Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
bhagavanmahadāścaryaṃ bāṣkalerbaṃdhanaṃ hi yat |
kṛtaṃ trivikramaṃ rūpaṃ yadā saṃyamito bali || 1 ||
[Analyze grammar]

etanmayā śrutaṃ pūrvaṃ kathyamānaṃ dvijottamaiḥ |
pātāle vasatedyāpi vairocanasuto bali || 2 ||
[Analyze grammar]

nāgatīrthaṃ yathābhūtaṃ piśācānāṃ tu saṃbhavam |
śivadūtī kathaṃ cātra keneyaṃ maṃgalīkṛtā || 3 ||
[Analyze grammar]

aṃtarikṣe puṣkaraṃ tu kena nītaṃ mahāmune |
etadācakṣva me sarvaṃ yathā bāṣkalibaṃdhanam || 4 ||
[Analyze grammar]

bhūmiprakramaṇaṃ pūrvaṃ kṛtaṃ devena viṣṇunā |
dvitīye kāraṇaṃ kiṃ ca yena devaścakāra ha || 5 ||
[Analyze grammar]

tattvatastvaṃ hi tatsarvaṃ yathābhūtaṃ tathā vada |
pāpakṣayakaraṃ hyetacchrotavyaṃ bhūtimicchatā || 6 ||
[Analyze grammar]

pulastya uvāca |
praśnabhārastvayā rājankautukādeva kīrtitaḥ |
kathayāmi hi tatsarvaṃ yathābhūtaṃ nṛpottama || 7 ||
[Analyze grammar]

viṣṇoḥ padānuṣaṃgeṇa baṃdhanaṃ bāṣkaleriha |
śrutaṃ tadbhavatā sarvaṃ mayā te parikīrtitaṃ || 8 ||
[Analyze grammar]

bhūyopi viṣṇunā bhīṣma prāpte vaivasvateṃtare |
trailokyaṃ balinākrāṃtaṃ viṣṇunā prabhaviṣṇunā || 9 ||
[Analyze grammar]

gatvā tvekākinā yajñe tathā saṃyamito bali |
bhūyopi devadevena bhūmeḥ prakramaṇaṃ kṛtam || 10 ||
[Analyze grammar]

prādurbhāvo vāmanasya tathābhūto narādhipa |
punastrivikramo bhūtvā vāmano bhūdavāmanaḥ || 11 ||
[Analyze grammar]

utpattireṣā te sarvā kathitā kurunaṃdana |
nāgānāṃ tu yathā tīrthaṃ tacchṛṇuṣva mahāvrata || 12 ||
[Analyze grammar]

anaṃto vāsukiścaiva takṣakaśca mahābalaḥ |
karkoṭakaśca nāgeṃdraḥ padmaścānyaḥ sarīsṛpaḥ || 13 ||
[Analyze grammar]

mahāpadmastathā śaṃkhaḥ kulikaścāparājitaḥ |
ete kaśyapadāyādā etairāpūritaṃ jagat || 14 ||
[Analyze grammar]

eteṣāṃ tu prasūtyā tu idamāpūritaṃ jagat |
kuṭilābhīmakarmāṇastīkṣṇāsyāśca viṣolbaṇāḥ || 15 ||
[Analyze grammar]

daṣṭvā maṃdāṃścamanujānkuryurbhasmakṣaṇāttu te |
taddarśanādbhavennāśo manuṣyāṇāṃ narādhipa || 16 ||
[Analyze grammar]

ahanyahani jāyeta kṣayaḥ paramadāruṇaḥ |
ātmanastu kṣayaṃ dṛṣṭvā prajāssarvāssamaṃtataḥ || 17 ||
[Analyze grammar]

jagmuḥ śaraṇyaṃ śaraṇaṃ brahmāṇaṃ parameśvaraṃ |
imamevārthamuddiśya prajāḥ sarvā mahīpate || 18 ||
[Analyze grammar]

ūcuḥ kamalajaṃ dṛṣṭvā purāṇaṃ brahmasaṃjñakam |
prajā ūcuḥ |
devadeveśa lokānāṃ prasūte parameśvara || 19 ||
[Analyze grammar]

trāhi nastīkṣṇadaṃṣṭrāṇāṃ bhujagānāṃ mahātmanām |
dinedine bhayaṃ deva paśyāmaḥ kṛpaṇā bhṛśam || 20 ||
[Analyze grammar]

manuṣyapaśupakṣyādi tatsarvaṃ bhasmasādbhavet |
tvayā sṛṣṭiḥ kṛtā deva kṣīyate tu bhujaṃgamaiḥ || 21 ||
[Analyze grammar]

etajjñātvā yaducitaṃ tatkuruṣva pitāmaha |
brahmovāca |
ahaṃ rakṣāṃ vidhāsyāmi bhavatīnāṃ na saṃśayaḥ || 22 ||
[Analyze grammar]

vrajadhvaṃ svaniketāni nīrujo gatasādhvasāḥ |
evamukte prajāḥ sarvā brahmaṇā'vyaktamūrtinā || 23 ||
[Analyze grammar]

ājagmuḥ paramaprītāḥ stutvā caiva svayaṃbhuvam |
prayātāsu prajāsvevaṃ tānāhūya bhujaṃgamān || 24 ||
[Analyze grammar]

śaśāpa paramakruddho vāsukipramukhāṃstadā |
brahmovāca |
ahanyahani bhūtāni bhakṣyaṃte vai durātmabhiḥ || 25 ||
[Analyze grammar]

naśyaṃti tūragairdaṣṭā manuṣyāḥ paśavastathā |
yasmānmatprabhavānnityaṃ kṣayaṃ nayatha mānuṣān || 26 ||
[Analyze grammar]

atonyasminbhave bhūyānmamakopātsudāruṇāt |
bhavatāṃ hi kṣayo ghoro bhāvi vaivasvateṃtare || 27 ||
[Analyze grammar]

tathānyaḥ somavaṃśīyo rājā vai janamejayaḥ |
dhakṣyate sarpasatreṇa pradīpte havyavāhane || 28 ||
[Analyze grammar]

mātṛṣvasuśca tanayāṃstārkṣyo vo bhakṣayiṣyati |
evaṃ vo bhavitā nāśaḥ sarveṣāṃ duṣṭacetasām || 29 ||
[Analyze grammar]

śaptvā kulasahasraṃ tu yāvadekaṃ kulaṃ sthitam |
evamukte tu vepaṃto brahmaṇā bhujagottamāḥ || 30 ||
[Analyze grammar]

nipatya pādayostasya idamūcurvacastadā |
bhagavankuṭilā jātirasmākaṃ bhūtabhāvana || 31 ||
[Analyze grammar]

viṣolbaṇatvaṃ krūratvaṃ daṃdaśūkatvameva ca |
saṃpāditaṃ tvayā deva idānīṃ śapase kathaṃ || 32 ||
[Analyze grammar]

brahmovāca |
yadi nāma mayā sṛṣṭā bhavaṃtaḥ kuṭilāśayāḥ |
tataḥ kiṃ bahunā nityaṃ bhakṣayadhvaṃ gatavyathāḥ || 33 ||
[Analyze grammar]

nāgā ūcuḥ |
maryādāṃ kuru deveśa sthānaṃ caiva pṛthakpṛthak |
manuṣyāṇāṃ tathāsmākaṃ samayaṃ deva kāraya || 34 ||
[Analyze grammar]

śāpo yo bhavatā datto manuṣyo janamejayaḥ |
nāśaṃ naḥ sarpasatreṇa ulbaṇaṃ ca kariṣyati || 35 ||
[Analyze grammar]

brahmovāca |
jaratkāruriti khyāto bhavitā brahmavittamaḥ |
jaratkanyā tasya deyā tasyāmutpatsyate sutaḥ || 36 ||
[Analyze grammar]

rakṣāṃ kartā sa vo vipro bhavatāṃ kulapāvanaḥ |
tathā karomi nāgānāṃ samayaṃ manujaiḥ saha || 37 ||
[Analyze grammar]

tadekamanasaḥ sarve śṛṇudhvaṃ mama śāsanam |
sutalaṃ vitalaṃ caiva tṛtīyaṃ ca talātalam || 38 ||
[Analyze grammar]

dattaṃ ca triprakāraṃ vo gṛhaṃ tatra gamiṣyatha |
tatra bhogānbahuvidhānbhuṃjānā mama śāsanāt || 39 ||
[Analyze grammar]

tiṣṭhadhvaṃ saptamaṃ yāvatkālaṃ taṃ tu punaḥpunaḥ |
tato vaivasvatasyādau kāśyapeyo bhaviṣyati || 40 ||
[Analyze grammar]

dāyādaḥ sarvadevānāṃ suparṇassarpabhakṣakaḥ |
tadā prasūtiḥ sarpāṇāṃ dagdhā vai citrabhānunā || 41 ||
[Analyze grammar]

bhavatāṃ caiva sarveṣāṃ bhaviṣyati na saṃśayaḥ |
ye ye krūrā bhogino durvinītāsteṣāmaṃto bhāvitā nānyathaitat || 42 ||
[Analyze grammar]

kālavyāptaṃ bhakṣayadhvaṃ ca satvaṃ tathāpakāre cakṛte manuṣyam |
maṃtrauṣadhairgāruḍaiścaiva taṃtrairbaṃdhairjuṣṭā mānavā ye bhavaṃti || 43 ||
[Analyze grammar]

tebhyo bhītairvartitavyaṃ na cānyaccitte kāryaṃ cānyathā vo vināśaḥ |
itīrite brahmaṇā vai bhujaṃgā jagmuḥ sthānaṃ sutalākhyaṃ hi sarve || 44 ||
[Analyze grammar]

tasthurbhogānbhuṃjamānāśca sarve rasātale līlayā saṃsthitāste |
evaṃ śāpaṃ tute labdhvāprasādaṃ ca caturmukhāt || 45 ||
[Analyze grammar]

tasthuḥ pātālanilaye muditenāṃtarātmanā |
tataḥ kālāṃta rebhūte punarevaṃ vyaciṃtayan || 46 ||
[Analyze grammar]

bhavitā bharato rājā pāṃḍaveyo mahāyaśāḥ |
asmākaṃ tu kṣayakaro daivayogena kenacit || 47 ||
[Analyze grammar]

kathaṃ tribhuvane nāthaḥ sarveṣāṃ ca pitāmahaḥ |
sṛṣṭikartā jagadvaṃdyaḥ śāpamasmāsu dattavān || 48 ||
[Analyze grammar]

devaṃ viraṃcinaṃ tyaktvā gatiranyā na vidyate |
vairāje bhavanaśreṣṭhe tatra devaḥ sa tiṣṭhati || 49 ||
[Analyze grammar]

sa devaḥ puṣkarastho vai yajñaṃ yajati sāṃpratam |
gatvā prasādayāmastaṃ varaṃ tuṣṭaḥ pradāsyati || 50 ||
[Analyze grammar]

evaṃ viciṃtya te sarve nāgā gatvā ca puṣkaram |
yajñaparvatamāsādya śailabhittimupāśritāḥ || 51 ||
[Analyze grammar]

dṛṣṭvā nāgāṃstathā śrāntānvāridhārāśca śītalāḥ |
udaṅmukhā vai niṣkrāṃtāssarveṣāṃ tu sukhapradāḥ || 52 ||
[Analyze grammar]

nāgatīrthaṃ tato jātaṃ pṛthivyāṃ bharatarṣabha |
nāgakuṃḍaṃ ca vai kecitsaritaṃ cāpare'bruvan || 53 ||
[Analyze grammar]

puṇyaṃ tatsarvatīrthānāṃ sarpāṇāṃ viṣanāśanam |
majjanti tatra ye martyā adhiśrāvaṇa paṃcami || 54 ||
[Analyze grammar]

na teṣāṃ tu kule sarpāḥ pīḍāṃ kurvanti karhicit |
śrāddhaṃ pitṝṇāṃ ye tatra kariṣyaṃti narā bhuvi || 55 ||
[Analyze grammar]

brahmā teṣāṃ paraṃ sthānaṃ dāsyate nātra saṃśayaḥ |
nāgānāṃ tu bhayaṃ jñātvā brahmā lokapitāmahaḥ || 56 ||
[Analyze grammar]

pūrvoktaṃ tu punarvākyaṃ nāgānaśrāvayattadā |
paṃcamī sā tithirdhanyā sarvapāpaharā śubhā || 57 ||
[Analyze grammar]

yato'syāmeva sutithau nāgānāṃ kāryamuddhṛtam |
etasyāṃ sarvato yastu kaṭvamlaṃ parivarjayet || 58 ||
[Analyze grammar]

kṣīreṇa snāpayennāgāṃstasya te yāṃti mitratām |
bhīṣma uvāca |
śivadūtī yathā jātā yena caiva niveśitā || 59 ||
[Analyze grammar]

tanme sarvaṃ yathātattvaṃ bhavānśaṃsiturmahati |
pulastya uvāca |
śivā nīlagiriṃ prāptā tapase dhṛtamānasā || 60 ||
[Analyze grammar]

raudrī jaṭodbhavā śaktistasyāḥ śṛṇu nṛpa vratam |
tapaḥ kṛtvā ciraṃ kālaṃ grasiṣyāmyakhilaṃ jagat || 61 ||
[Analyze grammar]

evamuddiśya paṃcāgniṃ sādhayāmāsa bhāminī |
tasyāḥ kālāṃtare devyāstapaṃtyāstapa uttamam || 62 ||
[Analyze grammar]

rururnāmamahātejā brahmadattavaro'suraḥ |
samudramadhye ratnākhyaṃ puramasti mahādhanam || 63 ||
[Analyze grammar]

tatrātiṣṭhatsa daityeṃdrassarvadevabhayaṃkaraḥ |
aneka śatasāhasra koṭikoṭiśatottamaiḥ || 64 ||
[Analyze grammar]

asurairarcitaḥ śrīmāndvitīyo namuciryathā |
kālena mahatā so'tha lokapālapuraṃ yayau || 65 ||
[Analyze grammar]

jigīṣuḥ sainyasaṃvīto devairvairamarocayat |
uttiṣṭhatastasya mahāsurasya samudratoyaṃ vavṛdheti vegāt || 66 ||
[Analyze grammar]

aneka nāga graha mīnajuṣṭamāplāvayatparvatasānudeśān |
aṃtaḥsthitānekasurārisaṃghaṃ vicitravarmāyudhacitraśobham || 67 ||
[Analyze grammar]

bhīmaṃ balaṃ calitaṃ cāruyodhaṃ viniryayau siṃdhujalādviśālam |
tatra dvipā daityabhaṭhābhyupetāḥ sayānaghaṃṭāśca samṛddhiyuktāḥ || 68 ||
[Analyze grammar]

viniryayuḥ svākṛtibhirjhaṣāṇāṃ samatvamuccaiḥ khalu darśayaṃtaḥ |
aśvāstathā kāṃcanasūtranaddhā rohītamatsyā iva te jalāṃte || 69 ||
[Analyze grammar]

vyavasthitāstaiḥ samameva tūrṇaṃ viniryayurlakṣaśaḥ koṭiśaśca |
tathā ravisyaṃdanatulyavegāḥ sacakradaṃḍākṣataveṇuyuktāḥ || 70 ||
[Analyze grammar]

rathāśca yaṃtroparipīḍitāṃgāścalatpatākāḥ svanitaṃ vicakruḥ |
tathaiva yodhāḥ sthagitāstarībhistitīrṣavaste pravarāstrapāṇayaḥ || 71 ||
[Analyze grammar]

raṇeraṇe labdhajayāḥ prahāriṇo virejuruccairasurānugā bhṛśaṃ |
deveṣu vai raṇe teṣu vidruteṣu viśeṣataḥ || 72 ||
[Analyze grammar]

asurāssarvadevānāmanvadhāvaṃstatastataḥ |
tato devagaṇāḥ sarve dravaṃto bhayavihvalāḥ || 73 ||
[Analyze grammar]

nīlaṃ girivaraṃ jagmuryatra devī svayaṃ sthitā |
raudrī taponvitā dhanyā śāṃbhavī śaktiruttamā || 74 ||
[Analyze grammar]

saṃhārakāriṇī devī kālarātrīti yāṃ viduḥ |
sā tu dṛṣṭvā tadā devānbhayatrastānvicetasaḥ || 75 ||
[Analyze grammar]

papraccha vismayāddevī protphullāṃbujalocanā |
pṛṣṭhato vo na paśyāmi bhayaṃ kiṃcidupāgatam || 76 ||
[Analyze grammar]

kathaṃ tu vidrutā devāḥ sarve śakrapuraḥsarāḥ |
devā ūcuḥ |
ayamāyāti daityeṃdro rururbhīmaparākramaḥ || 77 ||
[Analyze grammar]

caturaṃgeṇa sainyena mahatā parivāritaḥ |
tasmāddīnā vayaṃ devīṃ bhavatīṃ śaraṇaṃ gatāḥ || 78 ||
[Analyze grammar]

devānāmiti vai śrutvā vākyamuccairjahāsa sā |
tasyāṃ hasaṃtyāṃ niścerurvarāṃgyo vadanāttataḥ || 79 ||
[Analyze grammar]

pāśāṃkuśadharāḥ sarvāḥ pīnonnatapayodharāḥ |
sarvāśśūladharā bhīmāḥ sarvā daṃṣṭrāṅkuśānanāḥ || 80 ||
[Analyze grammar]

ābaddhamakuṭāḥ sarvāḥ saṃdaṣṭadaśanacchadāḥ |
phūtkārarāvairaśivaistrāsayaṃtyaścarācaram || 81 ||
[Analyze grammar]

kāścicchuklāmbaradharāḥ kāściccitrāmbarāstathā |
sunīlavasanāḥ kāścidraktapānātilālasāḥ || 82 ||
[Analyze grammar]

nānārūpairmukhaistāstu nānāveṣavapurdharāḥ |
tābhirevaṃ vṛtā devī devānāmabhayaṃkarī || 83 ||
[Analyze grammar]

mā bhaiṣṭa devā bhadraṃ vo yāvadvadati dānavaḥ |
caturaṃgabalopeto rurustāvatsamāgataḥ || 84 ||
[Analyze grammar]

taṃ nīlaparvatavaraṃ devānāṃ mārgamārgaṇaḥ |
devānāmagrataḥ sainyaṃ dṛṣṭvā devī samākulam || 85 ||
[Analyze grammar]

tiṣṭhatiṣṭheti jalpaṃto daityāste samupāgatāḥ |
tataḥ pravavṛte yuddhaṃ tāsāṃ teṣāṃ mahābhayam || 86 ||
[Analyze grammar]

nārācairbhinnadehānāṃ daityānāṃ bhuvi sarpatāṃ |
roṣāddaṃḍaprabhagnānāṃ sarpāṇāmiva sarpatām || 87 ||
[Analyze grammar]

śaktinirbhinnahṛdayā gadāsaṃcūrṇitorasaḥ |
kuṭhārairbhinnaśiraso musalairbhinnamastakāḥ || 88 ||
[Analyze grammar]

viddhodarāstriśūlāgraiśchinnagrīvā varāsibhiḥ |
kṣatāśvarathamātaṃgapādātāḥ peturāhave || 89 ||
[Analyze grammar]

raṇabhūmiṃ samāsādya daityāḥ sarve ruruṃ vinā |
tato balaṃ hataṃ dṛṣṭvā rururmāyāṃ tadādade || 90 ||
[Analyze grammar]

tayā saṃmohitā devyo devāścāpi raṇājire |
tāmasyā māyayā devyā sarvamandhaṃtamobhavat || 91 ||
[Analyze grammar]

tato devī mahāśakyā taṃ daityaṃ samatāḍayat |
tayā tu tāḍitasyājau daityasya pragataṃ tamaḥ || 92 ||
[Analyze grammar]

māyāyāmatha naṣṭāyāṃ tāmasyāṃ dānavo ruruḥ |
pātālamāviśattūrṇaṃ tatrāpi parameśvarī || 93 ||
[Analyze grammar]

devībhiḥ sahitā kruddhā puratobhimukhī sthitā |
rurostu dānaveṃdrasya bhītasyāgre gatasya ca || 94 ||
[Analyze grammar]

nakhāgreṇa śiraśchitvā carma cādāya vegitā |
niṣpapātātha pātālātpuṣkaraṃ ca punargirim || 95 ||
[Analyze grammar]

kanyā sainyena mahatā bahurūpeṇa bhāsvatā |
devaistuvismitairdṛṣṭā carmamuṃḍadharā ruroḥ || 96 ||
[Analyze grammar]

svakīye tapasaḥ sthāne niviṣṭā parameśvarī |
tato devyo mahābhāgāḥ parivārya vyavasthitāḥ || 97 ||
[Analyze grammar]

yācayāmāsuravyagrāstāṃ tu devīṃ bubhukṣitāḥ |
bubhukṣitā vayaṃ devi dehi no bhojanaṃ varam || 98 ||
[Analyze grammar]

evamuktvā tato devī dadhyau tāsāṃ tu bhojanam |
nādhyagacchattadā tāsāṃ bhojanaṃ cintitammahat || 99 ||
[Analyze grammar]

tadā dadhyau mahādevaṃ rudraṃ paśupatiṃ vibhum |
sopi dhyānātsamuttasthau paramātmā trilocanaḥ || 100 ||
[Analyze grammar]

uvāca rudrastāṃ devīṃ kiṃ te kāryaṃ vivakṣitam |
brūhi devi mahāmāye yatte manasi vartate || 101 ||
[Analyze grammar]

śivadūtyuvāca |
chāgamadhye tu vai deva chāgarūpeṇa vartase |
etāstvāṃ bhakṣayiṣyanti bhakṣyamīpsitamādarāt || 102 ||
[Analyze grammar]

bhakṣārthamāsāṃ deveśa kiṃciddātumihārhasi |
śūlīkurvaṃti māmetā bhakṣārthinyo mahābalāḥ || 103 ||
[Analyze grammar]

anyathā māmapi balādbhakṣayeyurbubhukṣitāḥ |
evaṃ māṃ tu samālakṣya bhakṣyaṃ kalpaya satvaram || 104 ||
[Analyze grammar]

rudra uvāca |
śivadūti bravīmyekaṃ pravṛttaṃ yadyugāṃtare |
gaṃgādvāre dakṣayajño gaṇairvidhvaṃsito mama || 105 ||
[Analyze grammar]

tatra yajño mṛgo bhūtvā pradudrāva suvegavān |
mayā bāṇena nirviddho rudhireṇa prasecitaḥ || 106 ||
[Analyze grammar]

ajagaṃdhastadā bhūto nāma devaistu me kṛtam |
ajagaṃdhastvameveti dāsye cānyattu bhojanam || 107 ||
[Analyze grammar]

etāsāṃ śṛṇu me devi bhakṣyamekaṃ mayocitam |
kathyamānaṃ varārohe kālarātri mahāprabhe || 108 ||
[Analyze grammar]

yā strī sagarbhā deveśi anyastrīparidhānakam |
paridhatte spṛśedvāpi puruṣasya viśeṣataḥ || 109 ||
[Analyze grammar]

sabhāgostu varārohe kāsāṃcitpṛthivītale |
apyekavarṣaṃ bālaṃ tu gṛhītvā tatra vai balāt || 110 ||
[Analyze grammar]

bhuktvā tiṣṭhaṃtu suprītā api varṣaśatānbahūn |
anyāḥ sūtigṛhe cchidraṃ gṛhṇīyustu hyapūjitāḥ || 111 ||
[Analyze grammar]

nivasiṣyaṃti deveśi tathā vai jātahārikāḥ |
gṛhe kṣetre taṭāke ca vāpyudyāneṣu caiva hi || 112 ||
[Analyze grammar]

atyeṣu ca rudaṃtyo yā striyastiṣṭhaṃti nityaśaḥ |
tāsāṃ śarīragāścānyāḥ kāścittṛptimavāpnuyuḥ || 113 ||
[Analyze grammar]

śivadūtya uvāca |
kutsitaṃ bhavatā dattaṃ prajānāṃ paripīḍanam |
na ca tvaṃ budhyase dātuṃ śaṃkararasya viśeṣataḥ || 114 ||
[Analyze grammar]

trapākaraṃ yadbhavati prajānāṃ paripīḍakam |
na tu tadyujyate dātuṃ tāsāṃ bhakṣyaṃ tu śaṃkara || 115 ||
[Analyze grammar]

rudra uvāca |
avaṃtyāṃ tu yadā skaṃdo mayā pūrvaṃ tu bhadritaḥ |
cūḍākarmaṇi vṛtte tu kumārasya tadā śubhe || 116 ||
[Analyze grammar]

āgatya mātaro bhakṣyamapūrvaṃ tu pracakrire |
devalokāddevagaṇā mātṝṇāṃ bhoktumāgatāḥ || 117 ||
[Analyze grammar]

tāsāṃ gṛhe yadā pūrvaṃ brahmādyāssurasattamāḥ |
gaṃdharvāpsarasaścaiva yakṣāssarve ca guhyakāḥ || 118 ||
[Analyze grammar]

mervādayaḥ śikhariṇo gaṃgādyāḥ saritastathā |
sarve nāgā gajāssiddhāḥ pakṣiṇo'surasūdanāḥ || 119 ||
[Analyze grammar]

ḍākinyaḥ saha vetālairvṛtāḥ sarvairgrahaistadā |
kimuktenāmunā devi yatsṛṣṭaṃ brahmaṇā tviha || 120 ||
[Analyze grammar]

tatsarvaṃ bhojanaṃ dattaṃ svecchānnaṃ ca nabhogataṃ |
śivadūtyuvāca |
āsāṃ kṛtaṃ dehi bhojyaṃ durlabhaṃ yattriviṣṭape || 121 ||
[Analyze grammar]

snehāktaṃ saguḍaṃ hṛdyaṃ supakvaṃ parikalpitam |
kvacinnānyena yadbhuktamapūrvaṃ parameśvara || 122 ||
[Analyze grammar]

evamuktastadā sopi devadevo maheśvaraḥ |
bhakṣyārthaṃ tāstadā prāha pārvatyāścaiva sannidhau || 123 ||
[Analyze grammar]

mayā vai sādhitaṃ cānnaṃ prakārairbahubhiḥ kṛtaṃ |
tatsarvaṃ ca vyayaṃ yātaṃ na cānyadiha dṛśyate || 124 ||
[Analyze grammar]

bhavatīṣvāgatāsvadya kiṃ mayā deyamucyatām |
apūrvaṃ bhavatīnāṃ yanmayā deyaṃ viśeṣataḥ || 125 ||
[Analyze grammar]

asvāditaṃ na cānyena bhakṣyārthe ca dadāmyaham |
adhobhāge ca me nābhervartulau phalasannibhau || 126 ||
[Analyze grammar]

bhakṣayadhvaṃ hi sahitā laṃbau me vṛṣaṇāvimau |
anena cāpi bhojyena parā tṛptirbhaviṣyati || 127 ||
[Analyze grammar]

mahāprasādaṃ tā labdhvā devyassarvāstadā śivam |
praṇipatya sthitāśśarva idaṃ vacanamabravīt || 128 ||
[Analyze grammar]

kariṣyaṃti śubhācārānvinā hāsyena ye narāḥ |
teṣāṃ dhanaṃ paśuḥ putrā dārāścaiva gṛhādikam || 129 ||
[Analyze grammar]

bhaviṣyati mayā dattaṃ yaccānyanmanasi sthitam |
hāsyena dīrghadaśanā daridrāśca bhavaṃti te || 130 ||
[Analyze grammar]

tasmānna niṃdā hāsyaṃ ca kartavyaṃ hi vijānatā |
bhavatyo mātaraḥ khyātā hyasminloke bhaviṣyatha || 131 ||
[Analyze grammar]

upahāre narā ye tu kariṣyaṃti ca kaumudīm |
caṇakānpūrikāścaiva vṛṣaṇaiḥ saha pūpakān || 132 ||
[Analyze grammar]

baṃdhubhiḥ svajanaiścaiva teṣāṃ vaṃśo na chidyate |
aputro labhate putraṃ dhanārthī labhate dhanam || 133 ||
[Analyze grammar]

rūpavānsubhago bhogī sarvaśāstraviśāradaḥ |
haṃsayuktena yānena brahma loke mahīyate || 134 ||
[Analyze grammar]

śivadūti mayāpyevaṃ tāsāṃ dattaṃ ca bhakṣaṇam |
trapākaraṃ kiṃ bhavatyā uktohaṃ tanniśāmaya || 135 ||
[Analyze grammar]

jayasva devi cāmuṃḍe jaya bhūtāpahāriṇi |
jaya sarvagate devi kālarātri namostu te || 136 ||
[Analyze grammar]

viśvamūrtiyute śuddhe virūpākṣi trilocane |
bhīmarūpe śive vidye mahāmāye mahodare || 137 ||
[Analyze grammar]

manojaye manodurge bhīmākṣi kṣubhitakṣaye |
mahāmāri vicitrāṃgi gītanṛtyapriye śubhe || 138 ||
[Analyze grammar]

vikarāli mahākāli kālike pāpahāriṇi |
pāśahaste daṃḍahaste bhīmahaste bhayānake || 139 ||
[Analyze grammar]

cāmuṃḍe jvalamānāsye tīkṣṇadaṃṣṭre mahābale |
śivayānapriye devi pretāsanagate śive || 140 ||
[Analyze grammar]

bhīmākṣi bhīṣaṇe devi sarvabhūtabhayaṃkari |
karāli vikarāle ca mahākāli karālini || 141 ||
[Analyze grammar]

kālikarālavikrāṃte kālarātri namostu te |
sarvaśastrabhṛte devi namo devanamaskṛte || 142 ||
[Analyze grammar]

evaṃ stutā śivadūtī rudreṇa parameṣṭhinā |
tutoṣa paramā devī vākyaṃ caivamuvāca ha || 143 ||
[Analyze grammar]

varaṃ vṛṇīṣva deveśa yatte manasi vartate |
rudra uvāca |
stotreṇānena ye devi stoṣyaṃti ttvāṃ varānane || 144 ||
[Analyze grammar]

teṣāṃ tvaṃ varadā devi bhava sarvagatā satī |
imaṃ parvatamāruhya yaḥ pūjayati bhaktitaḥ || 145 ||
[Analyze grammar]

sa putrapautrapaśumānsamṛddhimupagacchatu |
yaścaivaṃ śṛṇuyādbhaktyā stavaṃ devi samudbhavaṃ || 146 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ paraṃ nirvāṇamṛcchatu |
bhraṣṭarājyo yadā rājā navamyāṃ niyataḥ śuciḥ || 147 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ sopavāso narottama |
saṃvatsareṇa labhatāṃ rājyaṃ niṣkaṃṭakaṃ punaḥ || 148 ||
[Analyze grammar]

eṣā jñānānvitā śaktiḥ śivadūtīti cocyate |
ya evaṃ śṛṇuyānnityaṃ bhaktyā paramayā nṛpa || 149 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ paraṃ nirvāṇamāpnuyāt |
yaścainaṃ paṭhate bhaktyā snātvā vai puṣkare jale || 150 ||
[Analyze grammar]

sarvametatphalaṃ prāpya brahmaloke mahīyate |
yatraitallikhitaṃ gehe sadā tiṣṭhati pārthiva || 151 ||
[Analyze grammar]

na tatrāgnibhayaṃ ghoraṃ sarvacorādisaṃbhavaṃ |
yaścedaṃ pūjayedbhaktyā pustakepi sthitaṃ budhāḥ || 152 ||
[Analyze grammar]

tena ceṣṭaṃ bhavetsarvaṃ trailokyaṃ sacarācaraṃ |
jāyaṃte bahavaḥ putrā dhanaṃ dhānyaṃ varastriyaḥ || 153 ||
[Analyze grammar]

ratnānyaśvā gajā bhṛtyāsteṣāmāśu bhavaṃti ca |
yatredaṃ likhyate gehe tatrāpyevaṃ dhruvaṃ bhavet || 154 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe śivadūtīcaritaṃ nāma ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 31

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: