Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tatastrayodaśe varṣe vyatīte samaye tadā |
upaplave saṃgateṣu sarvarājasu pāṃḍavāḥ || 1 ||
[Analyze grammar]

yoddhumāgatya saṃtasthuḥ kurukṣetraṃ mahārathāḥ |
kauravāścāpi saṃtasdhurduryodhanapurogamāḥ || 2 ||
[Analyze grammar]

tato bhīṣmeṇa proktāṃ ca naraiḥ śrutvā yudhiṣṭhiraḥ |
rathātirathasaṃkhyāṃ tu rājñāṃ madhye vaco'bravīt || 3 ||
[Analyze grammar]

bhīṣmeṇa vihitā kṛṣṇa rathātirathavarṇanā |
tato duryodhano'pṛcchadidaṃ svīyānmahārathān || 4 ||
[Analyze grammar]

sasainyānpāṃḍavānetānhanyātkālena kena kaḥ |
māsena tu pratijñātaṃ bhīṣmeṇa ca kṛpeṇa ca || 5 ||
[Analyze grammar]

pakṣaṃ droṇena cāhnāṃ ca daśabhirdrauṇinā raṇe |
ṣaḍbhiḥ karṇena ca tathā sadā mamabhayaṃkṛtā || 6 ||
[Analyze grammar]

tadahaṃ svāṃśca pṛcchāmi kena kālena haṃti kaḥ |
etacchrutvā vaco rājñaḥ phālguno vākyamabravīt || 7 ||
[Analyze grammar]

ayuktametadbhīṣmādyaiḥ pratijñātaṃ yudhiṣṭhira |
tato jaye ca vijaye niścayo hi mṛṣaiva tat || 8 ||
[Analyze grammar]

tavāpi ye saṃti nṛpāḥ sannaddhā raṇasaṃsthitāḥ |
paśyaitānpuruṣavyāghrānkālakalpāndurāsadān || 9 ||
[Analyze grammar]

drupadaṃ ca virāṭaṃ ca dhṛṣṭaketuṃ ca kaikayam |
sahadevaṃ sātyakiṃ ca cekitānaṃ ca durjayam || 10 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ saputraṃ ca mahāvīryaṃ ghaṭotkacam |
bhīmādīṃśca maheṣvāsānkeśavaṃ cāparājitam || 11 ||
[Analyze grammar]

manyehamekastveteṣāṃ hanyātkauravavāhinīm |
sannaddhāḥ pratidṛśyaṃte bhīṣmādyā bahavo rathāḥ || 12 ||
[Analyze grammar]

tebhyo bhayaṃ na kāryaṃ te phalgavo'mī mṛgā iva || 13 ||
[Analyze grammar]

asmākaṃ dhanuṣāṃ ghoṣairidānīmeva bhārata |
kauravā vidraviṣyaṃti siṃhatrastā mṛgā iva || 14 ||
[Analyze grammar]

vṛddhādbhīṣmāddvijādvṛddhāddroṇādapi kṛpādapi |
bāliśātkiṃ bhayaṃ drauṇeḥ sūtaputrācca durmateḥ || 15 ||
[Analyze grammar]

athavā cittanirvṛtyai jñātumicchasi bhārata |
śatrūṇāṃ pratyanīkeṣu saṃdhāvacchṛṇu me vacaḥ || 16 ||
[Analyze grammar]

eko'hameva saṃgrāme sarve tiṣṭhaṃtu te rathāḥ |
ekāhnā kṣapaye sarvānkauravānsainyasaṃyutān || 17 ||
[Analyze grammar]

ityarjunavacaḥ śrutvā smayandāmodaro'bravīt |
evametadyathā prāha phālguno'yaṃ mṛṣā na tat || 18 ||
[Analyze grammar]

tataśca śaṃkhānbherīśca śataśaścaiva puṣkarān |
nivārya rājamadhyastho barbarīko vaco'bravīt || 19 ||
[Analyze grammar]

yena taptaṃ guptakṣetre yena devyaḥ sutoṣitāḥ |
yasyātulaṃ bāhubalaṃ tena coktaṃ niśamyatām || 20 ||
[Analyze grammar]

yadbravīmi vacaḥ satyaṃ śṛṇudhvaṃ tannarādhipāḥ |
ātmano vīryasadṛśaṃ kevalaṃ na tu darpataḥ || 21 ||
[Analyze grammar]

yadāryeṇa pratijñātamarjunena mahātmanā |
na marṣayāmi tadvākyaṃ kālakṣepo mahānayam || 22 ||
[Analyze grammar]

sarve bhavaṃtastiṣṭhaṃtu sārjunāḥ sahakeśavāḥ |
eko muhūrtādbhīṣmādīnsarvānneṣye yamakṣayam || 23 ||
[Analyze grammar]

mayi tiṣṭhati kenāpi śastragrāhyaṃ na kṣatriyaiḥ |
svadharmaśapatho vo'stu mṛte grāhyaṃ tato mayi || 24 ||
[Analyze grammar]

paśyadhvaṃ me balaṃ bāhvordevyārādhanasaṃbhavam |
māhātmyaṃ guptakṣetrasya tathā bhaktiṃ ca pāṃḍuṣu || 25 ||
[Analyze grammar]

paśyadhvaṃ me dhanurghoraṃ tūṇīrāvakṣayau tathā |
khaḍgaṃ ca devyā yaddattaṃ tato vacmi vacastvidam || 26 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā kṣatriyā vismayaṃ yayuḥ |
arjunaśca kaṭākṣepe lajjitaḥ kṛṣṇamaikṣata || 27 ||
[Analyze grammar]

tamāha lalitaṃ kṛṣṇaḥ phālgunaṃ paramaṃ vacaḥ |
ātmaupayikamevedaṃ bhaimi putro'bhyabhāṣata || 28 ||
[Analyze grammar]

navakoṭiyuto'nena palāśī nihataḥ purā |
kṣaṇādeva ca pātāle śrūyate mahadadbhutam || 29 ||
[Analyze grammar]

punaḥ prakṣyāmade tvenaṃ kvenopāyena kauravān |
muhūrtāddhaṃsi brūhīti pṛcchayatāṃ cāha taṃ jayaḥ || 30 ||
[Analyze grammar]

tataḥ smaranyādaveṃdro bhaimiputramabhāṣata || 31 ||
[Analyze grammar]

bhīpmadroṇakṛpadrauṇikarṇaduryodhanādibhiḥ |
guptāṃ tryaṃbakadurjeyāṃ senāṃ haṃsi kathaṃ kṣaṇāt || 32 ||
[Analyze grammar]

ayaṃ mahānvismayaste vacaso bhaiminaṃdana |
saṃbhūtaḥ sarvarājñāṃ ca phālgunasya ca dhīmataḥ || 33 ||
[Analyze grammar]

tadbrūhi kenopāyena muhūrtāddhaṃsi kauravān |
upāyavīryaṃ te jñātvā maṃsyāmo vayamapyuta || 34 ||
[Analyze grammar]

sūta uvāca |
ityukto vāsudevena sarvabhūteśvareṇa ca |
siṃhavakṣāḥ parvatābho nānābhūṣaṇabhūṣitaḥ || 35 ||
[Analyze grammar]

ghaṭāsyo ghaṭahāsaśca ūrdhvakeśo'tidīpti mān |
vidyudakṣo vāyujavo yaścecchennāśayejjagat || 36 ||
[Analyze grammar]

devīdattātulabalo barbarīko'bhyabhāṣata |
yadi vo mānasaṃ vīrā upāyasya pradarśane || 37 ||
[Analyze grammar]

tadahaṃ darśayāmyeṣa paśyadhvaṃ sahakeśavāḥ |
ityuktvā dhanurāropya saṃdadhe viśikhaṃ tvaran |
niḥśalyaṃ cāpi saṃpūrṇaṃ siṃdūrābheṇa bhasmanā || 38 ||
[Analyze grammar]

ākarṇamākṛpya ca taṃ mumoca mukhādathodbhūtamabhūcca bhasma || 39 ||
[Analyze grammar]

senādvaye tacca papāta śīghraṃ yasyaiva yatrāsti ca mṛtyumarma |
sarvaromasu bhīṣmasya kaṃṭhe rādheyadroṇayoḥ || 40 ||
[Analyze grammar]

ūrau duryodhanasyāpi śalyasyāpi ca vakṣasi |
kaṃṭhe ca śakunerdīptaṃ bhagadattasya cāpatat || 41 ||
[Analyze grammar]

kṛṣṇasya pādatala lake kaṃṭhe drupadamatsyayoḥ |
śikhaṃḍinastathā kaṭyāṃ kaṃṭhe senāpatestathā || 42 ||
[Analyze grammar]

papāta raktaṃ tadbhasma yatra yeṣāṃ ca marma ca |
kevalaṃ caiva pāṃḍūnāṃ kṛpadroṇyośca nāspṛśata || 43 ||
[Analyze grammar]

iti kṛtvā tato bhūyo barbarīko'bhyabhāṣata |
dṛṣṭaṃ bhavadbhirevaṃ yanmayā marma nirīkṣitam || 44 ||
[Analyze grammar]

adhunā pātayiṣyāmi marmasveṣāṃ śitāñcharān |
devīdattānamoghākhyānyairmariṣyaṃtyamī kṣaṇāt || 45 ||
[Analyze grammar]

śapathā vaḥ svadharmasya śastraṃ grāhyaṃ na vaḥ kvacit |
muhūrtātpātayiṣyāmi śatrūnetāñchitaiḥ śaraiḥ || 46 ||
[Analyze grammar]

tato vismitacittānāṃ yudhiṣṭhirapurogiṇām |
āsīnninādaḥ sumahānsādhusādhviti śaṃsa tām || 47 ||
[Analyze grammar]

vāsudevaśca saṃkruddhaścakreṇa niśitena ca |
evaṃ bruvata evāsya śiraśchittvā nyapātayat || 48 ||
[Analyze grammar]

tataḥ kṣaṇātsarvamāsīdāvigraṃ rājamaṃ ḍalam |
vyalokayankeśavaṃ te vismitāścābhavanbhṛśam || 49 ||
[Analyze grammar]

kimetaditi prāhuśca barbarīkaḥ kuto hataḥ |
pāṃḍavāścāpi mumucuraśrūṇi sahapārthivāḥ || 50 ||
[Analyze grammar]

hāhā putreti ca gṛṇanpraskhalaṃśca padepade |
ghaṭotkaco'pataddīnaḥ putropari vimūrchitaḥ || 51 ||
[Analyze grammar]

etasminnaṃtare devyaścaturdaśa samāyayuḥ || 52 ||
[Analyze grammar]

siddhāṃbikā kroḍamātā kapālī tārā suvarṇā ca trilokajetrī |
bhāṇeśvarī carcikā caikavīrā yogeśvarī caṃḍikā traipurā ca || 53 ||
[Analyze grammar]

bhūtāṃbikā harasiddhistathāmūḥ saṃprāpya tasthurnṛpavismayaṃkarāḥ |
śrīcaṃḍikā'śvāsya tatau ghaṭotkacaṃ provāca vākyaṃ mahatā svareṇa || 54 ||
[Analyze grammar]

śṛṇudhvaṃ pārthivāḥ sarve kṛṣṇena viditātmanā |
hetunā yena nihato barbarīko mahābalaḥ || 55 ||
[Analyze grammar]

merumūrdhni purā pṛthvī samavetāndivaukasaḥ |
bhārākrāṃtā jagādaitānbhāro'pa hriyatāṃ hi me || 56 ||
[Analyze grammar]

tato brahmā prāha viṣṇuṃ bhagavaṃstvamidaṃ śṛṇu |
devāstvānugamiṣyaṃti bhāraṃ hara bhuvaḥ prabho || 57 ||
[Analyze grammar]

tatastatheti tanmene vacanaṃ viṣṇuravyayaḥ |
etasminnaṃtare bāhumuddhṛtyoccairabhāṣata || 58 ||
[Analyze grammar]

sūryavarceti yakṣeṃdraścaturāśītikoṭipaḥ |
kimarthaṃ mānuṣe loke bhavadbhirjanma kāryate || 59 ||
[Analyze grammar]

mayi tiṣṭhati doṣāṇāmanekānāṃ mahāspade |
sarve bhavaṃto modaṃtu svargeṣu saha viṣṇunā || 60 ||
[Analyze grammar]

ahameko'vatīryaitānhaniṣyāmi bhuvo bharān |
svadharmaśapathā vo vai saṃti cejjanma prāpsyatha || 61 ||
[Analyze grammar]

ityuktavacane brahmā kruddhastaṃ samabhāṣata |
durmate sarvadevānāmaviṣahyaṃ mahābharam || 62 ||
[Analyze grammar]

svasādhyaṃ brūṣe mohāttvaṃ śāpayogyo'si bāliśa |
deśakālocitaṃ svīyaṃ parasya ca balaṃ hṛdā || 63 ||
[Analyze grammar]

avicāryaiva prabhuṣu vakti so'rhati daṃḍanam |
tasmādbhūbhāraharaṇe yuddhasyopakrame sati || 64 ||
[Analyze grammar]

śarīranāśaṃ kṛṣṇāttvamavāpsyasi na saṃśayaḥ |
evaṃ śapto brahmaṇā'sau viṣṇumetadayācata || 65 ||
[Analyze grammar]

yadyevaṃ bhavitā nāśastadekaṃ deva prārthaye |
janmaprabhṛti me dehi matiṃ sarvārthasādhanīm || 66 ||
[Analyze grammar]

tatastatheti taṃ prāha keśavo devasaṃsadi |
śiraste pūjayiṣyaṃti devyāḥ pūjyo bhaviṣyasi || 67 ||
[Analyze grammar]

ityuktvā cāvatīrṇo'sau saha devairharistadā |
harirnāma sa kṛṣṇo'sau bhavaṃtaste tathā surāḥ || 68 ||
[Analyze grammar]

sūryavarcāḥ sa cāyaṃ hi nihato bhaimiputrakaḥ |
prākchāpaṃ brahmaṇaḥ smṛtvā hatonena mahātmanā |
tasmāddoṣo na kṛṣṇe'smindraṣṭavyaḥ sarvabhū mipaiḥ || 69 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
yaduktaṃ bhūmipā devyā tattathaiva na saṃśayaḥ || 70 ||
[Analyze grammar]

yadyenamadhunā naiva hanyāṃ brahmavaco'nyathā |
tato bhavediti smṛtvā mayāsau vinipātitaḥ || 71 ||
[Analyze grammar]

guptakṣetre mayaivā'sau niyukto devyanusmṛtau |
pūrvaṃ dattaṃ varaṃ svīyaṃ smaratā devasaṃsadi || 72 ||
[Analyze grammar]

ityukte caṃḍikā devī tadā bhaktaśirastvidam |
abhyukṣya sudhayā śīghramajaraṃ cāmaraṃ vyadhāt || 73 ||
[Analyze grammar]

yathā rāhuśirastadvattacchiraḥ praṇanāma tān |
uvāca ca didṛkṣāmi yuddhaṃ tadanumanyatām || 74 ||
[Analyze grammar]

tataḥ kṛṣṇo vacaḥ prāha meghagaṃbhīravākprabhuḥ |
yāvanmahī sanakṣatrā yāvaccaṃdradivākarau || 75 ||
[Analyze grammar]

tāvattvaṃ sarvalokānāṃ vatsa pūjyo bhaviṣyasi |
devīlokeṣu sarveṣu devīvadvicariṣyasi || 76 ||
[Analyze grammar]

svabhaktānāṃ ca lokeṣu devīnāṃ dāsyase sthitim |
bālānāṃ ye bhaviṣyaṃti vātapittakaphodbhavāḥ |
piṭakāstāḥ sukhenaiva śāmayiṣyasi pūjanāt || 77 ||
[Analyze grammar]

idaṃ ca śṛṃgamāruhya paśya yuddhaṃ yathā bhavet || 78 ||
[Analyze grammar]

dhāvaṃtaḥ kauravāstvasmānvayaṃ yāmastvamūniti |
ityukte vāsudevena devyo'thāṃbaramāviśan || 79 ||
[Analyze grammar]

barbarīkaśiraścaiva giriśṛṃgamavāpya tat |
dehasya bhūmisaṃskārāścābhavacchiraso nahi |
tato yuddhaṃ mahadabhūtkurupāṃḍavasenayoḥ || 80 ||
[Analyze grammar]

aṣṭādaśāhena hatā ye ca droṇavṛṣādayaḥ |
duryodhane hate krūre aṣṭādaśadinātyaye || 81 ||
[Analyze grammar]

yudhiṣṭhiro jñātimadhye goviṃdaṃ samabhāṣata |
puruṣottama saṃgrāmamamuṃ saṃtāritā vayam || 82 ||
[Analyze grammar]

tvayaiva nāthena hare namaste puruṣottama |
śrutvā tasyāpi sāsūyamidaṃ bhīmo vaco'bravīt || 83 ||
[Analyze grammar]

yena dhvastā dhārtarāṣṭrāstaṃ nirākṛtya māṃ nṛpa |
puruṣottamaṃ kṛṣṇamiti bravīṣi kimu mūḍhavat || 84 ||
[Analyze grammar]

dhṛṣṭadyumnaṃ phālgunaṃ ca sātyakiṃ māṃ ca pāṃḍava |
nirākṛtya bravīṣyeva sūtaṃ dhiktvā yudhiṣṭhira || 85 ||
[Analyze grammar]

arjuna uvāca |
maivaṃ maivaṃ brūhi bhīma na tvaṃ vetsi janārdanam |
na mayā na tvayā pārtha nānyenāpyarayo hatāḥ || 86 ||
[Analyze grammar]

ahaṃ hi sarvadāgrasthaṃ naraṃ paśyāmi saṃyuge |
nighnaṃtaṃ śātravāṃstatra na jāne ko'pyasāviti || 87 ||
[Analyze grammar]

bhīma uvāca |
vibhrāṃto'si dhruvaṃ pārtha nātra haṃtā naro'paraḥ |
atha cedasti tvatpautramuccasthaṃ vacmi haṃta kaḥ || 88 ||
[Analyze grammar]

upasṛtya tato bhīmo barbarīkamapṛcchata |
brūhyete kena nihatā dhārtarāṣṭrā hi śatravaḥ || 89 ||
[Analyze grammar]

barbarīka uvāca |
eko mayā pumāndṛṣṭo yudhyamānaḥ paraiḥ saha |
savyataḥ paṃcavaktraḥ sa dakṣiṇe caikavaktrataḥ || 90 ||
[Analyze grammar]

savyato daśahastaśca dhṛtaśūlādyudāyudhaḥ |
dakṣiṇe ca caturhasto dhṛtacakrādyudāyudhaḥ || 91 ||
[Analyze grammar]

savyataśca jaṭādhārī dakṣiṇe mukuṭoccayaḥ |
savyato bhasmadhārī ca dakṣiṇe dhṛtacaṃdanaḥ || 92 ||
[Analyze grammar]

savyataścaṃdradhārī ca dakṣiṇe kaustubhadyutiḥ |
mamāpi taddarśanato mahadbhayamajāyata || 93 ||
[Analyze grammar]

īdṛśo me naro dṛṣṭo na cānyo yo jaghāna tān |
ityukte puṣpavarṣaṃ tu khādāsītsumahāprabham || 94 ||
[Analyze grammar]

sasvanurdevavādyāni sādhusādhviti vai jaguḥ |
vismitāḥ pāṃḍavāścāsanpraṇemuḥ puruṣottamam || 95 ||
[Analyze grammar]

vilakṣaścābhavadbhīmo niśvāsāṃścāpyamuṃcata |
taṃ tataḥ keśavaḥ svāmī samādāya kare dṛḍhe || 96 ||
[Analyze grammar]

kuruśārdūla ehīti procya sasmāra kāśyapim |
āruhya garuḍaṃ paścātsmṛtamātramupasthitam || 97 ||
[Analyze grammar]

bhīmena sahito vyomni prayāto dakṣiṇāṃ diśam |
tato'rṇavamatītyaiva suvelaṃ ca mahāgirim || 98 ||
[Analyze grammar]

laṃkāsamīpe dṛṣṭvaiva saraḥ kṛṣṇo'bravīdvacaḥ |
kuruśārdūla paśyedaṃ saro dvādaśayojanam || 99 ||
[Analyze grammar]

yadi śūro'si tacchīghramānayāsyatalānmṛdam |
ityukto garuḍācchīghraṃ nyapatattajjale balī || 100 ||
[Analyze grammar]

yojanaṃ vāyujavādgacchannadho nāṃtamapaśyata |
tato bhīmo viniḥsṛtya bhagnavīryo'bhyabhāṣata || 101 ||
[Analyze grammar]

agādhametatsumahatsaraḥ kaiścinmahābalaiḥ |
ahaṃ khāditumārabdhaḥ kathaṃciccāpi nirgataḥ || 102 ||
[Analyze grammar]

evamukto hasankṛṣṇa uccikṣepa mahatsaraḥ |
svenāṃguṣṭhena tejasvī tadardhārdhamajāyata || 103 ||
[Analyze grammar]

tadṛṣṭvā vismitaḥ prāha kimidaṃ kṛṣṇa brūhi me || 104 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kumbhakarṇa iti khyātaḥ pūrvamāsīnniśācaraḥ |
rāmabāṇahatasyābhūcchiraśchinnaṃ sudurmateḥ || 105 ||
[Analyze grammar]

śirasastasya tālukyakhaṃḍametadvṛkodara |
yojanadvādaśāyāmaṃ mṛdu kṣiptaṃ vicūrṇitam || 106 ||
[Analyze grammar]

vidhṛtastvaṃ ca yaiste tu sarogeyābhidhāḥ surāḥ |
trikūṭasya śilā bhiśca cūrṇitā ye ca koṭiśaḥ || 107 ||
[Analyze grammar]

ete hi viśvaripavo nihatāḥ syurupāyataḥ |
gacchāmaḥ pāṃḍavānbhīma drauṇirhi tvarate dṛḍham || 108 ||
[Analyze grammar]

tato bhīmaḥ praṇamyāha manovākkāyavṛddhibhiḥ |
kṛtamājanmataḥ sava kukṛtaṃ kṣama keśava || 109 ||
[Analyze grammar]

puruṣottama bhavānnātha bāliśasya prasīda me |
tataḥ kṣāṃtamiti procya bhīmena sahito hariḥ || 110 ||
[Analyze grammar]

raṇājiraṃ bhūya etya barbarīkaṃ vaco'bravīt |
carannevaṃ suhṛdaya sarvalokeṣu nityaśaḥ || 111 ||
[Analyze grammar]

pūjitaḥ sarvalokaistvaṃ yacchaṃsteṣāṃ varānvṛtān |
guptakṣetraṃ ca na tyājyaṃ sarvakṣetrottamottamam || 112 ||
[Analyze grammar]

dehisthalyāṃ tathā vāsī kṣamasva duṣkṛtaṃ ca yat |
ityuktastānnamatkṛtya bhaimiḥ svairaṃ yayau mudā || 113 ||
[Analyze grammar]

vāsudevo'pi kāryāṇi sarvāṇyūrdhvamakārayat |
iti vo varṇitotpattirbarbarīkasya vāḍavāḥ |
stavaṃ cāsya pravakṣyāmi yena tuṣyati yakṣarāṭ || 114 ||
[Analyze grammar]

jayajaya caturaśītikoṭiparivāra sūryavarcābhidhāna yakṣarāja jaya bhūbhāraharaṇapravṛtta laghuśāpaprāptanairṛtiyonisaṃbhava jaya kāmakaṭaṃkaṭākukṣirājahaṃsa jaya ghaṭotkacānaṃdavardhana barbarīkābhidhāna jaya kṛṣṇopadiṣṭaśrīguptakṣetrade vīsamārādhanaprāptātulavīrya jaya vijayasiddhidāyaka jaya piṃgalārepalendraduhadruhānavakoṭīśvara palāśanadāvānala jaya bhūpātālāṃtarāle nāgakanyāpari hāraka jaya bhīmamānamardana jaya sakalakauravasenāvadhamuhūrtapravṛtta jaya śrīkṛṣṇavaralabdhasarvavarapradānasāmarthya jayajaya kalikālavaṃditanamonamaste pā hipāhīti || 115 ||
[Analyze grammar]

anena yaḥ suhṛdayaṃ śrāvaṇe'bhyarcya darśake |
vaiśākhe ca trayodaśyāṃ kṛṣṇapakṣe dvijottamāḥ |
śatadīpaiḥ pūrikābhiḥ saṃstavettasya tuṣyati || 116 ||
[Analyze grammar]

tato viprā nāradaśca samārādhya maheśvaram |
mahīnagarake puṇye sthāpayāmāsa śaṃkaram || 117 ||
[Analyze grammar]

lokānāṃ ca hitārthāya kedāraṃ liṅgamuttamam |
atrīśāduttare bhāge mahāpāpapraṇāśanam || 118 ||
[Analyze grammar]

atra kuṇḍe naraḥ snātvā śrāddhaṃ kṛtvā yathāvidhi |
atrīśaṃ ca namaskṛtya kedāraṃ ca prapaśyati || 119 ||
[Analyze grammar]

mātuḥ stanyaṃ punarnaiva sa pibenmuktibhāgbhavet |
tato rudro nīlakaṇṭho nāradāya mahātmane || 120 ||
[Analyze grammar]

varaṃ dattvā svayaṃ tasthau mahīnagarake śubhe |
koṭitīrthe naraḥ snātvā nīlakaṇṭhaṃ prapaśyati || 121 ||
[Analyze grammar]

jayādityaṃ namaskṛtya rudralokamavāpnuyāt |
jayādityaṃ pūjayaṃti kūpe snātvā narottamāḥ || 112 ||
[Analyze grammar]

na teṣāṃ vaṃśanāśo'sti jayādityaprasādataḥ |
teṣāṃ kule na rogaḥ syānna dāridryaṃ na lāñchanam || 123 ||
[Analyze grammar]

putrapautrasamāyuktā dhanadhānyasamāyutāḥ |
bhuktvā bhogāniha bahūnsūryaloke vasanti te || 124 ||
[Analyze grammar]

iti proktaṃ mayā viprā guptakṣetraṃ samāsataḥ |
saptakrośapramāṇaṃ ca kṣetrasyāsya purā dvijāḥ |
svayaṃbhuvā proktamidaṃ sarvakāmārthasiddhidam || 125 ||
[Analyze grammar]

iti vo varṇitaḥ puṇyo mahīsāgarasambhavaḥ |
śṛṇvansaṃkīrtayaṃścaiva sarvapāpaiḥ pramucyate || 126 ||
[Analyze grammar]

ya idaṃ śrāvayedvidvānmahāmāhātmyamuttamam |
sarvapāpavinirmukto rudralokaṃ sa gacchati || 127 ||
[Analyze grammar]

guptakṣetrasya māhātmyaṃ sakalaṃ śrāvayedyadi |
sarvaiśvaryamavāpnoti brahmahatyāṃ vyapohati || 128 ||
[Analyze grammar]

koṭitīrthasya māhātmyaṃ mahīnagarakasya ca |
śṛṇoti śrāvayedyastu brahmabhūyāya kalpate || 129 ||
[Analyze grammar]

koṭitīrthe naraḥ snātvā śrāddhaṃ kṛtvā prayatnataḥ |
dānaṃ dadyādyathāśaktyā śṛṇudhvaṃ tatphalaṃ hi me || 130 ||
[Analyze grammar]

svargapātālamartyeṣu yāni tīrthāni santi vai |
teṣu dāneṣu yatpuṇyaṃ tatphalaṃ prāpyate naraiḥ || 131 ||
[Analyze grammar]

aśvamedhādibhiryajñairiṣṭaiścaivāptadakṣiṇaiḥ |
sarvavratatapobhiśca kṛtairyatpuṇyamāpyate || 132 ||
[Analyze grammar]

tatpuṇyaṃ prāpyate viprāḥ koṭitīrthe na saṃśayaḥ || 133 ||
[Analyze grammar]

idaṃ pavitraṃ khalu puṇyadaṃ sadā yaśaskaraṃ pāpaharaṃ parātparam |
śṛṇoti bhaktyā puruṣaḥ sa puṇyabhāgasukṣaye rudrasalokatāṃ vrajet || 134 ||
[Analyze grammar]

dhanyaṃ yaśasyaṃ niyataṃ supuṇyaṃ svarmokṣadaṃ pāpaharaṃ narāṇām |
śṛṇoti nityaṃ niyataḥ śuciḥ pumānbhittvā raviṃ viṣṇu padaṃ prayāti || 135 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṃḍe guptakṣetramāhātmyapari samāptivarṇanaṃnāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 66

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: