Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

kṛṣṇa uvāca |
bhagavañchrotumicchāmi śivāśramaniṣeviṇām |
śivaśāstroditaṃ karma nityanaimittikaṃ tathā || 1 ||
[Analyze grammar]

upamanyuruvāca |
prātarutthāya śayanāddhyātvā devaṃ sahāmbayā |
vicārya kāryaṃ nirgacchedgṛhādabhyudite 'ruṇe || 2 ||
[Analyze grammar]

abādhe vijane deśe kuryādāvaśyakaṃ tataḥ |
kṛtvā śaucaṃ vidhānena daṃtadhāvanamācaret || 3 ||
[Analyze grammar]

alābhe daṃtakāṣṭhānāmaṣṭamyādidineṣu ca |
apāṃ dvādaśagaṇḍūṣaiḥ kuryādāsyaviśodhanam || 4 ||
[Analyze grammar]

ācamya vidhivatpaścādvāruṇaṃ snānamācaret |
nadyāṃ vā devakhāte vā hrade vātha gṛhe 'pi vā || 5 ||
[Analyze grammar]

snānadravyāṇi tattīre sthāpayitvā bahirmalam |
vyāpohya mṛdamālipya snātvā gomayamālipet || 6 ||
[Analyze grammar]

snātvā punaḥ punarvastraṃ tyaktvāvātha viśodhya ca |
susnāto nṛpavadbhūyaḥ śuddhaṃ vāso vasīta ca || 7 ||
[Analyze grammar]

malasnānaṃ sugaṃdhādyaiḥ snānaṃ dantaviśodhanam |
na kuryādbrahmacārī ca tapasvī vidhavā tathā || 8 ||
[Analyze grammar]

sopavītaśśikhāṃ baddhā praviśya ca jalāṃtaram |
avagāhya samācāṃto jale nyasyettrimaṃḍalam || 9 ||
[Analyze grammar]

saumye magnaḥ punarmaṃtraṃ japecchaktyā śivaṃ smaret |
utthāyācamya tenaiva svātmānamabhiṣecayet || 10 ||
[Analyze grammar]

gośṛṃgeṇa sadarbheṇa pālāśena dalena vā |
pādmena vātha pāṇibhyāṃ pañcakṛtvastrireva vā || 11 ||
[Analyze grammar]

udyānādau gṛhe caiva vardhanyā kalaśena vā |
avagāhanakāle 'dbhirmaṃtritairabhiṣecayet || 12 ||
[Analyze grammar]

atha cedvāruṇaṃ kartumaśaktaḥ śuddhavāsasā |
ārdreṇa śodhayeddehamāpādatalamastakam || 13 ||
[Analyze grammar]

āgneyaṃ vātha vā māṃtraṃ kuryātsnānaṃ śivena vā |
śivaciṃtāparaṃ snānaṃ yuktasyātmīyamucyate || 14 ||
[Analyze grammar]

svasūtroktavidhānena maṃtrācamanapūrvakam |
ācaredbrahmayajñāṃtaṃ kṛtvā devāditarpaṇam || 15 ||
[Analyze grammar]

maṃḍalasthaṃ mahādevaṃ dhyātvābhyarcya yathāvidhi |
dadyādarghyaṃ tatastasmai śivāyādityarūpiṇe || 16 ||
[Analyze grammar]

atha vaitatsvasūtroktaṃ kṛtvā hastau viśodhayet |
karanyāsaṃ tataḥ kṛtvā sakalīkṛtavigrahaḥ || 17 ||
[Analyze grammar]

vāmahastagatāṃbhobhirgaṃdhasiddhārthakānvitaiḥ |
kuśapuṃjena vābhyukṣya mūlamaṃtrasamanvitaiḥ || 18 ||
[Analyze grammar]

āpohiṣṭhādibhirmantraiḥ śeṣamāghrāya vai jalam |
vāmanāsāpuṭenaiva devaṃ saṃbhāvayetsitam || 19 ||
[Analyze grammar]

arghamādāya dehasthaṃ savyanāsāpuṭena ca |
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam || 20 ||
[Analyze grammar]

tarpayedatha devebhya ṛṣibhiśca viśeṣataḥ |
bhūtebhyaśca pitṛbhyaśca dadyādarghyaṃ yathāvidhi || 21 ||
[Analyze grammar]

raktacaṃdanatoyena hastamātreṇa maṃḍalam |
suvṛttaṃ kalpayedbhūmau raktacūrṇādyalaṃkṛtam || 22 ||
[Analyze grammar]

tatra saṃpūjayedbhānuṃ svakīyāvaraṇaiḥ saha |
svakholkāyeti maṃtreṇa sāṃgatassukhasiddhaye || 23 ||
[Analyze grammar]

punaśca maṃḍalaṃ kṛtvā tadaṃgaiḥ paripūjya ca |
tatra sthāpya hemapātraṃ māgadhaprasthasaṃmitam || 24 ||
[Analyze grammar]

pūrayedgaṃdhatoyena raktacaṃdanayoginā |
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ || 25 ||
[Analyze grammar]

dūrvāpāmārgagavyaiśca kevalena jalena vā |
jānubhyāṃ dharaṇīṃ gatvā natvā devaṃ ca maṃḍale || 26 ||
[Analyze grammar]

kṛtvā śirasi tatpātraṃ dadyādarghyaṃ śivāya tat |
athavāṃjalinā toyaṃ sadarbhaṃ mūlavidyayā || 27 ||
[Analyze grammar]

utkṣipedambarasthāya śivāyādityamūrtaye |
kṛtvā punaḥ karanyāsaṃ karaśodhanapūrvakam || 28 ||
[Analyze grammar]

buddhveśānādisadyāṃtaṃ pañcabrahmamayaṃ śivam |
gṛhītvā bhasitaṃ mantrairvimṛjyāṅgāni saṃspṛśet || 29 ||
[Analyze grammar]

yā dināṃtaiśśirovaktrahṛdguhyacaraṇānkramāt |
tato mūlena sarvāṃgamālabhya vasanāntaram || 30 ||
[Analyze grammar]

paridhāya dvirācamya prokṣyaikādaśamantritaiḥ |
jalairācchādya vāso 'yaddvirācamya śivaṃ smaret || 31 ||
[Analyze grammar]

punarnyastakaro mantrī tripuṃḍraṃ bhasmanā likhet |
avakramāya taṃ vyaktaṃ lalāṭe gandhavāriṇā || 32 ||
[Analyze grammar]

vṛttaṃ vā caturasraṃ vā bindumardhendumeva vā |
lalāṭe yādṛśaṃ puṇḍraṃ likhitaṃ bhasmanā punaḥ || 33 ||
[Analyze grammar]

tādṛśaṃ bhujayormūrdhni stanayoraṃtare likhet |
sarvāṃgoddhūlanaṃ caiva na samānaṃ tripuṇḍrakaiḥ || 34 ||
[Analyze grammar]

tasmāttripuṇḍramevaikaṃ likheduddhūlanaṃ vinā |
rudrākṣāndhārayedmūrdhni kaṃṭhe śrote kare tathā || 35 ||
[Analyze grammar]

suvarṇavarṇamacchinnaṃ śubhaṃ nānyairdhṛtaṃ śubham |
viprādīnāṃ kramācchreṣṭhaṃ pītaṃ raktamathāsitam || 36 ||
[Analyze grammar]

tadalābhe yathālābhaṃ dhāraṇīyamadūṣitam |
tatrāpi nottaraṃ nīcairdhāryaṃ nīcamathottaraiḥ || 37 ||
[Analyze grammar]

nāśucirdhārayedakṣaṃ sadā kāleṣu dhārayet |
itthaṃ trisaṃdhyamathavā dvisaṃdhyaṃ sakṛdeva vā || 38 ||
[Analyze grammar]

kṛtvā snānādikaṃ śaktyā pūjayetparameśvaram |
prajāsthānaṃ samāsādya baddhvā ruciramāsanam || 39 ||
[Analyze grammar]

dhyāyeddevaṃ ca devīṃ ca prāṅmukho vāpyudaṅmukhaḥ |
śvetādīnnakulīśāṃtāṃstacchiṣyānpraṇamedgurum || 40 ||
[Analyze grammar]

punardevaṃ śivaṃ natvā tato nāmāṣṭakaṃ japet |
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ || 41 ||
[Analyze grammar]

saṃsāravaidyassarvajñaḥ paramātmeti cāṣṭakam |
athavā śivamevaikaṃ japitvaikādaśādhikam || 42 ||
[Analyze grammar]

jihvāgre tejaso rāśiṃ dhyātvāvyādhyādiśāṃtaye |
prakṣālya caraṇau kṛtvā karau caṃdanacarcitau || 43 ||
[Analyze grammar]

prakurvīta karanyāsaṃ karaśodhanapūrvakam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: