Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

adhyāya || 22 ||
[Analyze grammar]

upamanyuruvāca |
nyāsastu trividhaḥ proktaḥ sthityutpattilayakramāt |
sthitirnyāso gṛhasthānāmutpattirbrahmacāriṇām |
yatīnāṃ saṃhṛtinyāso vanasthānāṃ tathaiva ca |
sa eva bhartṛhīnāyāḥ kuṭuṃbinyāḥ sthitirbhavet || 1 ||
[Analyze grammar]

kanyāyāḥ punarutpattiṃ vakṣye nyāsasya lakṣaṇam |
aṃguṣṭhādikaniṣṭhāṃtaṃ sthitinyāsa udāhṛtaḥ |
dakṣiṇāṃguṣṭhamārabhya vāmāṃguṣṭhāntameva ca |
utpattinyāsa ākhyāto viparītastu saṃhṛtiḥ || 3 ||
[Analyze grammar]

sabiṃdukānnakārādīnvarṇānnyasyedanukramāt |
aṃgulīṣu śivaṃ nyasyettalayorapyanāmayoḥ |
astranyāsaṃ tataḥ kṛtvā daśadikṣvastramaṃtrataḥ |
nivṛttyādikalāḥ pañca pañcabhūtasvarūpiṇīḥ || 5 ||
[Analyze grammar]

pañcabhūtādhipaissārdhaṃ tataccihnasamanvitāḥ |
hṛtkaṇṭatālubhrūmadhyabrahmarandhrasamāśrayāḥ |
tadtadbījena saṃgraṃthīstadtadbījeṣu bhāvayet |
tāsāṃ viśodhanārthāya vidyāṃ pañcākṣarīṃ japet || 7 ||
[Analyze grammar]

niruddhvā prāṇavāyuṃ ca guṇasaṃkhyānusārataḥ |
bhūtagraṃthiṃ tataśchidyādastreṇaivāstramudrayā |
nāḍyā suṣumnayātmānaṃ preritaṃ prāṇavāyunā |
nirgataṃ brahmarandhreṇa yojayecchivatejasā || 9 ||
[Analyze grammar]

viśoṣya vāyunā paścāddehaṃ kālāgninā dahet |
tataścoparibhāvena kalāssaṃhṛtya vāyunā |
dehaṃ saṃhṛtya vai dagdhaṃ kalāsspṛṣṭvā sahābdhinā |
plāvayitvāmṛtairdehaṃ yathāsthānaṃ niveśayet || 11 ||
[Analyze grammar]

atha saṃhṛtya vai dagdhaḥ kalāsargaṃ vinaiva tu |
amṛtaplāvanaṃ kuryādbhasmībhūtasya vai tataḥ |
tato vidyāmaye tasmindehe dīpaśikhākṛtim |
śivānnirgatamātmānaṃ brahmaraṃdhreṇa yojayet || 13 ||
[Analyze grammar]

dehasyāntaḥ praviṣṭaṃ taṃ dhyātvā hṛdayapaṃkaje |
punaścāmṛtavarṣeṇa siṃcedvidyāmayaṃ vapuḥ |
tataḥ kuryātkaranyāsaṃ karaśodhanapūrvakam |
dehanyāsaṃ tataḥ paścānmahatyā mudrayā caret || 15 ||
[Analyze grammar]

aṃganyāsaṃ tataḥ kṛtvā śivoktena tu vartmanā |
varṇanyāsaṃ tataḥ kuryāddhastapādādisaṃdhiṣu |
ṣaḍaṃgāni tato nyasya jātiṣaṭkayutāni ca |
digbaṃdhamācaretpaścādāgneyādi yathākramam || 17 ||
[Analyze grammar]

yadvā mūrdhādipañcāṃgaṃ nyāsameva samācaret |
tathā ṣaḍaṃganyāsaṃ ca bhūtaśuddhyādikaṃ vinā |
evaṃ samāsarūpeṇa kṛtvā dehātmaśodhanam |
śivabhāvamupāgamya pūjayetparameśvaram || 19 ||
[Analyze grammar]

atha yasyāstyavasaro nāsti vā mativibhramaḥ |
sa vistīrṇena kalpena nyāsakarma samācaret |
tatrādyo mātṛkānyāso brahmanyāsastataḥ paraḥ |
tṛtīyaḥ praṇavanyāso haṃsanyāsastaduttaraḥ || 21 ||
[Analyze grammar]

pañcamaḥ kathyate sadbhirnyāsaḥ pañcākṣarātmakaḥ |
eteṣvekamanekaṃ vā kuryātpūjādi karmasu |
akāraṃ mūrdhni vinyasya ākāraṃ ca lalāṭake |
iṃ īṃ ca netrayostadvatuṃ ūṃ śravaṇayostathā || 23 ||
[Analyze grammar]

ṛṃ ḥṃ kapolayoścaiva ḷaṃ ḹṃ nāsāpuṭadvaye |
ememoṣṭhadvayoromauṃ daṃtapaṃktidvayoḥ kramāt |
aṃ jihvāyāmatho tālunyaḥ prayojyo yathākramam |
kavargaṃ dakṣiṇe haste nyasetpañcasu saṃdhiṣu || 25 ||
[Analyze grammar]

cavargaṃ ca tathā vāmahastasaṃdhiṣu vinyaset |
ṭavargaṃ ca tavargaṃ ca pādayorubhayorapi |
paphau tu pārśvayoḥ pṛṣṭhe nābhau cāpi babhau tataḥ |
nyasenmakāraṃ hṛdaye tvagādiṣu yathākramam || 27 ||
[Analyze grammar]

yakarādisakārāṃtānnyasetsaptasu dhātuṣu |
haṃkāraṃ hṛdayasyāṃtaḥ kṣakāraṃ bhrūyugāṃtare |
evaṃ varṇānpravinyasya pañcāśadrudravartmanā |
aṃgavaktrakalābhedātpañca brahmāṇi vinyaset || 29 ||
[Analyze grammar]

karanyāsādyamapi taiḥ kṛtvā vātha na vā kramāt |
śirovadanahṛdguhyapādeṣvetāni kalpayet |
tataścordhvādivaktrāṇi paścimāṃtāni kalpayet |
īśānasya kalāḥ pañca pañcasveteṣu ca kramāt || 31 ||
[Analyze grammar]

tataścaturṣu vaktreṣu puruṣasya kalā api |
catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ |
hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi |
aghorasya kalāścāṣṭau pādayorapi hastayoḥ || 33 ||
[Analyze grammar]

paścāttrayoḥdaśakalāḥ pāyumeḍhrorujānuṣu |
jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet |
ghrāṇe śirasi bāhvośca kalpayetkalpavittamaḥ |
aṣṭatriṃśatkalānyāsamevaṃ kṛtvānupūrvaśaḥ || 35 ||
[Analyze grammar]

paścātpraṇavaviddhīmānpraṇavanyāsamācaret |
bāhudvaye kūrparayostathā ca maṇibandhayoḥ |
pārśvodarorujaṃgheṣu pādayoḥ pṛṣṭhatastathā |
itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ || 37 ||
[Analyze grammar]

haṃsanyāsaṃ prakurvīta śivaśāstre yathoditam |
bījaṃ vibhajya haṃsasya netrayorghrāṇayorapi |
vibhajya bāhunetrāsyalalāṭe ghrāṇayorapi |
kakṣayoḥ skandhayoścaiva pārśvayostanayostathā || 39 ||
[Analyze grammar]

kaṭhyoḥ pāṇyorgulphayośca yadvā pañcāṃgavartmanā |
haṃsanyāsamimaṃ kṛtvā nyasetpañcākṣarīṃ tataḥ |
yathā pūrvoktamārgeṇa śivatvaṃ yena jāyate |
nāśivaḥ śivamabhyasyennāśivaḥ śivamarcayet || 41 ||
[Analyze grammar]

nāśivastu śivaṃ dhyāyennāśivamprāpnuyācchivam |
tasmācchaivīṃ tanuṃ kṛtvā tyaktvā ca paśubhāvanām |
śivo 'hamiti saṃcintya śaivaṃ karma samācaret |
karmayajñastapoyajño japayajñastaduttaraḥ || 43 ||
[Analyze grammar]

dhyānayajño jñānayajñaḥ pañca yajñāḥ prakīrtitāḥ |
karmayajñaratāḥ kecittapoyajñaratāḥ pare |
japayajñaratāścānye dhyānayajñaratāstathā || 44 ||
[Analyze grammar]

jñānayajñaratāścānye viśiṣṭāścottarottaram |
kramayajño dvidhā proktaḥ kāmākāmavibhedataḥ |
kāmānkāmī tato bhuktvā kāmāsaktaḥ punarbhavet |
akāme rudrabhavane bhogānbhuktvā tataścyutaḥ || 46 ||
[Analyze grammar]

tapoyajñarato bhūtvā jāyate nātra saṃśayaḥ |
tapasvī ca punastasminbhogān bhuktvā tataścyutaḥ |
japadhyānarato bhūtvā jāyate bhuvi mānavaḥ |
japadhyānarato martyastadvaiśiṣṭyavaśādiha || 48 ||
[Analyze grammar]

jñānaṃ labdhvācirādeva śivasāyujyamāpnuyāt |
tasmānmukto śivājñaptaḥ karmayajño 'pi dehinām |
akāmaḥ kāmasaṃyukto bandhāyaiva bhaviṣyati |
tasmātpañcasu yajñeṣu dhyānajñānaparo bhavet || 50 ||
[Analyze grammar]

dhyānaṃ jñānaṃ ca yasyāsti tīrṇastena bhavārṇavaḥ |
hiṃsādidoṣanirmukto viśuddhaścittasādhanaḥ |
dhyānayajñaḥ parastasmādapavargaphalapradaḥ |
bahiḥ karmakarā yadvannātīva phalabhāginaḥ || 52 ||
[Analyze grammar]

dṛṣṭvā narendrabhavane tadvadatrāpi karmiṇaḥ |
dhyānināṃ hi vapuḥ sūkṣmaṃ bhavetpratyakṣamaiśvaram |
yatheha karmaṇāṃ sthūlaṃ mṛtkāṣṭhādyaiḥ prakalpitam |
dhyānayajñaratāstasmāddevānpāṣāṇamṛṇmayān || 54 ||
[Analyze grammar]

nātyaṃtaṃ pratipadyaṃte śivayāthātmyavedanāt |
ātmasthaṃ yaḥ śivaṃ tyaktvā bahirabhyarcayennaraḥ |
hastasthaṃ phalamutsṛjya lihetkūrparamātmanaḥ |
jñānāddhyānaṃ bhaveddhyānājjñānaṃ bhūyaḥ pravartate || 56 ||
[Analyze grammar]

tadubhābhyāṃ bhavenmuktistasmāddhyānarato bhavet |
dvādaśānte tathā mūrdhni lalāṭe bhrūyugāntare |
nāsāgre vā tathāsye vā kandhare hṛdaye tathā |
nābhau vā śāśvatasthāne śraddhāviddhena cetasā || 58 ||
[Analyze grammar]

bahiryāgopacāreṇa devaṃ devīṃ ca pūjayet |
athavā pūjayennityaṃ liṃge vā kṛtakepi vā |
vahnau vā sthaṇḍile vātha bhaktyā vittānusārataḥ |
athavāṃtarbahiścaiva pūjayetparameśvaram |
aṃtaryāgarataḥ pūjāṃ bahiḥ kurvīta vā na vā || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: