Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
yajñapavartamāsādya viṣṇunā prabhaviṣṇunā |
padāni ceha dattāni kimarthaṃ padapaddhatiḥ || 1 ||
[Analyze grammar]

kṛtā vai devadevena tanme vada mahāmate |
katamo dānavastena viṣṇunā damitotra vai || 2 ||
[Analyze grammar]

kṛtvā vai padavinyāsaṃ tanme śaṃsa mahāmune |
svarloke vasatirviṣṇorvaikuṃṭhe'sya mahātmanaḥ || 3 ||
[Analyze grammar]

sa kathaṃ mānuṣe loke padanyāsaṃ cakāra ha |
devalokeṣu vai deva devāḥ seṃdrapurogamāḥ || 4 ||
[Analyze grammar]

tapasā mahatā brahmanbhaktā ye satataṃ prabhum |
śrīvarāhasya vasatirmaharlloke prakīrtitā || 5 ||
[Analyze grammar]

nṛsiṃhasya tathā proktā janaloke mahātmanaḥ |
trivikramasya vasatistapoloke prakīrtitā || 6 ||
[Analyze grammar]

lokānetānparityajya kathaṃ bhūmau padadvayam |
kṣetre paitāmahe cāsminpuṣkare yajñaparvate || 7 ||
[Analyze grammar]

padāni kṛtavānbrahmanvistarānmama kīrtaya |
śrutena sarvapāpasya nāśo vai bhavitā dhruvam || 8 ||
[Analyze grammar]

pulastya uvāca |
samyakpṛcchasi bhostvaṃ yatsaṃśṛṇu tvaṃ samāhitaḥ |
yathāpūrvaṃ padanyāsaḥ kṛto devena viṣṇunā || 9 ||
[Analyze grammar]

yajñaparvatamāsādya śilāparvatarodhasi |
purā kṛtayuge bhīṣma devakāryārthasiddhaye || 10 ||
[Analyze grammar]

viṣṇunā ca kṛtaṃ pūrvaṃ pṛthivyarthe paraṃtapa |
tridivaṃ sarvamānītaṃ dānavairbalavattaraiḥ || 11 ||
[Analyze grammar]

trailokyaṃ vaśamānīya jitvā devānsavāsavān |
dānavā yajñabhoktārastatrāsanbalavattarāḥ || 12 ||
[Analyze grammar]

kṛtā bāṣkalinā sarve dānavena balīyasā |
evaṃbhūte tadā loke trailokye sacarācare || 13 ||
[Analyze grammar]

paramārtiṃ yayau śakro nirāśo jīvite kṛtaḥ |
sa bāṣkalirdānaveṃdro'vadhyoyaṃ mama saṃyuge || 14 ||
[Analyze grammar]

brahmaṇo varadānena sarveṣāṃ tu divaukasām |
tadahaṃ brahmaṇo loke vṛtaḥ sarvairdivaukasaiḥ || 15 ||
[Analyze grammar]

vrajāmi śaraṇaṃ devaṃ gatiranyā na vidyate |
evaṃ viciṃtya deveṃdro vṛtaḥ sarvairdivaukasaiḥ || 16 ||
[Analyze grammar]

jagāma tvarito bhīṣma yatra devaḥ pitāmahaḥ |
brahmaṇaḥ sa padaṃ prāpya vṛtastaiśca divaukasaiḥ || 17 ||
[Analyze grammar]

abravījjagataḥ kāryaṃ prāptāmāpadamuttamām |
kiṃ na jānāsi vai deva yato no bhayamāgatam || 18 ||
[Analyze grammar]

daityairyadāhṛtaṃ sarvaṃ varadānācca te prabho |
kathitaṃ vai mayā sarvaṃ bāṣkaleśca durātmanaḥ || 19 ||
[Analyze grammar]

kriyatāṃ cāvilaṃbena pitā tvaṃ naḥ pitāmahaḥ |
tattvaṃ ciṃtaya deveśa śāṃtyarthaṃ jagatastviha || 20 ||
[Analyze grammar]

teṣāṃ ca paśyatāṃ kiṃcicchrautasmārtādikāḥ kriyāḥ |
na prāvartanta hānistu tairasmākaṃ dinedine || 21 ||
[Analyze grammar]

yathā hi prākṛtaḥ kaścitsvārthamuddiśya bhāṣate |
vijñāpyase tathāsmābhirnirastopakṛtaiḥ sadā || 22 ||
[Analyze grammar]

yadyenopakṛtaṃ yasya sahasraguṇitaṃ punaḥ |
yo na tasyopakārāya tatkaroti vṛthā matiḥ || 23 ||
[Analyze grammar]

tasyopakāradagdhasya nistrapasyāsataḥ punaḥ |
narakeṣvapi saṃvāsastasya duṣkṛtakāriṇaḥ || 24 ||
[Analyze grammar]

naitāvataiva sādhutvaṃ kṛte yātu pratikriyā |
svārthaikaniṣṭhabuddhīnāmetannāpi pravartate || 25 ||
[Analyze grammar]

yadyasya nābhavatsthānaṃ jagato hyatra duḥkhadaṃ |
śatadhā hṛdayaṃ dīrṇaṃ tanna tṛptimupāgatam || 26 ||
[Analyze grammar]

tatra vā yatra gaṃtāsmi nimagnānuddharasva naḥ |
upāyakathanenāsya yena tejaḥ pravartate || 27 ||
[Analyze grammar]

yathākhyātaṃ mayā dṛṣṭaṃ jagattatsthamavekṣya tām |
niḥsvādhyāyavaṣaṭkāraṃ nivṛttotsavamaṃgalam || 28 ||
[Analyze grammar]

tyaktādhyayanasaṃyogaṃ muktavārtā parigraham |
daṃḍanītyā parityaktaṃ śvāsamātrāvaśeṣitam || 29 ||
[Analyze grammar]

jagadārtimapi prāptaṃ punaḥ kaṣṭatarāṃ daśāṃ |
etāvatā hi kālena vayaṃ glānimupāgatāḥ || 30 ||
[Analyze grammar]

brahmovāca |
jānāmi bāṣkaliṃ taṃ tu varadānācca garvitam |
ajeyaṃ bhavatāṃ manye viṣṇusādhyo bhaviṣyati || 31 ||
[Analyze grammar]

nirudhya saṃsthito brahmā bhāvaṃ tatvamayaṃ tadā |
samādhisthasya tasyaiva dhyānamātrāccaturbhujaḥ || 32 ||
[Analyze grammar]

stokenaiva hi kālena ciṃtyamānaḥ svayaṃbhuvā |
ājagāma muhūrtena sarveṣāmeva paśyatām || 33 ||
[Analyze grammar]

viṣṇuruvāca |
bho bho brahmannivarttasva dhyānādasmānnivāritaḥ |
yadarthamiṣyate dhyānaṃ sohaṃ tvāṃ samupāgataḥ || 34 ||
[Analyze grammar]

brahmovāca |
mahāprasāda eṣo'tra svāmino hi pradarśanam |
kasyānyasya bhaveccaiṣā cintā yā jagataḥ prabho || 35 ||
[Analyze grammar]

mamaiva tāvadutpattirjagadarthe vinirmitā |
jagadetattvadarthīyaṃ tattvato nāsti vismayaḥ || 36 ||
[Analyze grammar]

bhavatā pālanaṃ kāryaṃ saṃharedrudra eva tu |
evaṃbhūte jagatyasminśakrasyāsya mahātmanaḥ || 37 ||
[Analyze grammar]

hṛtaṃ rājyaṃ bāṣkalinā trailokyaṃ sacarācaram |
bhṛtyasya kriyatāṃ sāhyaṃ maṃtradānena keśava || 38 ||
[Analyze grammar]

vāsudeva uvāca |
bhavato varadānena avadhyaḥ sa tu sāṃpratam |
buddhisādhyaḥ sa vai kāryo baṃdhanādiha dānavaḥ || 39 ||
[Analyze grammar]

vāmanohaṃ bhaviṣyāmi dānavānāṃ vināśakaḥ |
mayā saha vrajatveṣa bāṣkalestu niveśanam || 40 ||
[Analyze grammar]

tatra gatvā varaṃ tveṣa madarthe yācatāmimam |
vāmanasyāsya viprasya bhūme rājanpadatrayam || 41 ||
[Analyze grammar]

prayacchasva mahābhāga yācñaiṣā tu mayā kṛtā |
śakreṇokto dānaveṃdro dadyātsvamapi jīvitam || 42 ||
[Analyze grammar]

gṛhya pratigrahaṃ tasya dānavasya pitāmaha |
taṃ badhvā ca tato yatnātkṛtvā pātālavāsinam || 43 ||
[Analyze grammar]

saukaraṃ rūpamāsthāya vadhārthaṃ ca durātmanaḥ |
bhaviṣyāmi na saṃdeho vraja śakra tvarānvitaḥ || 44 ||
[Analyze grammar]

virarāma tamuktvaivamaṃtarddhānaṃ gataśca vai |
atha kālāṃtare viṣṇāvaditergarbhatāṃ gate || 45 ||
[Analyze grammar]

nimittānyatighorāṇi prādurbhūtānyanekaśaḥ |
samastajagadādhāre viṣṇau garbhatvamāgate || 46 ||
[Analyze grammar]

śobhanaṃ hi tadā jātaṃ nimittaṃ caivamūrjitam |
mālatīkusumānāṃ tu sugaṃdhaḥ surabhirvavau || 47 ||
[Analyze grammar]

atha vihitavidhānaṃ kālamāsādya devastridaśagaṇahitārthaṃ sarvabhūtānukaṃpī |
vimala virala keśaścaṃdraśaṃkhodayaśrīradititanayabhāvaṃ devadevaścakāra || 48 ||
[Analyze grammar]

avatarati ca viṣṇau siddhadevāsurāṇāmanimiṣanayanānāṃ viprasedurmukhāni |
ativiratarajobhirvāyubhiḥ saṃvahadbhirdinamapi ca tadāsījjanma viṣṇoḥ sugarbhe || 49 ||
[Analyze grammar]

aditirajanagarbhā sāpi devī prayāṃtī natajaghanabharārttā maṃdasaṃcāraramyā |
alasavadanakhedaṃ pāṃḍubhāvaṃ vahaṃtī gurutaramavagāḍhaṃ garbhamevodvahaṃtī || 50 ||
[Analyze grammar]

tataḥ praviṣṭe khalu garbhavāsaṃ nārāyaṇe bhūtabhaviṣyayogāt |
vināpadaṃ prāptamanorathāni bhūtāni sarvāṇi tadā babhūvuḥ || 51 ||
[Analyze grammar]

samīraṇo vāti ca maṃdamaṃdaṃ patatsu varṣeṣu nagodbhaveṣu |
viviktamārgeṣu digaṃtareṣu janeṣu vai satyamupāgateṣu || 52 ||
[Analyze grammar]

vimucyamāne gagane rajobhiḥ śanaiśśanairnaśyati cāṃdhakāre |
udarāṃtargate viṣṇau drohabuddhistadābhavat || 53 ||
[Analyze grammar]

tāṃ niśāmaya rājeṃdra devamāturyathākramam |
kimanukramaṇenaiva laṃghayāmi triviṣṭapam || 54 ||
[Analyze grammar]

bāṣkaliṃ dānaveṃdraṃ taṃ kuryāṃ pātālavāsinam |
śakrasya tu mayā dattaṃ dhanaṃ lāvaṇyameva ca || 55 ||
[Analyze grammar]

dānavānāṃ vināśāya ekaiva prabhavāmyaham |
kṣipāmi śarajālāni cakrayānānyanekaśaḥ || 56 ||
[Analyze grammar]

gadāvrātāṃśca vividhāndānavānāṃ vināśane |
vibudhāndevalokasthānadhobhūmestu dānavān || 57 ||
[Analyze grammar]

karomi kālayogena tattu kāryaṃ vratena me |
nissṛtā sahasā vāṇī vaktramevābhisaṃsthitā || 58 ||
[Analyze grammar]

yenedaṃ cintyate pūrvaṃ yanna dṛṣṭaṃ na ca śrutam |
baṃdhaṃ vai danumukhyasya kṛtaṃ kopena paśya me || 59 ||
[Analyze grammar]

kaśyapāya purā dattaṃ dhanaṃ lāvaṇyameva ca |
kimayaṃ vigatotsāho vāyavotha samākulāḥ || 60 ||
[Analyze grammar]

bhramatīva hi me dṛṣṭirmaitadrūpaṃ praciṃtitam |
āviṣṭā kimahaṃ vacmi kenāpyasadṛśaṃ vacaḥ || 61 ||
[Analyze grammar]

vikalpavaśamāpannā'bhīkṣṇaṃ hṛdimamarśa sā |
dadhāra divyaṃ varṣāṇāṃ sahasraṃ divyamīśvaram || 62 ||
[Analyze grammar]

tataḥ samabhavattasyāṃ vāmano bhūtavāmanaḥ |
jātena yena cakṣūṃṣi dānavānāṃ hṛtāni vai || 63 ||
[Analyze grammar]

jātamātre tatastasmindevadeve janārdane |
nadyaḥ svacchāṃbuvāhinyo vavau gaṃdhavaho'nilaḥ || 64 ||
[Analyze grammar]

kaśyapopi sukhaṃ lebhe tena putreṇa bhāsvatā |
sarveṣāṃ mānasotsāhastrailokyāṃtaravāsinām || 65 ||
[Analyze grammar]

saṃjātamātre tu tato janādhipajanārdane |
svargaloke duṃdubhayo vinedustaiśca tāḍitāḥ || 66 ||
[Analyze grammar]

atipraharṣāttu jagattrayasya mohaśca duḥkhāni ca nāśamīyuḥ |
jago ca gandharvagaṇotimātraṃ bhāvasvarairbhartṛvimiśritāśca || 67 ||
[Analyze grammar]

surāṅganāścāpi ca bhāvayuktā nṛtyaṃti tatrāpsarasāṃ samūhāḥ |
tathaiva vidyādharasiddhasaṃghā vimānayānairmuditā bhramaṃti || 68 ||
[Analyze grammar]

vadaṃti satyānṛtakāryanirṇayaṃ tathābhiraṃgaṃ pratidarśayaṃti |
gāyaṃti geyaṃ vinivṛttarāgā muhurmuhurduḥkhasukhaprabhūtāḥ || 69 ||
[Analyze grammar]

nṛtyaṃti vai svargagatāśca te tu dharmārjitaṃ svargamito vrajaṃti |
iti vigataviṣāde nirmale jīvaloke timiranikaramuktā nirvṛtiṃ prāptukāmāḥ || 70 ||
[Analyze grammar]

tatrocuḥ kecidurvyāṃ jayajaya bhagavansaṃprahṛṣṭāśca kecit |
tvevaṃ proktapraṇādairavirala manasaścānuvādaistathānyaiḥ |
dhyāyaṃtenye nigūḍhaṃ jananabhaya jarāmṛtyuvicchedaheto |
rityevaṃ kṛtsnamāsījjagadidamakhilaṃ sarvataḥ saṃpṛhṛṣṭam || 71 ||
[Analyze grammar]

paramāsādya yaṃ viṣṇuṃ brahmāha jagataḥ kṛte |
jātoyaṃ bhavatāmarthe vāmano yadapīśvaraḥ || 72 ||
[Analyze grammar]

eṣa brahmā ca viṣṇuśca eṣa eva maheśvaraḥ |
eṣa vedāśca yajñāśca svargaścaiṣa na saṃśayaḥ || 73 ||
[Analyze grammar]

viṣṇuvyāptamidaṃ sarvaṃ jagatsthāvarajaṃgamam |
ekaḥ sa tu pṛthktvena svayaṃbhūriti viśrutaḥ || 74 ||
[Analyze grammar]

yathārthavarṇake sthāne vicitraḥ sphāṭiko maṇiḥ |
tato guṇavaśāttasya svayaṃbhoranuvarttanam || 75 ||
[Analyze grammar]

yathā hi gārhapatyogniranyasaṃjñāṃ punarvrajet |
labheta saṃjñāṃ bhagavānbrāhmādiṣu tathā hyasau || 76 ||
[Analyze grammar]

sarvathā vāmano devo devakāryaṃ kariṣyati |
evaṃ ciṃtayatāṃ teṣāṃ bhāvitānāṃ divaukasām || 77 ||
[Analyze grammar]

jagāma śakrasahito bāṣkaleśca niveśanam |
dūrādeva ca tāṃ dṛṣṭvā purīṃ tasya samāvṛtām || 78 ||
[Analyze grammar]

pāṃḍuraiḥ khagamāgamyaiḥ sarvaratnopaśobhitaiḥ |
śobhitāṃ bhavanairmukhyaissuvibhaktamahāpathaiḥ || 79 ||
[Analyze grammar]

nityaprabhinnairmātaṃgairaṃjanācalasannibhaiḥ |
devanāgakulotpannaiḥ śatasaṃkhyairvirājitām || 80 ||
[Analyze grammar]

nirmāṃsagātraisturagairalpakarṇairmanojavaiḥ |
dīrghagrīvākṣikūṭaiśca manojñairupaśobhitām || 81 ||
[Analyze grammar]

padmagarbhasuvarṇābhāḥ pūrṇacaṃdranibhānanāḥ |
saṃllāpollāpakuśalāstatra veśyāḥ sahasraśaḥ || 82 ||
[Analyze grammar]

na tatpuṇyaṃ na sā vidyā na tacchilpaṃ na sā kalā |
bāṣkalerna pure'syātha nivāsaṃ pratigacchati || 83 ||
[Analyze grammar]

udyānaśatasaṃbādhaṃ samājotsavamālini |
anvite danumukhyaiśca sarvairaṃtakavarjitaiḥ || 84 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgānāṃ śabdaiḥ sarvatra nādite |
sadā prahṛṣṭā danujā bahuratnopaśobhitāḥ || 85 ||
[Analyze grammar]

krīḍamānāḥ pradṛśyaṃte merāviva yathāmarāḥ |
brahmaghoṣo mahāṃstatra danuvṛddhairudīritaḥ || 86 ||
[Analyze grammar]

sājyadhūmena cāgnīnāṃ vāyunā naṣṭakilbiṣe |
sugaṃdhadhūpavikṣepa surabhīkṛtamārute || 87 ||
[Analyze grammar]

sugaṃdhidanujākīrṇe pure tasmiṃstu bāṣkali |
trailokyaṃ tu vaśe kṛtvā sukhenāste sa dānavaḥ || 88 ||
[Analyze grammar]

tatrasthaḥ pālayannāste trailokyaṃ sacarācaraṃ |
dharmajñaśca kṛtajñaśca satyavādī jiteṃdriyaḥ || 89 ||
[Analyze grammar]

sudarśaḥ pūrvadevānāṃ nayānayavicakṣaṇaḥ |
brahmaṇyaśca śaraṇyaśca dīnānāmanukaṃpakaḥ || 90 ||
[Analyze grammar]

vedamaṃtraprabhūtsāha sarvaśaktisamanvitaḥ |
ṣāḍguṇyaviṣayotsāhaḥ smitapūrvābhibhāṣitaḥ || 91 ||
[Analyze grammar]

vedavedāṃgatatvajño yajñayājī taporataḥ |
na ca duḥśīlanirataḥ sa sarvatrāvihiṃsakaḥ || 92 ||
[Analyze grammar]

mānyamānayitā śuddhaḥ sumukhaḥ pūjyapūjakaḥ |
sarvārthavidanādhṛṣyaḥ subhagaḥ priyadarśanaḥ || 93 ||
[Analyze grammar]

bahudhānyo bahudhano bahuyānaśca dānavaḥ |
trivargasādhako nityaṃ trailokye varapūruṣaḥ || 94 ||
[Analyze grammar]

svapurīnilayo nityaṃ devadānavadarpahā |
sa caivaṃ pālayāmāsa trailokye sakalāḥ prajāḥ || 95 ||
[Analyze grammar]

nādhamaḥ kaścidapyāste tasminrājani dānave |
dīno vā vyadhito vāpi alpāyurvātha duḥkhitaḥ || 96 ||
[Analyze grammar]

mūrkho vā maṃdarūpo vā durbhago vā nirākṛtaḥ |
evaṃ yutaṃ taṃ vimalairguṇaughairdṛṣṭvā ca matvā ca niviṣṭabuddhiṃ || 97 ||
[Analyze grammar]

prasādayandaityavaraṃ mahātmā puraṃdarastaṃ tu danupradhānaṃ |
tejoyuktaṃ dānavaṃ taṃ tapaṃtamiva bhāskaraṃ || 98 ||
[Analyze grammar]

trailokyadhāraṇe śaktaṃ vismitaḥ so'bhavattadā |
iṃdraṃ purāgataṃ dṛṣṭvā dānaveṃdrāya pārthiva || 99 ||
[Analyze grammar]

idamūcustadāgatvā dānavā yuddhadurmadāḥ |
āścaryamiti vai kṛtvā iṃdrobhyeti purīṃ tava || 100 ||
[Analyze grammar]

ekākī dvijamukhyena vāmanena saha prabho |
asmābhiryadanuṣṭheyaṃ sāṃprataṃ no vadasva rāṭ || 101 ||
[Analyze grammar]

dānavānabravītsarvānpure tiṣṭhata saṃkulaṃ |
praveśyatāṃ devarājaḥ pūjyaḥ sa tu mamādya vai || 102 ||
[Analyze grammar]

etasminneva kāle tu vāmanaḥ sa ca vāsavaḥ |
āgatau danunāthena premṇā caivāvalokitau || 103 ||
[Analyze grammar]

kṛtārthaṃ manyatātmānaṃ praṇipātapuraḥsaram |
uvāca vacanaṃ rājā dānavānāṃ dhuraṃdharaḥ || 104 ||
[Analyze grammar]

adya vai triṣu lokeṣu nāsti dhanyataro mayā |
yohaṃ śriyāvṛtaḥ śakraṃ paśyāmi gṛhamāgatam || 105 ||
[Analyze grammar]

arthitvakāmyayā yastu māmayaṃ yācayiṣyati |
gṛhāgatasya tasyāhaṃ dāsye prāṇānapi dhruvam || 106 ||
[Analyze grammar]

dārānputrāṃstathāgāraṃ trailokye kā kathā mama |
āgatya saṃmukhaṃ tasya aṃkamānīya sādaram || 107 ||
[Analyze grammar]

pariṣvajyābhinandyainaṃ gṛhaṃ prāveśayatsvakam |
tasya svāgatamarghyādyaiḥ kṛtvā pūjāṃ prayatnataḥ || 108 ||
[Analyze grammar]

adya me saphalaṃ janma pūrṇāḥ sarve manorathāḥ |
yastvāṃ paśyāmi śakrādya svayameva gṛhāgatam || 109 ||
[Analyze grammar]

khyāpyohaṃ danumukhyānāṃ devarāja tvayā kṛtaḥ |
āgacchatā mama gṛhaṃ puṇyatā tu parā hi me || 110 ||
[Analyze grammar]

agniṣṭomādibhiryajñaissamyagiṣṭaistu yatphalam |
tatphalaṃ samavāpyeta tvayi dṛṣṭe puraṃdara || 111 ||
[Analyze grammar]

yatphalaṃ bhūmidānena gavāṃ dānena ṛtvije |
mamādya tatphalaṃ bhūtamathavā rājasūyakam || 112 ||
[Analyze grammar]

nālpena tapasā labhyaṃ darśanaṃ tava vāsava |
evaṃ gehe mayā yatte priyaṃ kāryaṃ taducyatām || 113 ||
[Analyze grammar]

vikalpo'nyo na bhavatā hṛdi kāryaḥ kathaṃcana |
kṛtaṃ ca tadvijānīyā yadyadi syātsuduṣkaraṃ || 114 ||
[Analyze grammar]

puṇyohaṃ puṇyatāṃ prāpto darśanāttava śatruhan |
yatte deva varairvaṃdyau vaṃditau caraṇau mayā || 115 ||
[Analyze grammar]

kimāgamanakṛtyaṃ te vada sarvaṃ mayi prabho |
atyāścaryamidaṃ manye tavāgamana kāraṇaṃ || 116 ||
[Analyze grammar]

iṃdra uvāca |
jānehaṃ danumukhyānāṃ pradhānaṃ tvāṃ tu bāṣkale |
nātyāścaryamidaṃ bhāti tvayi dṛṣṭe'surottama || 117 ||
[Analyze grammar]

vimukhā nārthino yāṃti bhavato gṛhamāgatāḥ |
arthināṃ kalpavṛkṣosi dātā cānyo na vidyate || 118 ||
[Analyze grammar]

prabhāyāṃ sūryatulyosi gāṃbhīrye sāgaropamaḥ |
sahiṣṇutve dharā caiva śriyā nārāyaṇopamaḥ || 119 ||
[Analyze grammar]

brāhmaṇaḥ kaśyapakule jātoyaṃ vāmanaḥ śubhe |
prārthitohamanenaivaṃ bhūmerdehi padatrayaṃ || 120 ||
[Analyze grammar]

mamāgniśaraṇārthāya yatra kuryāṃ makhaṃ tvahaṃ |
tadasya kāraṇaṃ kṛtvā arthitaiṣā mama prabho || 121 ||
[Analyze grammar]

lokatrayaṃ me'pahṛtaṃ tvayā vikramya bāṣkale |
nirvṛttiko nirdhanosmi yadditse na tadasti me || 122 ||
[Analyze grammar]

bhavaṃtaṃ yācayiṣyāmi parārthenāpi cātmanā |
arthittvena mamāpyasya yadyogyaṃ tatsamācara || 123 ||
[Analyze grammar]

jātosi kāśyape ca tvaṃ vaṃśe vaṃśavivarddhanaḥ |
dityāstvaṃ garbhasaṃbhūtaḥ pitā trailokapūjitaḥ || 124 ||
[Analyze grammar]

evaṃbhūtamahaṃ jñātvā tena tvāṃ yācayāmyaham |
asyāgniśaraṇārthāya dīyatāṃ bhū padatrayam || 125 ||
[Analyze grammar]

atīva hrasvagātrasya vāmanasyāsya dānava |
bhūmibhāge ca pārakye dātuṃ na tvahamutsahe || 126 ||
[Analyze grammar]

etadeva mayā dattaṃ yadbhavānarthitosi me |
guravo yadi manyaṃte maṃtriṇo vā padatrayam || 127 ||
[Analyze grammar]

arthitvena madīyena svakule bāṃdhavepi ca |
gṛhāyāte mayi tathā yadyogyaṃ tatsamācara || 128 ||
[Analyze grammar]

yadi te rucitaṃ vīra dānaveṃdra mahādyute |
tadasmai dīyatāṃ śīghraṃ vāmanāya mahātmane || 129 ||
[Analyze grammar]

bāṣkaliruvāca |
deveṃdra svāgataṃ te'stu svasti prāpnuhi mā ciram |
tvaṃ samīkṣasvadhātmānaṃ sarveṣāṃ ca parāyaṇam || 130 ||
[Analyze grammar]

tvayi bhāraṃ samāveśya sukhamāste pitāmahaḥ |
dhyānadhāraṇayāyuktaściṃtayānaḥ paraṃ padam || 131 ||
[Analyze grammar]

saṃgrāmairbahubhiḥ khinno jagacciṃtāmapāsya tu |
kṣīrābdhidvīpamāśritya sukhaṃ svapiti keśavaḥ || 132 ||
[Analyze grammar]

anye ca dānavāḥ sarve balinaḥ sāyudhāstvayā |
asahāyenaiva śakra sarvepi vinipātitāḥ || 133 ||
[Analyze grammar]

ādityā dvādaśaiveha rudrāstvekādaśāpi vā |
aśvinau vasavaścaiva dharmaścaiva sanātanaḥ || 134 ||
[Analyze grammar]

tvadbāhubalamāśritya tridive makhabhāginaḥ |
tvayā kratuśatairiṣṭaṃ samāptavaradakṣiṇaiḥ || 135 ||
[Analyze grammar]

tvayā ca ghātito vṛtro namuciḥ pākaśāsana |
tvadājñākāriṇā pūrvaṃ viṣṇunā prabhaviṣṇunā || 136 ||
[Analyze grammar]

hiraṇyakaśiporbhrātā hiraṇyākṣopi ghātitaḥ |
hiraṇyakaśipuryotra jaṅghe cāropya ghātitaḥ || 137 ||
[Analyze grammar]

vajrapāṇinamāyāṃtamairāvaṇaśirogatam |
saṃgrāmabhūmau dṛṣṭvā tvāṃ sarve naśyaṃti dānavāḥ || 138 ||
[Analyze grammar]

ye tvayā vijitāḥ pūrvaṃ dānavā balavattarāḥ |
sahasrāṃśena tattulyo na bhavāmi kathaṃcana || 139 ||
[Analyze grammar]

evaṃvidho'si deveṃdra mama kā gaṇanā bhavet |
māṃ samuddhartukāmena tvayaivāgamanaṃ kṛtam || 140 ||
[Analyze grammar]

kariṣyāmi na saṃdeho dāsye prāṇānapi dhruvam |
kimarthaṃ devarājoktā bhūmireṣā tvayā hi me || 141 ||
[Analyze grammar]

ime dārāḥ sutā gāvo yaccānyadvidyate vasu |
trailokyarājyamakhilaṃ viprasyāsya pradīyatām || 142 ||
[Analyze grammar]

apakīrtirbhavenmahyaṃ pūrveṣāṃ ca na saṃśayaḥ |
gṛhāyātasya śakrasya dattaṃ bāṣkalinā na tu || 143 ||
[Analyze grammar]

anyopi yorthī me prāptaḥ same priyataraḥ sadā |
bhavānatra viśeṣeṇa vicāraṃ mā kṛthāḥ kvacit || 144 ||
[Analyze grammar]

bṛhattrapā me deveṃdra yadbhūmestu padatrayam |
brāhmaṇasya viśeṣeṇa prārthitaṃ tu tvayā vibho || 145 ||
[Analyze grammar]

dāsye grāmavarānasya bhavatastu triviṣṭapam |
aśvāngajānbhūmidhanaṃ striyaścodbhinnacūcukāḥ || 146 ||
[Analyze grammar]

yāsāṃ darśanamātreṇa vṛddhopi taruṇāyate |
tāḥ striyo vasudhāṃ caitāṃ vāmanasya pratigraham || 147 ||
[Analyze grammar]

pratidāsyāmi devendra prasādaḥ kriyatāṃ hi me |
etāvadukte vacane tadā bāṣkalinā nṛpa || 148 ||
[Analyze grammar]

purodhāstūśanā prāha dānaveṃdraṃ tadā vacaḥ |
bhavānrājā dānaveṃdra aiśvaryeṣṭavidhe sthitaḥ || 149 ||
[Analyze grammar]

yuktāyuktaṃ na jānāsi deyaṃ kasya mayā kvacit |
maṃtribhiḥ susamālocya yuktāyuktaṃ parīkṣya ca || 150 ||
[Analyze grammar]

prāptaṃ trailokyarājyatvaṃ jitvā devānsavāsavān |
vākyasyāsyāvasāneva bhavānprāpsyati baṃdhanaṃ || 151 ||
[Analyze grammar]

ya eṣa vāmano rājanviṣṇureva sanātanaḥ |
nāsya vai bhavatā deyaṃ pitā te ghātitaḥ svayaṃ || 152 ||
[Analyze grammar]

ayaṃ te pitṛhā prāpto mātṛhā baṃdhughātakaḥ |
vaṃśocchedakarastubhyaṃ bhūtaścaiva bhaviṣyati || 153 ||
[Analyze grammar]

na caiṣa dharmaṃ jānāti śakrādīnāṃ hite rataḥ |
māyāvinā dānavā ye māyayā yena nirjitāḥ || 154 ||
[Analyze grammar]

māyayā brāhmaṇaṃ rūpaṃ vāmanaṃ ca pradarśitam |
atra kiṃ bahunoktena nāsya deyaṃ tu kiṃcana || 155 ||
[Analyze grammar]

makṣikāpādamātraṃ tu bhūmirasya pratigrahaḥ |
vināśameṣyasi kṣipraṃ satyaṃsatyaṃ mayā śrutam || 156 ||
[Analyze grammar]

guruṇāpyevamuktastu bhūyo vākyamathābravīt |
dharmārthinā mayā sarvaṃ pratijñātaṃ guro tvidam || 157 ||
[Analyze grammar]

pratijñāpālanaṃ kāryaṃ satāṃ dharmaḥ sanātanaḥ |
yadyeṣa bhagavānviṣṇurnāsti dhanyataro mayā || 158 ||
[Analyze grammar]

gṛhya pratigrahaṃ matto yadi devānbubhūṣati |
bhūyopi dhanyatāṃ nīto devenānena vai guro || 159 ||
[Analyze grammar]

yaṃ yogino dhyānayuktā dhyāyamānā hi darśanam |
na labhaṃte tathā viprāssoyaṃ dṛṣṭo mayādya vai || 160 ||
[Analyze grammar]

dānāni ye prayacchaṃti sakuśodakapāṇinā |
prīyatāṃ bhagavānviṣṇuḥ paramātmā sanātanaḥ || 161 ||
[Analyze grammar]

evamukte tu vacane apavargasya bhāginaḥ |
yadatra kāryakaraṇe vikalpo me babhūva ha || 162 ||
[Analyze grammar]

upadiṣṭosmi bhavatā bālatve cāvadhāritam |
śatrāvapi gṛhāyāte māstvadeyaṃ tu kiṃcana || 163 ||
[Analyze grammar]

etadeva viciṃtyāhaṃ prāṇānapi svakānguro |
vāmanasya pradāsyāmi śakrasyāpi triviṣṭapam || 164 ||
[Analyze grammar]

apīḍākāri yaddānaṃ taddānamiha dīyate |
pīḍākāri ca yaddānaṃ taddānaṃ samalaṃ smṛtam || 165 ||
[Analyze grammar]

etacchrutvā gurustatra trapayādhomukhaḥ sthitaḥ |
bāṣkaliruvāca |
arthitā bhavato deva deyā sarvā dharā mayā || 166 ||
[Analyze grammar]

trapākaraṃ bhavenmahyaṃ yadasya bhūpadatrayam |
iṃdra uvāca |
satyametaddānavendra yaduktaṃ bhavatā hi me || 167 ||
[Analyze grammar]

bhūmeḥ padatrayārthitvaṃ dvijenānena me kṛtam |
etāvatā tvayaṃ cārthī mayāpyasya kṛte bhavān || 168 ||
[Analyze grammar]

danuputro yācitosi varametatpradīyatām |
bāṣkaliruvāca |
padatrayaṃ vāmanāya devarāja pratīccha me || 169 ||
[Analyze grammar]

tatra tvaṃ suciraṃ kālaṃ sukhī surapate vasa |
evamuktvā bāṣkalinā vāmanāya padatrayam || 170 ||
[Analyze grammar]

toyapūrvaṃ tadā dattaṃ prīyatāṃ me hariḥ svayam |
datte tu dānaveṃdreṇa tyaktvā rūpaṃ ca vāmanam || 171 ||
[Analyze grammar]

harirācakrame lokāndevānāṃ hitakāmyayā |
yajñaparvatamāsādya gatvā caiva udaṅmukhaḥ || 172 ||
[Analyze grammar]

devasya vāmacaraṇe niviṣṭo dānavālayaḥ |
tatra kramaṃ sa prathamaṃ dadau sūrye jagatpatiḥ || 173 ||
[Analyze grammar]

dvitīyaṃ ca dhruve devastṛtīyena ca pārthiva |
brahmāṃḍastāḍitastena devenādbhutakarmaṇā || 174 ||
[Analyze grammar]

aṃguṣṭhāgreṇa bhinneṃḍe jalaṃ bhūri viniḥsṛtam |
plāvayitvā brahmalokānsarvānlokānanukramāt || 175 ||
[Analyze grammar]

dhruvasthānaṃ sūryalokaṃ plāvya taṃ yajñaparvatam |
praviṣṭā puṣkaraṃ dhārā dhautvā viṣṇupadāni sā || 176 ||
[Analyze grammar]

padāni yāni jātāni vaiṣṇavāni dharātale |
tatrāśrame tu yo gatvā snānaṃ vāpyāṃ samācaret || 177 ||
[Analyze grammar]

aśvamedhaphalaṃ tasya darśanādeva jāyate |
ekaviṃśagaṇopeto vaikuṃṭhe vāsamāpnuyāt || 178 ||
[Analyze grammar]

bhuktvā tu vipulānbhogānkalpānāṃ tu śatatrayam |
tadaṃte jāyate rājā sārvabhaumaḥ kṣitāviha || 179 ||
[Analyze grammar]

toyadhārā tu sā bhīṣma aṃguṣṭhāgrādviniḥsṛtā |
nadī sā vaiṣṇavī proktā viṣṇupādasamudbhavā || 180 ||
[Analyze grammar]

anena kāraṇenābhūdgaṃgā viṣṇupadī nṛpa |
yayā sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram || 181 ||
[Analyze grammar]

aṃguṣṭhāgrakṣatādaṃḍādyatpraviṣṭaṃ jalaṃ śubham |
prāptaṃ devanadītvaṃ tu yātu viṣṇupadī nadī || 182 ||
[Analyze grammar]

devanadyā tayā vyāptaṃ brahmāṃḍaṃ sacarācaram |
vibhūtibhirmahābhāga sarvānugrahakāmyayā || 183 ||
[Analyze grammar]

sa bāṣkalirvāmanena uktaḥ pūraya me kramān |
adhomukhastadā jāta uttaraṃ nāsya viṃdati || 184 ||
[Analyze grammar]

maunībhūtaṃ tu taṃ dṛṣṭvā purodhā vākyamabravīt |
svābhāvikī dānaśaktirna tu sraṣṭuṃ vayaṃ kṣamāḥ || 185 ||
[Analyze grammar]

yāvatīyaṃ dharā deva sā dattānena te prabho |
ukto bāṣkalinā viṣṇuryāvanmātrā vasuṃdharā || 186 ||
[Analyze grammar]

yā sṛṣṭā bhavatā pūrvaṃ sā mayā na ca gopitā |
alpābhūmirbhavāndīrgho na tu sṛṣṭerahaṃ kṣamaḥ || 187 ||
[Analyze grammar]

icchāśaktiḥ prabhavati prabhoste deva sarvadā |
niruttarastadā viṣṇurmatvā taṃ satyavādinam || 188 ||
[Analyze grammar]

brūhi dānavamukhya tvaṃ kaṃ te kāmaṃ karomyaham |
mama hastagataṃ toyaṃ tvayā dattaṃ tu dānava || 189 ||
[Analyze grammar]

tena tvaṃ varayogyosi varāṇāṃ bhājanaṃ śubhaṃ |
dāsyehaṃ bhavataḥ kāmamarthīyena vṛṇuṣva ha || 190 ||
[Analyze grammar]

vijñapto hi tadā tena devadevo janārdanaḥ |
bhaktiṃ vṛṇomi deveśa tvaddhastānmaraṇaṃ hi me || 191 ||
[Analyze grammar]

vrajāmi śvetadvīpaṃ te durlabhaṃ tu tapasvinām |
āhaivamukte viṣṇustaṃ tiṣṭhasvaiva yugāṃtaram || 192 ||
[Analyze grammar]

vārāharūpī yadāhaṃ pravekṣyāmi dharātalam |
tadā haniṣyehaṃ tvāṃ tu madagre ca yadaiṣyasi || 193 ||
[Analyze grammar]

uktotha dānavastena apāsarppattadagrataḥ |
vāmanena samākrāṃtāḥ sarve lokāstadā nṛpa || 194 ||
[Analyze grammar]

asuraistaistadā tyaktaṃ devānāṃ satyabhāṣaṇam |
devo hṛtvā tu trailokyaṃ jagāmādarśanaṃ vibhuḥ || 195 ||
[Analyze grammar]

pātālanilayaścāpi sukhamāste sa bāṣkali |
śakropi pālayāmāsa vipaścidbhuvanatrayam || 196 ||
[Analyze grammar]

ayaṃ traivikramo nāma prādurbhāvo jagadguroḥ |
gaṃgāsaṃbhavasaṃyuktassarvakalmaṣanāśanaḥ || 197 ||
[Analyze grammar]

viṣṇoḥ padānāmeṣā te utpattiḥ kathitā nṛpa |
yāṃ śrutvā tu naro loke sarvapāpaiḥ pramucyate || 198 ||
[Analyze grammar]

duḥsvapnaṃ durviciṃtyaṃ ca duḥṣkaraṃ duḥṣkṛtāni ca |
kṣipraṃ hi nāśamāyāṃti dṛṣṭe viṣṇupadatraye || 199 ||
[Analyze grammar]

yugānukramaśo dṛṣṭvā pāpino jaṃtavastathā |
sūkṣmatā darśitā bhīṣma viṣṇunā padadarśane || 200 ||
[Analyze grammar]

yastvārohati tasmiṃstu maunavānmānavo bhuvi |
kṛtvā tripuṣkarī yātrāmaśvamedhaphalaṃ vrajet || 201 ||
[Analyze grammar]

mucyate sarvapāpaiśca mṛto viṣṇupuraṃ vrajet || 202 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 30

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: