Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
uṣitvā saptarātrāṇi tīrthesminbhrātṛbhiḥ saha |
yudhiṣṭhiro mahātejā gamanāyopacakrame || 1 ||
[Analyze grammar]

prabhāte vimale snātvā devīrliṃgānyathārcya ca |
kṛtvā pradakṣiṇaṃ kṣetraṃ devīstotraṃ jajāpa saḥ |
prayāṇakāleṣu sadā japyaṃ kṛṣṇena kīrtitam || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
devi pūjye mahāśakte kṛṣṇasya bhagini priye |
natvā tvāṃ śaraṇaṃ yāmi manovākkāyakarmabhiḥ || 3 ||
[Analyze grammar]

saṃkarṣaṇābhayadāne kṛṣṇacchavisamaprabhe |
ekānaṃśe mahādevi putravattrāhi māṃ śiva || 4 ||
[Analyze grammar]

tvayā tatamidaṃ viśvaṃ jagadavyaktarūpayā |
iti matvā tvāṃ gato'smi śaraṇaṃ trāhi māṃ śubhe || 5 ||
[Analyze grammar]

kāryārambheṣu sarveṣu sānugena mayā tava |
sva ātmā kalpito bhadre jñātvaitadanukaṃpyatāma || 6 ||
[Analyze grammar]

sūta uvāca |
iti bruvāṇaṃ rājānaṃ śirobaddhājaliṃ tadā |
vāyuputraḥ prahasyaiva sāsūyamidamabravīt || 7 ||
[Analyze grammar]

ye tvāṃ rājanvadaṃtyevaṃ sarvajño'yaṃ yudhiṣṭhiraḥ |
vṛthaiva vacanaṃ teṣāṃ yatastvaṃ vetsi nāṇvapi || 8 ||
[Analyze grammar]

ko hi prajñāvatāṃ mukhyaḥ sarvaśāstravidāṃvaraḥ |
strīṇāṃ śaraṇamāpadyedṛjurbuddhiryathā bhavān || 9 ||
[Analyze grammar]

yatastvameva vetsīdaṃ sarvaśāstreṣu kīrtyate |
jaḍeyaṃ prakṛtirmūḍhā yayā saṃmohyate jagat || 10 ||
[Analyze grammar]

sacetanaṃ ca puruṣaṃ prakṛtiṃ ca vicetanām |
prāhurbudhā narādhyakṣa puṃsaścaprakṛtiḥ priyā || 11 ||
[Analyze grammar]

tatsvayaṃ puruṣo bhūtvā yudhiṣṭhira vṛthāmate |
prakṛtiṃ nauṣi natvā tāṃ hāso me'tīva jāyate || 12 ||
[Analyze grammar]

ārohayecchiro naiva kvaciddhitvā upānahau |
yathā sa mūḍho bhavati devībhaktiratastathā || 13 ||
[Analyze grammar]

yadi te bandivatpārtha tiṣṭhedvāṇyanivāritā |
tatkimarthaṃ mahādevaṃ na stauṣi tripurāntakam || 14 ||
[Analyze grammar]

alakṣyamiti vā matvā maheśānaṃ mahāmate |
tataḥ kimartha dāśārhaṃ na stauṣi puruṣottamam || 15 ||
[Analyze grammar]

yasya prasādādasmābhiḥ prāptā drupadanaṃdinī |
indraprasthe tathā rājyaṃ rājasūyastvayā kṛtaḥ || 16 ||
[Analyze grammar]

vijayena dhanurlabdhaṃ jarāsandho mayā hataḥ |
pratyāhartuṃ tathecchāmaḥ kauravebhyaḥ svakāṃ śriyam || 17 ||
[Analyze grammar]

yasya prasādāttaṃ muktvā kṛṣṇaṃ hā stauṣi yajjayī |
atha svayaṃ kauravāṇāmutpannaṃ kulasattame || 18 ||
[Analyze grammar]

jānannātmānamalpatvādbuddherna stauṣi yādavam |
tatkimarthaṃ mahāvīryaṃ na stauṣyarjunamuttamam || 19 ||
[Analyze grammar]

yena viddhaṃ purā lakṣyaṃ yena karṇādayo jitāḥ |
yena tatkhāṃḍavaṃ dagdhaṃ yajñe yena nṛpā jitāḥ || 20 ||
[Analyze grammar]

śrūyate yena vikramya maheśāno'pi nirjitaḥ |
svarlokasaṃsthitasyāsya śaraṇaṃ yāhi stauṣi ca || 21 ||
[Analyze grammar]

athavā tena śakreṇa rājyaṃ me nārpitaṃ kutaḥ |
iti matvā vṛthaiva tvaṃ na stauṣi bhrātaraṃ mama || 22 ||
[Analyze grammar]

tato māṃ vā kathaṃ vīraṃ na stauṣi tvaṃ yudhiṣṭhira |
yena tvaṃ rakṣitaḥ pūrvaṃ lākṣāgehāgnimadhyataḥ || 23 ||
[Analyze grammar]

vṛkṣeṇāhatya madreśo nadīṃ śuṣkāṃ prasāritaḥ |
rājarājastathā yena jarāsaṃdho nipātitaḥ || 24 ||
[Analyze grammar]

pūrvā diṅnirjitā yena yena pūrvaṃ bako hataḥ |
hiḍambaśca mahāvīraḥ kirmīraścādhunā vane || 25 ||
[Analyze grammar]

kālekāle ca rakṣāmi tvāmevāhaṃ sadānugaḥ |
na tāṃ paśyāmi rakṣaṃtīṃ natvā yāṃ stauṣi bhārata || 26 ||
[Analyze grammar]

atha kṣudhābalaṃ jñātvā māmaudarikasattamam |
krūraṃ sāhasikaṃ caiva na stauṣi kṣamiṇāṃ varaḥ || 27 ||
[Analyze grammar]

tataḥ susaṃyato bhūtvā praṇavaṃ samudīrayan |
kathaṃ na yāsi mārge tvaṃ vṛthālāpo hi doṣabhāk || 28 ||
[Analyze grammar]

pretāḥ piśācā rakṣāṃsi vṛthālāparataṃ naram |
āviśaṃti tadāviṣṭo vaktābaddhaṃ punaḥ punaḥ || 29 ||
[Analyze grammar]

vṛthālāpī yadaśnāti yatkaroti śubhaṃ kvacit |
pretāditṛptaye sarvamiti śāstraviniścayaḥ || 30 ||
[Analyze grammar]

nāyaṃ tasyāsti vai lokaḥ kuta eva paro bhavet |
tasmādvijānatā yatnāttyājyameva vṛthā vacaḥ || 31 ||
[Analyze grammar]

evaṃ saṃsmārito'pi tvaṃ yadi bhūyaḥ pravartase |
bhūtāviṣṭaścikitsyo no vividhairauṣadhairbhavān || 32 ||
[Analyze grammar]

sūta uvāca |
iti pravarṇitāṃ śrutvā bhīmasenena bhāratīm |
paṭīmiva pravitatāṃ vihasyāha yudhiṣṭhiraḥ || 33 ||
[Analyze grammar]

nūnaṃ tvamalpavijñāno vedādhītāstvayā vṛthā |
mātaraṃ sarvabhūtānāmaṃbikāṃ yanna manyase || 34 ||
[Analyze grammar]

strīpakṣa iti matvā tāmavajānāsi bhoḥ katham |
strī satī na praṇamyā kiṃ tvayā kuntī vṛkodara || 35 ||
[Analyze grammar]

yadi na syānmahāmāyā brahmaviṣṇuśivārcitā |
tava dehodbhavaḥ pārtha kathaṃ syāttattvato vada || 36 ||
[Analyze grammar]

īśvaraḥ paramātmā tāṃ tyaktuṃ śaktaḥ kathaṃ na hi |
punarbheje yato devīṃ tena manye mahorjitām || 37 ||
[Analyze grammar]

vāsudevo'pi nityaṃ tāṃ stauti śaktiṃ parātparām |
ahaṃ yadi cikitsyaḥ syāṃ cikitsyaḥ so'pi kiṃ bhavān || 38 ||
[Analyze grammar]

naivaṃ bhūyaḥ pravaktavyaṃ maurkhyātprati maheśvarīm |
bhūmau nipatya śaraṇaṃ yāhi cetsukhamicchasi || 39 ||
[Analyze grammar]

bhīma uvāca |
sarvopāyairbodhayaṃti cāṭā hastagataṃ naram |
idamevauṣadhaṃ tatra taiḥ sārdhaṃ jalpanaṃ na hi || 40 ||
[Analyze grammar]

muṇḍe muṇḍe matirbhinnā satyametannṛpa sphuṭam |
svābhīṣṭaṃ kurute sarvaḥ kurmo'bhīṣṭaṃ vayaṃ tathā || 41 ||
[Analyze grammar]

nāgāyutasamaprāṇo vāyuputro vṛkodaraḥ |
na striyaṃ śaraṇaṃ gacchedvāṅmātreṇa kathaṃcana || 42 ||
[Analyze grammar]

ityuktvā vacanaṃ bhīmo hyanuvavrāja taṃ nṛpam |
rājāpi sānugo yāto na sādhviti muhurbruvan || 43 ||
[Analyze grammar]

tataḥ kṣaṇena vikalastvitaścetaśca praskhalat |
uvāca vacanaṃ bhīmaḥ susaṃbhrāṃto nṛpaṃ prati || 44 ||
[Analyze grammar]

dharmarāja mahābuddhe paśya māṃ nṛpasattama |
cakṣurbhyāṃ naiva paśyāmi vaikalyaṃ kimidaṃ mama || 45 ||
[Analyze grammar]

rājovāca |
bhīmabhīma dhruvaṃ devī kupitā te maheśvarī |
tena naṣṭe cakṣuṣī te mahāsāhasavallabha || 46 ||
[Analyze grammar]

tatsāṃpratamabhipraihi śaraṇaṃ parameśvarīm |
punaḥ prasannā te dadyātkadācinnayane punaḥ || 47 ||
[Analyze grammar]

bhīma uvāca |
ahamapyaṃga jānāmi samo devyā na kaścana |
prabhāvapratyayārthaṃ hi sadā nindāmi tāṃ punaḥ || 48 ||
[Analyze grammar]

tasmātprabhāvaṃ dṛṣṭvaivaṃ nipatya vasudhātale |
manovāgbuddhibhirnatvā śaraṇaṃ staumi mātaram || 49 ||
[Analyze grammar]

sūta uvāca |
ityuktvā bhrātaraṃ jyeṣṭhaṃ sāṣṭāṃgaṃ praṇipatya ca |
gatvaiva devyāḥ śaraṇaṃ bhīmastuṣṭāva mātaram || 50 ||
[Analyze grammar]

bhīma uvāca |
sarvabhūtāṃbike devi brahmāṃḍaśatapūrake |
bāliśaṃ bālakaṃ svīyaṃ trāhitrāhi namo'stu te || 51 ||
[Analyze grammar]

tvaṃ brāhmī brahmaṇaḥ śaktirvaiṣṇavī tvaṃ ca śāṃbhavī |
trimūrtiḥ śaktirūpā tvaṃ rakṣarakṣa namo'stu te || 52 ||
[Analyze grammar]

tvamaindrī ca tvamāgneyī tvaṃ yāmyā tvaṃ ca nairṛtī |
tvaṃ vāruṇī tvaṃ vāyavyā tvaṃ kauberī namo'stu te || 53 ||
[Analyze grammar]

aiśāni devi vārāhi nārasiṃhi jayaprade |
kaumāri kulakalyāṇi kṛpeśvari namo'stu te || 54 ||
[Analyze grammar]

tvaṃ sūrye tvaṃ tathā some tvaṃ bhaume tvaṃ budhe gurau |
tvaṃ śukre tvaṃ sthitā rāhau tvaṃ ketuṣu namo'stu te || 55 ||
[Analyze grammar]

vasasi dhruvacakre tvaṃ municakre ca te sthitiḥ |
bhacakreṣu khacakreṣu bhūcakre ca namo'stu te || 56 ||
[Analyze grammar]

saptadvīpeṣu tvaṃ devi samudreṣu ca saptasu |
saptasvapi ca pātāleṣvavasaṃsthe namo'stu te || 57 ||
[Analyze grammar]

tvaṃ devi cāvatāreṣu viṣṇoḥ sāhāyyakāriṇī |
viṣṇunābhyarthyase tasmāttrāhi mātarnamo'stu te || 58 ||
[Analyze grammar]

caturbhuje caturvaktre phalade catvarapriye |
carācarastute devi caraṇau praṇamāmi te || 59 ||
[Analyze grammar]

mahāghore kālarātri ghaṃṭāli vikaṭojvale |
satataṃ saptamīpūjye netrade śaraṇaṃ bhava || 60 ||
[Analyze grammar]

meruvāsini piṃgākṣi netratrāṇaikakāriṇi |
huṃhuṃkāradhvastadaitye śaraṇye śaraṇaṃ bhava || 61 ||
[Analyze grammar]

mahānāde mahāvīrye mahā mohavināśini |
mahābandhāpahe devi dehi netratrayaṃ mama || 62 ||
[Analyze grammar]

sarvamaṃgalamaṃgalyā yadi tvaṃ satyatoṃbike |
tato me maṃgalaṃ dehi netradānānnamostu te || 63 ||
[Analyze grammar]

yadi sarvakṛpālubhyaḥ satyatastvaṃ kṛpāvatī |
tataḥ kṛpāṃ kuru mayi dehi netre namo'stu te || 64 ||
[Analyze grammar]

pāpoyamiti yaddevi prakupyasi vṛthaiva tat |
tvaṃ māṃ mohayasi tvevaṃ na te tatkiṃ namo'stu te || 65 ||
[Analyze grammar]

svayamutpādya yo reṇuṃ veṣṭitastena kupyati |
tathā kupyasi me mātaranāthasyāsya darśaya || 66 ||
[Analyze grammar]

iti stutā pāṃḍavena devī kṛṣṇacchavicchaviḥ |
rāmā rāmābhivadanā pratyakṣā samajāyata || 67 ||
[Analyze grammar]

vidyutkoṭisamābhāsa mukuṭenātiśobhitā |
sūryabiṃbaprabhābhyāṃ ca kuṇḍalābhyāṃ vibhūṣitā || 68 ||
[Analyze grammar]

pravāheneva hāreṇa suranadyā virājitā |
kalpadrumaprasūnaiśca pūrṇāvataṃsamaṃḍitā || 69 ||
[Analyze grammar]

dantendukāṃtividhvastabhaktamohamahābhayā |
khaḍgacarmaśūlapātracaturbhujavirājitā || 70 ||
[Analyze grammar]

vāsasā taḍidābhena meghalekheva veṣṭitā |
mālayā sumamālinyā bhrājitā sālimālayā || 71 ||
[Analyze grammar]

satāṃ śaraṇadābhyāṃ ca padbhyāṃ nūpurarājitā |
jayeti puṣpavarṣaiśca śakrādyairabhipūjitā || 72 ||
[Analyze grammar]

gaṇairdevībhirākīrṇā śatapadmairmahāmalaiḥ |
tāṃ tādṛśīṃ vyomni dṛṣṭvā mātaraṃ vyomavāhinīm || 73 ||
[Analyze grammar]

bhūmau nipatya rājeṃdro namonama iti sthitaḥ |
bhīmopi mātaraṃ dṛṣṭvā yathā bālo'bhidhāvati || 74 ||
[Analyze grammar]

tathā sammukhamādhāvajjaya mātariti bruvan |
darśanenaiva devyāśca śubhanetratrayastadā || 79 ||
[Analyze grammar]

praṇipatya namastubhyaṃ namastubhyaṃ muhurjagau |
prasīda devi padmākṣi punarmātaḥ prasīda me || 76 ||
[Analyze grammar]

punaḥ prasīda pāpasya kṣamāthīle prasīda me || 77 ||
[Analyze grammar]

evaṃ stutā bhagavatī svayamutthāya pārthivam |
bhīmaṃ cotsaṃgamāropya kṛpayedaṃ vaco'bravīt || 78 ||
[Analyze grammar]

śrīdevyuvāca |
yattvayābhihitaṃ stotraṃ tena tuṣṭā tavopari |
ato netratrayaṃ dattaṃ dve bāhye cāṃtaraṃ param || 79 ||
[Analyze grammar]

nāhaṃ kopaṃ yatra tatra darśayāmi vṛkodara |
tvaṃ tu pramāṇapuruṣastvattaḥ krodhamadarśayam || 80 ||
[Analyze grammar]

naitatpriyaṃ ca kṛṣṇasya bhrāturme krodhamācaram |
bhavanto vāsudevasya yatra prāṇā bahiścarāḥ || 81 ||
[Analyze grammar]

tvaṃ ca nindasi māṃ nityaṃ tacca jāne vṛkodara |
matprabhāvaparijñānahetave kīdṛśastviti || 83 ||
[Analyze grammar]

tadevaṃ naiva bhūyaste prakartavyaṃ kathaṃcana |
akṣikṣepo hi pūjyānāmāvahatyadhikaṃ rujam || 84 ||
[Analyze grammar]

tadidānīṃ sarvamevaṃ kṣantavyaṃ ca parasparam |
yacca bravīmi tvāṃ vīra tanniśāmaya bhārata || 85 ||
[Analyze grammar]

yadā yadā hi dharmasya glānirāvirbhaveddhariḥ |
tadātadāvatīryāhaṃ viṣṇorasya sahāyinī || 86 ||
[Analyze grammar]

idānīṃ ca harirjāto vasudevasuto bhuvi |
ahaṃ ca gopanandasya ekānaṃśābhidhā sutā || 87 ||
[Analyze grammar]

tadyathā bhagavānkṛṣṇo mama bhrātābhipūjitaḥ |
bhavanto'pi tathā mahyaṃ bhrātaraḥ pāṃḍavā sadā || 88 ||
[Analyze grammar]

ye bhīmabhaginītyevaṃ māṃ stoṣyaṃti narottamāḥ |
ābādhā nāśayiṣyāmi teṣāṃ harṣasamanvitā || 89 ||
[Analyze grammar]

tvaṃ ca bhrāturjayaṃ vīra pradāsyasi mahāraṇe |
bhujayoste vasiṣyāmi dhārtarāṣṭranipātane || 90 ||
[Analyze grammar]

kṛtvā rājyaṃ ca varṣāṇi ṣaṭtriṃśattadanantaram |
mahāprasthānadharmeṇa pṛthivīṃ paricariṣyatha || 91 ||
[Analyze grammar]

asminneva tato deśe lohonāma mahāsuraḥ |
bhavatāṃ nyastaśastrāṇāṃ vadhārthaṃ prakramiṣyati || 92 ||
[Analyze grammar]

tatastaṃ sarvabhūtānāmavadhyaṃ bhavatāṃ kṛte |
andhaṃ kṛtvā pātayiṣye tato yūyaṃ prayāsyatha || 93 ||
[Analyze grammar]

nistīrya ca himaṃ sarvaṃ nimagnāḥ bālukārṇave |
svargaṃ yāsyati rājaikaḥ saśarīro gamiṣyati || 94 ||
[Analyze grammar]

andho yatra kṛto loho lohāṇābhidhayā puram |
bhaviṣyati ca tatraiva sthāsye'haṃ kalayā sadā || 95 ||
[Analyze grammar]

tataḥ kaliyuge prāpte kelo nāma bhaviṣyati |
mama bhaktastasya nāmnā bhāvyā keleśvarītyaham || 96 ||
[Analyze grammar]

vailākaścāparo bhakto bhaviṣyati mamottamaḥ |
tasyārādhanataḥ khyātiṃ prayāsyāmi kalau yuge || 97 ||
[Analyze grammar]

lohāṇāsaṃsthitāṃ caiva yercayiṣyaṃti māṃ janāḥ |
śraddhayā sitasaptamyāṃ taiśca sarvatra pūjitā || 98 ||
[Analyze grammar]

aṃdhānāṃ ca pradāsyāmi bhāvīni nayanānyaham |
tasmindine tarpitāhaṃ bhaktibhāvena pāṃḍava || 99 ||
[Analyze grammar]

pādāṃguṣṭhena ca bhavāṃstatra kuṃḍaṃ vidhāsyati |
sarvatīrthasnāna tulyaṃ tatra snānaṃ ca taddine || 100 ||
[Analyze grammar]

matsyānāṃ netranetrasthatejastanmātramuttamam |
uddhṛtya yojayiṣyāmi pratyakṣaṃ tadbhaviṣyati || 101 ||
[Analyze grammar]

evaṃ mama mahāsthānaṃ kalau khyātaṃ bhaviṣyati || 102 ||
[Analyze grammar]

lohāṇākhyaṃ mahābāho nāma keleśvarīti ca |
durgamākhyaṃ tato hatvā asminkṣetre ca bhārata || 103 ||
[Analyze grammar]

durgā nāma bhaviṣyāmi mahīsāgarapūrvataḥ |
dharmāraṇye vasiṣyāmi bhavatāṃ trāṇakāraṇāt || 104 ||
[Analyze grammar]

dharmāraṇye sthitāṃ caiva ye'rcayiṣyaṃti mānavāḥ |
āśvine māsi caitre vā navamyāṃ śuklapakṣake ' || 105 ||
[Analyze grammar]

snātvā mahīsāgare ca teṣāṃ dāsyāmi vāṃchitam |
vidhinā ye'rcayiṣyaṃti māṃ ca śraddhāsa manvitāḥ || 106 ||
[Analyze grammar]

putrapautrānpradāsyāmi svargaṃ mokṣaṃ na saṃśayaḥ |
praveśe ca kaleḥ kāle bhavatāṃ vaṃśasaṃbhavaḥ |
vatsarājaḥ pāṃḍavānāṃ toṣayiṣyati yatnataḥ || 107 ||
[Analyze grammar]

yasya nāmnā tataḥ khyātā bhaviṣyāmi kalau yuge |
vatseśvarīti vatsasya rājñaḥ sarvārthadāyinī || 108 ||
[Analyze grammar]

matprasādātsa rājā vai bhavanottāpakāriṇīm |
aṭṭālayāṃnāma tadā rākṣasīṃ nihaniṣyati || 109 ||
[Analyze grammar]

tasyāścāpi vadhasthānamaṭṭālajamiti sthitam |
bhaviṣyati puraṃ tatra māṃ ca saṃsthāpayiṣyati || 110 ||
[Analyze grammar]

aṭṭālayājagrāme māmarcayiṣyaṃti ye janāḥ |
vatseśvarīṃ sitāṣṭamyāmāśvine taiḥ sadārcitā || 111 ||
[Analyze grammar]

vatseśvarīṃ ca ye devīṃ pūjayiṣyaṃti mānavāḥ |
teṣāṃ sarvaphalāvāptirbhaviṣyati na saṃśayaḥ || 112 ||
[Analyze grammar]

itthamaṭṭālaye vāso lohāṇe ca bhaviṣyati |
dharmāraṇye mahākṣetre mahīsāgarasaṃnidhau || 113 ||
[Analyze grammar]

mama lokahitārthāya lohasya ca niśamyatām |
adhīkṛto mayā loho bahvīstaptāṃ tapaḥ samāḥ || 114 ||
[Analyze grammar]

vṛtrāsura ivājeyo lokānutsādayiṣyati |
taṃ ca viśvapatirdhīmānavatīrya budho hariḥ || 115 ||
[Analyze grammar]

yatra haṃtā tatra grāmaṃ lohāṭīti bhaviṣyati |
gayonāma mahādaityo bhavatāṃ vighnakṛttadā || 116 ||
[Analyze grammar]

prasthāne lohavadbhāvī kariṣye taṃ napuṃsakam |
gayatrāḍeti māṃ tatra pūjayiṣyaṃti mānavāḥ || 117 ||
[Analyze grammar]

grāmaṃ cāpi gayatrāḍaṃ tatra khyātaṃ bhaviṣyati |
gayatrāḍe gayatrāḍāṃ ye'rcayiṣyaṃti mānavāḥ || 118 ||
[Analyze grammar]

māghāṣṭamyāṃ na śiṣyaṃti tasya sarve'pyupadravāḥ |
ye ca māṃ kopayiṣyaṃti pāṃḍavārādhitāṃ sadā || 119 ||
[Analyze grammar]

teṣāṃ puṃstvaṃ hariṣyāmi mahāraudrādhitiṣṭhati |
parivāraśca me cātra ṣaṇḍhaḥ sarvo bhaviṣyati || 120 ||
[Analyze grammar]

tasminkaliyuge ghore raudre rudre'tinirghṛṇe |
evaṃ tṛtīyaṃ tanmahyaṃ sthānamatra bhaviṣyati || 121 ||
[Analyze grammar]

bhavatsu ca svargateṣu gayo'pi sumahattapaḥ |
taptvā prāpya punaḥ puṃstvaṃ lokānsaṃpīḍayiṣyati || 122 ||
[Analyze grammar]

gayātīrthaṃ gataṃ taṃ ca gayādhvaṃsanakāmyayā |
budha eva jagatsvāmī tatra taṃ sūdayiṣyati || 123 ||
[Analyze grammar]

itthaṃ śrīmānpītavāsā avatīrya budhaḥ prabhuḥ |
bahūni kṛtvā karmāṇi svasthānaṃ pratipatsyate || 124 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ bhaviṣyaṃ pāṃḍavā mayā |
bhavatāṃ cittanirvṛtyai śrūyatāṃ bhūya eva ca || 125 ||
[Analyze grammar]

idaṃ tīrthavaraṃ mahyaṃ saṃsevyaṃ sarvadā priyam |
kṛtaṃ yadatrāgamanaṃ tena prītiḥ parā mama || 126 ||
[Analyze grammar]

bhīmasya cāpi pautreṇa dṛḍhaṃ saṃtoṣitā'smi ca |
devyaḥ sarvāśca madrūpaṃ naitajjñeyama to'nyathā || 127 ||
[Analyze grammar]

vrajadhvaṃ cāpi tīrthāni yāni vo na kṛtāni ca |
ābādhāsvasmi sarvāsu smaraṇīyā svaseva ca || 128 ||
[Analyze grammar]

āpṛcche cāpi vaḥ sarvānyūyaṃ kṛṣṇasamā mama || 129 ||
[Analyze grammar]

sūta uvāca |
iti devyā vacaḥ śrutvā vismayotphullalocanāḥ |
punaḥpunaḥ praṇamyaināṃ nāpaśyandīpavadgatām || 130 ||
[Analyze grammar]

tataste barbarīkaṃ ca saṃsthāpyātraiva niṣṭhitam |
āgaccha yoge coktvedaṃ cakrustīrthāni mukhyaśaḥ || 131 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe barbarīkopākhyāne keleśvarī vatseśvarīdurgādevīgayatrāḍāmāhātmyavarṇanaṃnāma pañcaṣaṣṭitamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 65

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: