surasā suprabhā suradīrghikā || 62 ||
[Analyze grammar]

svaḥsiṃdhuḥ sarvaduḥkhaghnī sarvavyādhimahauṣadham |
sevyāsiddhiḥ satī sūktiḥ skaṃdasūśca sarasvatī || 63 ||
[Analyze grammar]

saṃpattaraṃgiṇī stutyā sthāṇumaulikṛtālayā |
sthairyadā subhagā saukhyā strīṣu saubhāgyadāyinī || 64 ||
[Analyze grammar]

svarganiḥśreṇikā sūkṣmā svadhā svāhā sudhājalā |
samudrarūpiṇī svargyā sarvapātakavairiṇī || 65 ||
[Analyze grammar]

smṛtāghahāriṇī sītā saṃsārābdhitaraṃḍikā |
saubhāgyasuṃdarī saṃdhyā sarvasārasamanvitā || 66 ||
[Analyze grammar]

harapriyā hṛpīkeśī haṃsarūpā hiraṇmayī |
hṛtāghasaṃghā hitakṛddhelā helāghagarvahṛt || 67 ||
[Analyze grammar]

kṣemadā kṣālitāghaughā kṣudravidrāviṇī kṣamā |
iti nāmasahasraṃ hi gaṃgāyāḥ kalaśodbhava |
kīrtayitvā naraḥ samyaggaṃgāsnānaphalaṃ labhet || 68 ||
[Analyze grammar]

sarvapāpapraśamanaṃ sarvavighna vināśanam |
sarvastotrajapācchreṣṭhaṃ sarvapāvanapāvanam || 69 ||
[Analyze grammar]

śraddhayābhīṣṭaphaladaṃ caturvargasamṛddhikṛt |
 sakṛjjapādavāpnoti hyekakratuphalaṃmune || 170 ||
[Analyze grammar]

sarvatīrtheṣu yaḥ snātaḥ sarvayajñeṣu dīkṣitaḥ |
tasya yatphalamuddiṣṭaṃ trikālapaṭhanācca tat || 71 ||
[Analyze grammar]

sarvavrateṣu yatpuṇyaṃ samyakcīrṇeṣu vāḍava |
tatphalaṃ samavāpnoti trisaṃdhyaṃ niyataḥ paṭhan || 72 ||
[Analyze grammar]

snānakāle paṭhedyastu yatrakutra jalāśaye |
tatra sannihitā nūnaṃ gaṃgā tripathagā mune || 73 ||
[Analyze grammar]

śreyorthī labhate śreyo dhanārthī labhate dhanam |
kāmī kāmānavāpnoti mokṣārthī mokṣamāpnuyāt || 74 ||
[Analyze grammar]

varṣaṃ trikālapaṭhanācchraddhayā śucimānasaḥ |
ṛtukālābhigamanādaputraḥ putravānbhavet || 75 ||
[Analyze grammar]

nākālamaraṇaṃ tasya nāgnicorāhi sādhvasam |
nāmnāṃ sahasraṃ gaṃgāyā yo japecchraddhayā mune || 76 ||
[Analyze grammar]

gaṃgā nāma sahasraṃ tu japtvā grāmāṃtaraṃ vrajet |
kāryasiddhimavāpnoti nirvighno gehamāviśet || 77 ||
[Analyze grammar]

tithivārarkṣayogānāṃ na doṣaḥ prabhavettadā |
yadā japtvā vrajedetatstotraṃ grāmāṃtaraṃ naraḥ || 78 ||
[Analyze grammar]

āyurārogyajananaṃ sarvopadravanāśanam |
sarvasiddhikaraṃ puṃsāṃ gaṃgānāmasahasrakam || 79 ||
[Analyze grammar]

janmāṃtara sahasreṣu yatpāpaṃ samyagarjitam |
gaṃgānāmasahasrasya japanāttatkṣayaṃ vrajet || 180 ||
[Analyze grammar]

brahmaghno madyapaḥ svarṇasteyī ca gurutalpagaḥ |
tatsaṃyogī bhrūṇahaṃtā mātṛhā pitṛhā mune || 81 ||
[Analyze grammar]

viśvāsaghātī garadaḥ kṛtaghno mitraghātakaḥ |
agnido govadhakaro gurudravyāpahārakaḥ || 82 ||
[Analyze grammar]

mahāpātakayuktopi saṃyuktopyupapātakaiḥ |
mucyate śraddhayā japtvā gaṃgā nāma sahasrakam || 83 ||
[Analyze grammar]

ādhivyādhiparikṣipto ghora tāpa pariplutaḥ |
mucyate sarvaduḥkhebhyaḥ stavasyāsyānukīrtanāt || 84 ||
[Analyze grammar]

saṃvatsareṇa yuktātmā paṭhanbhaktiparāyaṇaḥ |
abhīpsitāṃ labhetsiddhiṃ sarvaiḥ pāpaiḥ pramucyate || 85 ||
[Analyze grammar]

saṃśayāviṣṭacittasya dharmavidveṣiṇopi ca |
dāṃbhikasyāpi hiṃsrasya ceto dharmaparaṃ bhavet || 86 ||
[Analyze grammar]

varṇāśramapathīnastu kāmakrodhavivarjitaḥ |
yatphalaṃ labhate jñānī tadāpnotyasya kīrtanāt || 87 ||
[Analyze grammar]

gāyatryayutajapyena yatphalaṃ samupārjitam |
sakṛtpaṭhanataḥ samyaktadaśeṣamavāpnuyāt || 88 ||
[Analyze grammar]

gāṃ dattvā vedaviduṣe yatphalaṃ labhate kṛtī |
tatpuṇyaṃ samyagākhyātaṃ stavarājasakṛjjapāt || 89 ||
[Analyze grammar]

guruśuśrūṣaṇaṃ kurvanyāvajjīvaṃ narottamaḥ |
yatpuṇyamarjayettadbhāgvarṣaṃ triṣavaṇaṃ japan || 190 ||
[Analyze grammar]

vedapārāyaṇātpuṇyaṃ yadatra paripaṭhyate |
tatṣaṇmāsena labhate trisaṃdhyaṃ parikīrtanāt || 91 ||
[Analyze grammar]

gaṃgāyāḥ stavarājasya pratyahaṃ pariśīlanāt |
śivabhaktimavāpnoti viṣṇubhakto'thavā bhavet || 92 ||
[Analyze grammar]

yaḥ kīrtayedanudinaṃ gaṃgānāmasahasrakam |
tatsamīpe sahacarī gaṃgādevī sadā bhavet || 93 ||
[Analyze grammar]

sarvatra pūjyo bhavati sarvatra vijayī bhavet |
sarvatra sukhamāpnoti jāhnavīstotrapāṭhataḥ || 94 ||
[Analyze grammar]

sadācārī sa vijñeyaḥ saśucistu sadaiva hi |
kṛtasarvasurārcaḥ sa kīrtayedya imāṃ stutim || 95 ||
[Analyze grammar]

tasmiṃstṛpte bhavettṛptā jāhnavī nātra saṃśayaḥ |
tasmātsarvaprayatnena gaṃgābhaktaṃ samarcayet || 96 ||
[Analyze grammar]

stavarājamimaṃ gāṃgaṃ śṛṇuyādyaśca vai paṭhet |
śrāvayedatha tadbhaktāndaṃbhalobha vivarjitaḥ || 97 ||
[Analyze grammar]

mucyate trividhaiḥ pāpairmanovākkāya saṃbhavaiḥ |
kṣaṇānniṣpāpatāmeti pitṝṇāṃ ca priyo bhavet || 98 ||
[Analyze grammar]

sarvadevapriyaścāpi sarvarṣigaṇasaṃmataḥ |
aṃte vimānamāruhya divyastrīśatasaṃvṛtaḥ || 99 ||
[Analyze grammar]

divyābharaṇasaṃpanno divyabhogasamanvitaḥ |
naṃdanādivane svairaṃ devavatsa pramodate || 200 ||
[Analyze grammar]

bhujyamāneṣu vipreṣu śrāddhakāle viśeṣataḥ |
japannidaṃ mahāstotraṃ pitṝṇāṃ tṛptikārakam || 1 ||
[Analyze grammar]

yāvaṃti tatra sikthāni yāvaṃtoṃ'bukaṇāḥ sthitāḥ |
tāvaṃtyeva hi varṣāṇi modaṃte svaḥ pitāmahāḥ || 2 ||
[Analyze grammar]

yathā prīṇaṃti pitaro gaṃgāyāṃ piṃḍadānataḥ |
tathaiva tṛpnuyuḥ śrāddhe stavasyāsyānusaṃśravāt || 3 ||
[Analyze grammar]

etatstotraṃ gṛhe yasya likhitaṃ paripūjyate |
tatra pāpabhayaṃ nāsti śuci tadbhavanaṃ sadā || 4 ||
[Analyze grammar]

agaste kiṃbahūktena śṛṇu me niścitaṃ vacaḥ |
saṃśayo nātra kartavyaḥ saṃdigdhe raphalaṃ nahi || 5 ||
[Analyze grammar]

yāvaṃti martye stotrāṇi maṃtrajālānyanekaśaḥ |
tāvaṃti stavarājasya gāṃgeyasya samāni na || 6 ||
[Analyze grammar]

yāvajjanma japedyastu nāmnāmetatsahasrakam |
sa kīkaṭeṣvapi mṛto na punargarbhamāviśet || 7 ||
[Analyze grammar]

nityaṃ niyamavānetadyo japetstotramuttamam |
anyatrāpi vipannaḥ sa gaṃgātīre mṛto bhavet || 8 ||
[Analyze grammar]

etatstotravaraṃ ramyaṃ purā proktaṃ pinākinā |
viṣṇave nijabhaktāya muktibījākṣarāspadam || 9 ||
[Analyze grammar]

gaṃgāsnānapratinidhiḥ stotrametanmayeritam |
sisnāsurjāhnavīṃ tasmādetatstotraṃ japetsudhīḥ || 210 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe gaṃgāsahasranāmakathanaṃnāmaikonatriṃśattamo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 29

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: