Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

sāntānikaṃ yakṣyamāṇamadhvagaṃ sārvavedasam |
gurvarthaṃ pitṛmātryarthaṃ svādhyāyārthyupatāpinaḥ || 1 ||
[Analyze grammar]

na vai tān snātakānvidyādbrāhmaṇāndharmabhikṣukān |
niḥsvebhyo deyametebhyo dānaṃ vidyāviśeṣataḥ || 2 ||
[Analyze grammar]

etebhyo hi dvijāgryebhyo deyamannaṃ sadakṣiṇam |
itarebhyo bahirvedi kṛtānnaṃ deyamucyate || 3 ||
[Analyze grammar]

sarvaratnāni rājā tu yathārhaṃ pratipādayet |
brāhmaṇānvedaviduṣo yajñārthaṃ caiva dakṣiṇām || 4 ||
[Analyze grammar]

kṛtadāro'parāndārānbhikṣitvā yo'dhigacchati |
ratimātraṃ phalaṃ tasya dravyadātustu santatiḥ || 5 ||
[Analyze grammar]

dhanāni tu yathāśakti vipreṣu pratipādayet |
vedavitsu vivikteṣu pretya svargaṃ samaśnute || 6a ||
[Analyze grammar]

yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye |
adhikaṃ vā'pi vidyeta sa somaṃ pātumarhati || 6b ||
[Analyze grammar]

ataḥ svalpīyasi dravye yaḥ somaṃ pibati dvijaḥ |
sa pītasomapūrvo'pi na tasyāpnoti tatphalam || 7 ||
[Analyze grammar]

śaktaḥ parajane dātā svajane duḥkhajīvini |
madhvāpāto viṣāsvādaḥ sa dharmapratirūpakaḥ || 8 ||
[Analyze grammar]

bhṛtyānāmuparodhena yatkarotyaurdhvadehikam |
tadbhavatyasukhaudarkaṃ jīvataśca mṛtasya ca || 9 ||
[Analyze grammar]

vṛddhau ca mātāpitarau sādhvī bhāryā śiśuḥ sutaḥ |
apyakāryaśataṃ kṛtvā bhartavyā manurabravīt || 10 ||
[Analyze grammar]

yajñaścetpratiruddhaḥ syādekenāṅgena yajvanaḥ |
brāhmaṇasya viśeṣena dhārmike sati rājani || 11 ||
[Analyze grammar]

yo vaiśyaḥ syādbahupaśurhīnakraturasomapaḥ |
kuṭumbāttasya taddravyamāharedyajñasiddhaye || 12 ||
[Analyze grammar]

āharettrīṇi vā dve vā kāmaṃ śūdrasya veśmanaḥ |
na hi śūdrasya yajñeṣu kaścidasti parigrahaḥ || 13 ||
[Analyze grammar]

yo'nāhitāgniḥ śatagurayajvā ca sahasraguḥ |
tayorapi kuṭumbābhyāmāharedavicārayan || 14 ||
[Analyze grammar]

ādānanityāccādāturāharedaprayacchataḥ |
tathā yaśo'sya prathate dharmaścaiva pravardhate || 15 ||
[Analyze grammar]

tathaiva saptame bhakte bhaktāni ṣaḍanaśnatā |
aśvastanavidhānena hartavyaṃ hīnakarmaṇaḥ || 16 ||
[Analyze grammar]

khalātkṣetrādagārādvā yato vā'pyupalabhyate |
ākhyātavyaṃ tu tattasmai pṛcchate yadi pṛcchati || 17 ||
[Analyze grammar]

brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana |
dasyuniṣkriyayostu svamajīvan hartumarhati || 18 ||
[Analyze grammar]

yo'sādhubhyo'rthamādāya sādhubhyaḥ samprayacchati |
sa kṛtvā plavamātmānaṃ santārayati tāvubhau || 19 ||
[Analyze grammar]

yaddhanaṃ yajñaśīlānāṃ devasvaṃ tadvidurbudhāḥ |
ayajvanāṃ tu yadvittamāsurasvaṃ taducyate || 20 ||
[Analyze grammar]

na tasmindhārayeddaṇḍaṃ dhārmikaḥ pṛthivīpatiḥ |
kṣatriyasya hi bāliśyādbrāhmaṇaḥ sīdati kṣudhā || 21 ||
[Analyze grammar]

tasya bhṛtyajanaṃ jñātvā svakuṭumbānmahīpatiḥ |
śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet || 22 ||
[Analyze grammar]

kalpayitvā'sya vṛttiṃ ca rakṣedenaṃ samantataḥ |
rājā hi dharmaṣaḍbhāgaṃ tasmātprāpnoti rakṣitāt || 23 ||
[Analyze grammar]

na yajñārthaṃ dhanaṃ śūdrādvipro bhikṣeta karhi cit |
yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate || 24 ||
[Analyze grammar]

yajñārthamarthaṃ bhikṣitvā yo na sarvaṃ prayacchati |
sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ || 25 ||
[Analyze grammar]

devasvaṃ brāhmaṇasvaṃ vā lobhenopahinasti yaḥ |
sa pāpātmā pare loke gṛdhraucchiṣṭena jīvati || 26 ||
[Analyze grammar]

iṣṭiṃ vaiśvānarīṃ nityaṃ nirvapedabdaparyaye |
kḷptānāṃ paśusomānāṃ niṣkṛtyarthamasambhave || 27 ||
[Analyze grammar]

āpatkalpena yo dharmaṃ kurute'nāpadi dvijaḥ |
sa nāpnoti phalaṃ tasya paratreti vicāritam || 28 ||
[Analyze grammar]

viśvaiśca devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ |
āpatsu maraṇādbhītairvidheḥ pratinidhiḥ kṛtaḥ || 29 ||
[Analyze grammar]

prabhuḥ prathamakalpasya yo'nukalpena vartate |
na sāmparāyikaṃ tasya durmatervidyate phalam || 30 ||
[Analyze grammar]

na brāhmaṇo vedayeta kiñcid rājani dharmavit |
svavīryeṇaiva tāṃśiṣyānmānavānapakāriṇaḥ || 31 ||
[Analyze grammar]

svavīryād rājavīryācca svavīryaṃ balavattaram |
tasmātsvenaiva vīryeṇa nigṛhṇīyādarīndvijaḥ || 32 ||
[Analyze grammar]

śrutīratharvāṅgirasīḥ kuryādityavicārayan |
vākṣastraṃ vai brāhmaṇasya tena hanyādarīndvijaḥ || 33 ||
[Analyze grammar]

kṣatriyo bāhuvīryeṇa taredāpadamātmanaḥ |
dhanena vaiśyaśūdrau tu japahomairdvijottamaḥ || 34 ||
[Analyze grammar]

vidhātā śāsitā vaktā maitro brāhmaṇa ucyate |
tasmai nākuśalaṃ brūyānna śuṣkāṃ giramīrayet || 35 ||
[Analyze grammar]

na vai kanyā na yuvatirnālpavidyo na bāliśaḥ |
hotā syādagnihotrasya nārto nāsaṃskṛtastathā || 36 ||
[Analyze grammar]

narake hi patantyete juhvantaḥ sa ca yasya tat |
tasmādvaitānakuśalo hotā syādvedapāragaḥ || 37 ||
[Analyze grammar]

prājāpatyamadattvā'śvamagnyādheyasya dakṣiṇām |
anāhitāgnirbhavati brāhmaṇo vibhave sati || 38 ||
[Analyze grammar]

puṇyānyanyāni kurvīta śraddadhāno jitendriyaḥ |
na tvalpadakṣiṇairyajñairyajeteha kathaṃ cana || 39 ||
[Analyze grammar]

indriyāṇi yaśaḥ svargamāyuḥ kīrtiṃ prajāḥ paśūn |
hantyalpadakṣiṇo yajñastasmānnālpadhano yajet || 40 ||
[Analyze grammar]

agnihotryapavidhyāgnīnbrāhmaṇaḥ kāmakārataḥ |
cāndrāyaṇaṃ carenmāsaṃ vīrahatyāsamaṃ hi tat || 41 ||
[Analyze grammar]

ye śūdrādadhigamyārthamagnihotramupāsate |
ṛtvijaste hi śūdrāṇāṃ brahmavādiṣu garhitāḥ || 42 ||
[Analyze grammar]

teṣāṃ satatamajñānāṃ vṛṣalāgnyupasevinām |
padā mastakamākramya dātā durgāṇi santaret || 43 ||
[Analyze grammar]

akurvanvihitaṃ karma ninditaṃ ca samācaran |
prasaktaścaindriyārtheṣu prāyaścittīyate naraḥ || 44 ||
[Analyze grammar]

akāmataḥ kṛte pāpe prāyaścittaṃ vidurbudhāḥ |
kāmakārakṛte'pyāhureke śrutinidarśanāt || 45 ||
[Analyze grammar]

akāmataḥ kṛtaṃ pāpaṃ vedābhyāsena śudhyati |
kāmatastu kṛtaṃ mohātprāyaścittaiḥ pṛthagvidhaiḥ || 46 ||
[Analyze grammar]

prāyaścittīyatāṃ prāpya daivātpūrvakṛtena vā |
na saṃsargaṃ vrajetsadbhiḥ prāyaścitte'kṛte dvijaḥ || 47 ||
[Analyze grammar]

iha duścaritaiḥ ke citke citpūrvakṛtaistathā |
prāpnuvanti durātmāno narā rūpaviparyayam || 48 ||
[Analyze grammar]

suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām |
brahmahā kṣayarogitvaṃ dauścarmyaṃ gurutalpagaḥ || 49 ||
[Analyze grammar]

piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām |
dhānyacauro'ṅgahīnatvamātiraikyaṃ tu miśrakaḥ || 50 ||
[Analyze grammar]

annahartā'mayāvitvaṃ maukyaṃ vāgapahārakaḥ |
vastrāpahārakaḥ śvaitryaṃ paṅgutāmaśvahārakaḥ || 51 ||
[Analyze grammar]

evaṃ karmaviśeṣeṇa jāyante sadvigarhitāḥ |
jaḍamūkāndhabadhirā vikṛtākṛtayastathā || 52 ||
[Analyze grammar]

caritavyamato nityaṃ prāyaścittaṃ viśuddhaye |
nindyairhi lakṣaṇairyuktā jāyante'niṣkṛtenasaḥ || 53 ||
[Analyze grammar]

brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ |
mahānti pātakānyāhuḥ saṃsargaścāpi taiḥ saha || 54 ||
[Analyze grammar]

anṛtaṃ ca samutkarṣe rājagāmi ca paiśunam |
guroścālīkanirbandhaḥ samāni brahmahatyayā || 55 ||
[Analyze grammar]

brahmojjhatā vedanindā kauṭasākṣyaṃ suhṛdvadhaḥ |
garhitānādyayorjagdhiḥ surāpānasamāni ṣaṭ || 56 ||
[Analyze grammar]

nikṣepasyāpaharaṇaṃ narāśvarajatasya ca |
bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam || 57 ||
[Analyze grammar]

retaḥsekaḥ svayonīṣu kumārīṣvantyajāsu ca |
sakhyuḥ putrasya ca strīṣu gurutalpasamaṃ viduḥ || 58 ||
[Analyze grammar]

govadho'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ |
gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca || 59 ||
[Analyze grammar]

parivittitā'nuje'nūḍhe parivedanameva ca |
tayordānaṃ ca kanyāyāstayoreva ca yājanam || 60 ||
[Analyze grammar]

kanyāyā dūṣaṇaṃ caiva vārdhuṣyaṃ vratalopanam |
taḍāgārāmadārāṇāmapatyasya ca vikrayaḥ || 61 ||
[Analyze grammar]

vrātyatā bāndhavatyāgo bhṛtyādhyāpanameva ca |
bhṛtyā cādhyayanādānamapaṇyānāṃ ca vikrayaḥ || 62 ||
[Analyze grammar]

sarvākāreṣvadhīkāro mahāyantrapravartanam |
hiṃsauṣadhīnāṃ stryājīvo'bhicāro mūlakarma ca || 63 ||
[Analyze grammar]

indhanārthamaśuṣkāṇāṃ drumāṇāmavapātanam |
ātmārthaṃ ca kriyārambho ninditānnādanaṃ tathā || 64 ||
[Analyze grammar]

anāhitāgnitā steyaṃ ṛṇānāmanapakriyā |
asatśāstrādhigamanaṃ kauśīlavyasya ca kriyā || 65 ||
[Analyze grammar]

dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam |
strīśūdraviṭkṣatravadho nāstikyaṃ copapātakam || 66 ||
[Analyze grammar]

brāhmaṇasya rujaḥ kṛtvā ghrātiraghreyamadyayoḥ |
jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam || 67 ||
[Analyze grammar]

kharāśvoṣṭramṛgaibhānāmajāvikavadhastathā |
saṅkarīkaraṇaṃ jñeyaṃ mīnāhimahiṣasya ca || 68 ||
[Analyze grammar]

ninditebhyo dhanādānaṃ vāṇijyaṃ śūdrasevanam |
apātrīkaraṇaṃ jñeyamasatyasya ca bhāṣaṇam || 69 ||
[Analyze grammar]

kṛmikīṭavayohatyā madyānugatabhojanam |
phaledhaḥ|kusumasteyamadhairyaṃ ca malāvaham || 70 ||
[Analyze grammar]

etānyenāṃsi sarvāṇi yathoktāni pṛthakpṛthak |
yairyairvratairapohyante tāni samyagnibodhata || 71 ||
[Analyze grammar]

brahmahā dvādaśa samāḥ kuṭīṃ kṛtvā vane vaset |
bhaikṣāśyātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam || 72 ||
[Analyze grammar]

lakṣyaṃ śastrabhṛtāṃ vā syādviduṣāmicchayā'tmanaḥ |
prāsyedātmānamagnau vā samiddhe triravākṣirāḥ || 73 ||
[Analyze grammar]

yajeta vā'śvamedhena svarjitā gosavena vā |
abhijidviśvajidbhyāṃ vā trivṛtā'gniṣṭutā'pi vā || 74 ||
[Analyze grammar]

japanvā'nyatamaṃ vedaṃ yojanānāṃ śataṃ vrajet |
brahmahatyāpanodāya mitabhujñiyatendriyaḥ || 75 ||
[Analyze grammar]

sarvasvaṃ vedaviduṣe brāhmaṇāyopapādayet |
dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam || 76 ||
[Analyze grammar]

haviṣyabhugvā'nusaretpratisrotaḥ sarasvatīm |
japedvā niyatāhārastrirvai vedasya saṃhitām || 77 ||
[Analyze grammar]

kṛtavāpano nivasedgrāmānte govraje'pi vā |
āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ || 78 ||
[Analyze grammar]

brāhmaṇārthe gavārthe vā sadyaḥ prāṇānparityajet |
mucyate brahmahatyāyā goptā gorbrāhmaṇasya ca || 79 ||
[Analyze grammar]

trivāraṃ pratiroddhā vā sarvasvamavajitya vā |
viprasya tannimitte vā prāṇālābhe vimucyate || 80 ||
[Analyze grammar]

evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ |
samāpte dvādaśe varṣe brahmahatyāṃ vyapohati || 81 ||
[Analyze grammar]

śiṣṭvā vā bhūmidevānāṃ naradevasamāgame |
svameno'vabhṛthasnāto hayamedhe vimucyate || 82 ||
[Analyze grammar]

dharmasya brāhmaṇo mūlamagraṃ rājanya ucyate |
tasmātsamāgame teṣāmeno vikhyāpya śudhyati || 83 ||
[Analyze grammar]

brahmaṇaḥ sambhavenaiva devānāmapi daivatam |
pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam || 84 ||
[Analyze grammar]

teṣāṃ vedavido brūyustrayo'pyenaḥ suniṣkṛtim |
sā teṣāṃ pāvanāya syātpavitrā viduṣāṃ hi vāk || 85 ||
[Analyze grammar]

ato'nyatamamāsthāya vidhiṃ vipraḥ samāhitaḥ |
brahmahatyākṛtaṃ pāpaṃ vyapohatyātmavattayā || 86 ||
[Analyze grammar]

hatvā garbhamavijñātametadeva vrataṃ caret |
rājanyavaiśyau caijānāvātreyīmeva ca striyam || 87 ||
[Analyze grammar]

uktvā caivānṛtaṃ sākṣye pratirudhya guruṃ tathā |
apahṛtya ca niḥkṣepaṃ kṛtvā ca strīsuhṛtvadham || 88 ||
[Analyze grammar]

iyaṃ viśuddhiruditā pramāpyākāmato dvijam |
kāmato brāhmaṇavadhe niṣkṛtirna vidhīyate || 89 ||
[Analyze grammar]

surāṃ pītvā dvijo mohādagnivarṇāṃ surāṃ pibet |
tayā sa kāye nirdagdhe mucyate kilbiṣāttataḥ || 90 ||
[Analyze grammar]

gomūtramagnivarṇaṃ vā pibedudakameva vā |
payo ghṛtaṃ vā' maraṇādgośakṛdrasameva vā || 91 ||
[Analyze grammar]

kaṇānvā bhakṣayedabdaṃ piṇyākaṃ vā sakṛtniśi |
surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī || 92 ||
[Analyze grammar]

surā vai malamannānāṃ pāpmā ca malamucyate |
tasmādbrāhmaṇarājanyau vaiśyaśca na surāṃ pibet || 93 ||
[Analyze grammar]

gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā |
yathaivaikā tathā sarvā na pātavyā dvijottamaiḥ || 94 ||
[Analyze grammar]

yakṣarakṣaḥ|piśācānnaṃ madyaṃ māṃsaṃ surāsavam |
tadbrāhmaṇena nāttavyaṃ devānāmaśnatā haviḥ || 95 ||
[Analyze grammar]

amedhye vā patenmatto vaidikaṃ vā'pyudāharet |
akāryamanyatkuryādvā brāhmaṇo madamohitaḥ || 96 ||
[Analyze grammar]

yasya kāyagataṃ brahma madyenāplāvyate sakṛt |
tasya vyapaiti brāhmaṇyaṃ śūdratvaṃ ca sa gacchati || 97 ||
[Analyze grammar]

eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ |
ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim || 98 ||
[Analyze grammar]

suvarṇasteyakṛdvipro rājānamabhigamya tu |
svakarma khyāpayanbrūyātmāṃ bhavānanuśāstviti || 99 ||
[Analyze grammar]

gṛhītvā musalaṃ rājā sakṛdd hanyāttu taṃ svayam |
vadhena śudhyati steno brāhmaṇastapasaiva tu || 100 ||
[Analyze grammar]

tapasāpanunutsustu suvarṇasteyajaṃ malam |
cīravāsā dvijo'raṇye caredbrahmahano vratam || 101 ||
[Analyze grammar]

etairvratairapoheta pāpaṃ steyakṛtaṃ dvijaḥ |
gurustrīgamanīyaṃ tu vratairebhirapānudet || 102 ||
[Analyze grammar]

gurutalpyabhibhāṣyainastapte svapyādayomaye |
sūrmīṃ jvalantīṃ svāśliṣyenmṛtyunā sa viśudhyati || 103 ||
[Analyze grammar]

svayaṃ vā śiṣṇavṛṣaṇāvutkṛtyādhāya cāñjalau |
nairṛtīṃ diśamātiṣṭhedā nipātādajihmagaḥ || 104 ||
[Analyze grammar]

khaṭvāṅgī cīravāsā vā śmaśrulo vijane vane |
prājāpatyaṃ caretkṛcchramabdamekaṃ samāhitaḥ || 105 ||
[Analyze grammar]

cāndrāyaṇaṃ vā trīnmāsānabhyasyenniyataindriyaḥ |
haviṣyeṇa yavāgvā vā gurutalpāpanuttaye || 106 ||
[Analyze grammar]

etairvratairapoheyurmahāpātakino malam |
upapātakinastvevamebhirnānāvidhairvrataiḥ || 107 ||
[Analyze grammar]

upapātakasaṃyukto goghno māsaṃ yavānpibet |
kṛtavāpo vasedgoṣṭhe carmaṇā tena saṃvṛtaḥ || 108 ||
[Analyze grammar]

caturthakālamaśnīyādakṣāralavaṇaṃ mitam |
gomūtreṇācaretsnānaṃ dvau māsau niyatendriyaḥ || 109 ||
[Analyze grammar]

divā'nugacchedgāstāstu tiṣṭhannūrdhvaṃ rajaḥ pibet |
śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset || 110 ||
[Analyze grammar]

tiṣṭhantīṣvanutiṣṭhettu vrajantīṣvapyanuvrajet |
āsīnāsu tathā'sīno niyato vītamatsaraḥ || 111 ||
[Analyze grammar]

āturāmabhiśastāṃ vā cauravyāghrādibhirbhayaiḥ |
patitāṃ paṅkalagnāṃ vā sarvaupāyairvimocayet || 112 ||
[Analyze grammar]

uṣṇe varṣati śīte vā mārute vāti vā bhṛśam |
na kurvītātmanastrāṇaṃ gorakṛtvā tu śaktitaḥ || 113 ||
[Analyze grammar]

ātmano yadi vā'nyeṣāṃ gṛhe kṣetre'tha vā khale |
bhakṣayantīṃ na kathayetpibantaṃ caiva vatsakam || 114 ||
[Analyze grammar]

anena vidhinā yastu goghno gāmanugacchati |
sa gohatyākṛtaṃ pāpaṃ tribhirmāsairvyapohati || 115 ||
[Analyze grammar]

vṛṣabhaikādaśā gāśca dadyātsucaritavrataḥ |
avidyamāne sarvasvaṃ vedavidbhyo nivedayet || 116 ||
[Analyze grammar]

etadeva vrataṃ kuryurupapātakino dvijāḥ |
avakīrṇivarjyaṃ śuddhyarthaṃ cāndrāyaṇamathāpi vā || 117 ||
[Analyze grammar]

avakīrṇī tu kāṇena gardabhena catuṣpathe |
pākayajñavidhānena yajeta nirṛtiṃ niśi || 118 ||
[Analyze grammar]

hutvā'gnau vidhivad homānantataśca samityṛcā |
vātendraguruvahnīnāṃ juhuyātsarpiṣā'hutīḥ || 119 ||
[Analyze grammar]

kāmato retasaḥ sekaṃ vratasthasya dvijanmanaḥ |
atikramaṃ vratasyāhurdharmajñā brahmavādinaḥ || 120 ||
[Analyze grammar]

mārutaṃ puruhūtaṃ ca guruṃ pāvakameva ca |
caturo vratino'bhyeti brāhmaṃ tejo'vakīrṇinaḥ || 121 ||
[Analyze grammar]

etasminnenasi prāpte vasitvā gardabhājinam |
saptāgārāṃścaredbhaikṣaṃ svakarma parikīrtayan || 122 ||
[Analyze grammar]

tebhyo labdhena bhaikṣeṇa vartayannekakālikam |
upaspṛśaṃstriṣavaṇaṃ tvabdena sa viśudhyati || 123 ||
[Analyze grammar]

jātibhraṃśakaraṃ karma kṛtvā'nyatamamicchayā |
caretsāntapanaṃ kṛcchraṃ prājāpatyamanicchayā || 124 ||
[Analyze grammar]

saṅkarāpātrakṛtyāsu māsaṃ śodhanamaindavam |
malinīkaraṇīyeṣu taptaḥ syādyāvakaistryaham || 125 ||
[Analyze grammar]

turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ |
vaiśye'ṣṭamāṃśo vṛttasthe śūdre jñeyastu ṣoḍaśaḥ || 126 ||
[Analyze grammar]

akāmatastu rājanyaṃ vinipātya dvijottamaḥ |
vṛṣabhaikasahasrā gā dadyātsucaritavrataḥ || 127 ||
[Analyze grammar]

tryabdaṃ caredvā niyato jaṭī brahmahano vratam |
vasandūratare grāmādvṛkṣamūlaniketanaḥ || 128 ||
[Analyze grammar]

etadeva caredabdaṃ prāyaścittaṃ dvijottamaḥ |
pramāpya vaiśyaṃ vṛttasthaṃ dadyāccaikaśataṃ gavām || 129 ||
[Analyze grammar]

etadeva vrataṃ kṛtsnaṃ ṣaṇmāsāṃśūdrahā caret ) |
vṛṣabhekādaśā vā'pi dadyādviprāya gāḥ sitāḥ || 130 ||
[Analyze grammar]

mārjāranakulau hatvā cāṣaṃ maṇḍūkameva ca |
śvagodhaulūkakākāṃśca śūdrahatyāvrataṃ caret || 131 ||
[Analyze grammar]

payaḥ pibettrirātraṃ vā yojanaṃ vā'dhvano vrajet |
upaspṛśetsravantyāṃ vā sūktaṃ vā'b|daivataṃ japet || 132 ||
[Analyze grammar]

abhriṃ kārṣṇāyasīṃ dadyātsarpaṃ hatvā dvijottamaḥ |
palālabhārakaṃ ṣaṇḍhe saisakaṃ caikamāṣakam || 133 ||
[Analyze grammar]

ghṛtakumbhaṃ varāhe tu tiladroṇaṃ tu tittirau |
śuke dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam || 134 ||
[Analyze grammar]

hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca |
vānaraṃ śyenabhāsau ca sparśayedbrāhmaṇāya gām || 135 ||
[Analyze grammar]

vāso dadyād hayaṃ hatvā pañca nīlānvṛṣān gajam |
ajameṣāvanaḍvāhaṃ kharaṃ hatvaikahāyanam || 136 ||
[Analyze grammar]

kravyādāṃstu mṛgān hatvā dhenuṃ dadyātpayasvinīm |
akravyādānvatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam || 137 ||
[Analyze grammar]

jīnakārmukabastāvīnpṛthagdadyādviśuddhaye |
caturṇāmapi varṇānāṃ nārīrhatvā'navasthitāḥ || 138 ||
[Analyze grammar]

dānena vadhanirṇekaṃ sarpādīnāmaśaknuvan |
ekaikaśaścaretkṛcchraṃ dvijaḥ pāpāpanuttaye || 139 ||
[Analyze grammar]

asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe |
pūrṇe cānasyanasthnāṃ tu śūdrahatyāvrataṃ caret || 140 ||
[Analyze grammar]

kiṃ chideva tu viprāya dadyādasthimatāṃ vadhe |
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati || 141 ||
[Analyze grammar]

phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛcśatam |
gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām || 142 ||
[Analyze grammar]

annādyajānāṃ sattvānāṃ rasajānāṃ ca sarvaśaḥ |
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam || 143 ||
[Analyze grammar]

kṛṣtajānāmoṣadhīnāṃ jātānāṃ ca svayaṃ vane |
vṛthālambhe'nugacchedgāṃ dinamekaṃ payovrataḥ || 144 ||
[Analyze grammar]

etairvratairapohyaṃ syādeno hiṃsāsamudbhavam |
jñānājñānakṛtaṃ kṛtsnaṃ śṛṇutānādyabhakṣaṇe || 145 ||
[Analyze grammar]

ajñānādvāruṇīṃ pītvā saṃskāreṇaiva śudhyati |
matipūrvamanirdeśyaṃ prāṇāntikamiti sthitiḥ || 146 ||
[Analyze grammar]

apaḥ surābhājanasthā madyabhāṇḍasthitāstathā |
pañcarātraṃ pibetpītvā śaṅkhapuṣpīśṛtaṃ payaḥ || 147 ||
[Analyze grammar]

spṛṣṭvā dattvā ca madirāṃ vidhivatpratigṛhya ca |
śūdrocchiṣṭāśca pītvā'paḥ kuśavāri pibettryaham || 148 ||
[Analyze grammar]

brāhmaṇastu surāpasya gandhamāghrāya somapaḥ |
prāṇānapsu trirāyamya ghṛtaṃ prāśya viśudhyati || 149 ||
[Analyze grammar]

ajñānātprāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca |
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ || 150 ||
[Analyze grammar]

vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca |
nivartante dvijātīnāṃ punaḥsaṃskārakarmaṇi || 151 ||
[Analyze grammar]

abhojyānāṃ tu bhuktvā'nnaṃ strīśūdrocchiṣṭameva ca |
jagdhvā māṃsamabhakṣyaṃ ca saptarātraṃ yavānpibet || 152 ||
[Analyze grammar]

śuktāni ca kaṣāyāṃśca pītvā medhyānyapi dvijaḥ |
tāvadbhavatyaprayato yāvattanna vrajatyadhaḥ || 153 ||
[Analyze grammar]

viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ |
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret || 154 ||
[Analyze grammar]

śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca |
ajñātaṃ caiva sūnāsthametadeva vrataṃ caret || 155 ||
[Analyze grammar]

kravyādasūkaroṣṭrāṇāṃ kukkuṭānāṃ ca bhakṣaṇe |
narakākakharāṇāṃ ca taptakṛcchraṃ viśodhanam || 156 ||
[Analyze grammar]

māsikānnaṃ tu yo'śnīyādasamāvartako dvijaḥ |
sa trīṇyahānyupavasedekāhaṃ codake vaset || 157 ||
[Analyze grammar]

brahmacārī tu yo'śnīyānmadhu māṃsaṃ kathaṃ cana |
sa kṛtvā prākṛtaṃ kṛcchraṃ vrataśeṣaṃ samāpayet || 158 ||
[Analyze grammar]

biḍālakākākhūcchiṣṭaṃ jagdhvā śvanakulasya ca |
keśakīṭāvapannaṃ ca pibedbrahmasuvarcalām || 159 ||
[Analyze grammar]

abhojyamannaṃ nāttavyamātmanaḥ śuddhimicchatā |
ajñānabhuktaṃ tūttāryaṃ śodhyaṃ vā'pyāśu śodhanaiḥ || 160 ||
[Analyze grammar]

eṣo'nādyādanasyokto vratānāṃ vividho vidhiḥ |
steyadoṣāpahartṝṇāṃ vratānāṃ śrūyatāṃ vidhiḥ || 161 ||
[Analyze grammar]

dhānyānnadhanacauryāṇi kṛtvā kāmāddvijottamaḥ |
svajātīyagṛhādeva kṛcchrābdena viśudhyati || 162 ||
[Analyze grammar]

manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca |
kūpavāpījalānāṃ ca śuddhiścāndrāyaṇaṃ smṛtam || 163 ||
[Analyze grammar]

dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvā'nyaveśmataḥ |
caretsāntapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye || 164 ||
[Analyze grammar]

bhakṣyabhojyāpaharaṇe yānaśayyā''sanasya ca |
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam || 165 ||
[Analyze grammar]

tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca |
celacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam || 166 ||
[Analyze grammar]

maṇimuktāpravālānāṃ tāmrasya rajatasya ca |
ayaḥ|kāṃsyaupalānāṃ ca dvādaśāhaṃ kaṇānnatā || 167 ||
[Analyze grammar]

kārpāsakīṭajorṇānāṃ dviśaphekaśaphasya ca |
pakṣigandhauṣadhīnāṃ ca rajjvāścaiva tryahaṃ payaḥ || 168 ||
[Analyze grammar]

etairvratairapoheta pāpaṃ steyakṛtaṃ dvijaḥ |
agamyāgamanīyaṃ tu vratairebhirapānudet || 169 ||
[Analyze grammar]

gurutalpavrataṃ kuryād retaḥ siktvā svayoniṣu |
sakhyuḥ putrasya ca strīṣu kumārīṣvantyajāsu ca || 170 ||
[Analyze grammar]

paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca |
mātuśca bhrātustanayāṃ gatvā cāndrāyaṇaṃ caret || 171 ||
[Analyze grammar]

etāstisrastu bhāryārthe nopayacchettu buddhimān |
jñātitvenānupeyāstāḥ patati hyupayannadhaḥ || 172 ||
[Analyze grammar]

amānuṣīṣū puruṣa udakyāyāmayoniṣu |
retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret || 173 ||
[Analyze grammar]

maithunaṃ tu samāsevya puṃsi yoṣiti vā dvijaḥ |
goyāne'psu divā caiva savāsāḥ snānamācaret || 174 ||
[Analyze grammar]

caṇḍālāntyastriyo gatvā bhuktvā ca pratigṛhya ca |
patatyajñānato vipro jñānātsāmyaṃ tu gacchati || 175 ||
[Analyze grammar]

vipraduṣṭāṃ striyaṃ bhartā nirundhyādekaveśmani |
yatpuṃsaḥ paradāreṣu taccaināṃ cārayedvratam || 176 ||
[Analyze grammar]

sā cetpunaḥ praduṣyettu sadṛśenopamantritā |
kṛcchraṃ cāndrāyaṇaṃ caiva tadasyāḥ pāvanaṃ smṛtam || 177 ||
[Analyze grammar]

yatkarotyekarātreṇa vṛṣalīsevanāddvijaḥ |
tadbhaikṣabhujjapannityaṃ tribhirvarṣairvyapohati || 178 ||
[Analyze grammar]

eṣā pāpakṛtāmuktā caturṇāmapi niṣkṛtiḥ |
patitaiḥ samprayuktānāmimāḥ śṛṇuta niṣkṛtīḥ || 179 ||
[Analyze grammar]

saṃvatsareṇa patati patitena sahācaran |
yājanādhyāpanādyaunānna tu yānāsanāśanāt || 180 ||
[Analyze grammar]

yo yena patitenaiṣāṃ saṃsargaṃ yāti mānavaḥ |
sa tasyaiva vrataṃ kuryāttatsaṃsargaviśuddhaye || 181 ||
[Analyze grammar]

patitasyodakaṃ kāryaṃ sapiṇḍairbāndhavairbahiḥ |
nindite'hani sāyāhne jñātirtviggurusaṃnidhau || 182 ||
[Analyze grammar]

dāsī ghaṭamapāṃ pūrṇaṃ paryasyetpretavatpadā |
ahorātramupāsīrannaśaucaṃ bāndhavaiḥ saha || 183 ||
[Analyze grammar]

nivarteraṃśca tasmāttu sambhāṣaṇasahāsane |
dāyādyasya pradānaṃ ca yātrā caiva hi laukikī || 184 ||
[Analyze grammar]

jyeṣṭhatā ca nivarteta jyeṣṭhāvāpyaṃ ca yaddhanam |
jyeṣṭhāṃśaṃ prāpnuyāccāsya yavīyān guṇato'dhikaḥ || 185 ||
[Analyze grammar]

prāyaścitte tu carite pūrṇakumbhamapāṃ navam |
tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye || 186 ||
[Analyze grammar]

sa tvapsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam |
sarvāṇi jñātikāryāṇi yathāpūrvaṃ samācaret || 187 ||
[Analyze grammar]

etadeva vidhiṃ kuryādyoṣitsu patitāsvapi |
vastrānnapānaṃ deyaṃ tu vaseyuśca gṛhāntike || 188 ||
[Analyze grammar]

enasvibhiranirṇiktairnārthaṃ kiṃ citsahācaret |
kṛtanirṇejanāṃścaiva na jugupseta karhi cit || 189 ||
[Analyze grammar]

bālaghnāṃśca kṛtaghnāṃśca viśuddhānapi dharmataḥ |
śaraṇāgatahantṝṃśca strīhantṝṃśca na saṃvaset || 190 ||
[Analyze grammar]

yeṣāṃ dvijānāṃ sāvitrī nānūcyeta yathāvidhi |
tāṃścārayitvā trīn kṛcchrānyathāvidhyopanāyayet || 191 ||
[Analyze grammar]

prāyaścittaṃ cikīrṣanti vikarmasthāstu ye dvijāḥ |
brahmaṇā ca parityaktāsteṣāmapyetadādiśet || 192 ||
[Analyze grammar]

yadgarhitenārjayanti karmaṇā brāhmaṇā dhanam |
tasyotsargeṇa śudhyanti japyena tapasaiva ca || 193 ||
[Analyze grammar]

japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ |
māsaṃ goṣṭhe payaḥ pītvā mucyate'satpratigrahāt || 194 ||
[Analyze grammar]

upavāsakṛśaṃ taṃ tu govrajātpunarāgatam |
praṇataṃ prati pṛccheyuḥ sāmyaṃ saumyaicchasīti kim || 195 ||
[Analyze grammar]

satyamuktvā tu vipreṣu vikiredyavasaṃ gavām |
gobhiḥ pravartite tīrthe kuryustasya parigraham || 196 ||
[Analyze grammar]

vrātyānāṃ yājanaṃ kṛtvā pareṣāmantyakarma ca |
abhicāramahīnaṃ ca tribhiḥ kṛcchrairvyapohati || 197 ||
[Analyze grammar]

śaraṇāgataṃ parityajya vedaṃ viplāvya ca dvijaḥ |
saṃvatsaraṃ yavāhārastatpāpamapasedhati || 198 ||
[Analyze grammar]

śvaśṛgālakharairdaṣṭo grāmyaiḥ kravyādbhireva ca |
narāśvoṣṭravarāhaiśca prāṇāyāmena śudhyati || 199 ||
[Analyze grammar]

ṣaṣṭhānnakālatā māsaṃ saṃhitājapa eva vā |
homāśca sakalā nityamapāṅktyānāṃ viśodhanam || 200 ||
[Analyze grammar]

uṣṭrayānaṃ samāruhya kharayānaṃ tu kāmataḥ |
snātvā tu vipro digvāsāḥ prāṇāyāmena śudhyati || 201 ||
[Analyze grammar]

vinā'dbhirapsu vā'pyārtaḥ śārīraṃ saṃniṣevya ca |
sacailo bahirāplutya gāmālabhya viśudhyati || 202 ||
[Analyze grammar]

vedoditānāṃ nityānāṃ karmaṇāṃ samatikrame |
snātakavratalope ca prāyaścittamabhojanam || 203 ||
[Analyze grammar]

huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ |
snātvā'naśnannahaḥ śeṣamabhivādya prasādayet || 204 ||
[Analyze grammar]

tāḍayitvā tṛṇenāpi kaṇṭhe vā'badhya vāsasā |
vivāde vā vinirjitya praṇipatya prasādayet || 205 ||
[Analyze grammar]

avagūrya tvabdaśataṃ sahasramabhihatya ca |
jighāṃsayā brāhmaṇasya narakaṃ pratipadyate || 206 ||
[Analyze grammar]

śoṇitaṃ yāvataḥ pāṃsūn saṅgṛhṇāti mahītale |
tāvantyabdasahasrāṇi tatkartā narake vaset || 207 ||
[Analyze grammar]

avagūrya caretkṛcchramatikṛcchraṃ nipātane |
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam || 208 ||
[Analyze grammar]

anuktaniṣkṛtīnāṃ tu pāpānāmapanuttaye |
śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet || 209 ||
[Analyze grammar]

yairabhyupāyairenāṃsi mānavo vyapakarṣati |
tānvo'bhyupāyānvakṣyāmi devarṣipitṛsevitān || 210 ||
[Analyze grammar]

tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam |
tryahaṃ paraṃ ca nāśnīyātprājāpatyaṃ carandvijaḥ || 211 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam |
ekarātropavāsaśca kṛcchraṃ sāntapanaṃ smṛtam || 212 ||
[Analyze grammar]

ekaikaṃ grāsamaśnīyāttryahāṇi trīṇi pūrvavat |
tryahaṃ copavasedantyamatikṛcchraṃ carandvijaḥ || 213 ||
[Analyze grammar]

taptakṛcchraṃ caranvipro jalakṣīraghṛtānilān |
pratitryahaṃ pibeduṣṇān sakṛtsnāyī samāhitaḥ || 214 ||
[Analyze grammar]

yatātmano'pramattasya dvādaśāhamabhojanam |
parāko nāma kṛcchro'yaṃ sarvapāpāpanodanaḥ || 215 ||
[Analyze grammar]

ekaikaṃ hrāsayetpiṇḍaṃ kṛṣṇe śukle ca vardhayet |
upaspṛśaṃstriṣavaṇametatcāṇḍrāyaṇaṃ smṛtam || 216 ||
[Analyze grammar]

etameva vidhiṃ kṛtsnamācaredyavamadhyame |
śuklapakṣādiniyataścaraṃścāndrāyaṇaṃ vratam || 217 ||
[Analyze grammar]

aṣṭāvaṣṭau samaśnīyātpiṇḍānmadhyandine sthite |
niyatātmā haviṣyāśī yaticāndrāyaṇaṃ caran || 218 ||
[Analyze grammar]

caturaḥ prātaraśnīyātpiṇḍānvipraḥ samāhitaḥ |
caturo'stamite sūrye śiśucāndrāyaṇaṃ smṛtam || 219 ||
[Analyze grammar]

yathā kathaṃ citpiṇḍānāṃ tisro'śītīḥ samāhitaḥ |
māsenāśnan haviṣyasya candrasyaiti salokatām || 220 ||
[Analyze grammar]

etad rudrāstathā'dityā vasavaścācaranvratam |
sarvākuśalamokṣāya marutaśca maharṣibhiḥ || 221 ||
[Analyze grammar]

mahāvyāhṛtibhirhomaḥ kartavyaḥ svayamanvaham |
ahiṃsā satyamakrodhamārjavaṃ ca samācaret || 222 ||
[Analyze grammar]

trirahnastrirniśāyāṃ ca savāsā jalamāviśet |
strīśūdrapatitāṃścaiva nābhibhāṣeta karhi cit || 223 ||
[Analyze grammar]

sthānāsanābhyāṃ viharedaśakto'dhaḥ śayīta vā |
brahmacārī vratī ca syādgurudevadvijārcakaḥ || 224 ||
[Analyze grammar]

sāvitrīṃ ca japennityaṃ pavitrāṇi ca śaktitaḥ |
sarveṣveva vrateṣvevaṃ prāyaścittārthamādṛtaḥ || 225 ||
[Analyze grammar]

etairdvijātayaḥ śodhyā vratairāviṣkṛtenasaḥ |
anāviṣkṛtapāpāṃstu mantrairhomaiśca śodhayet || 226 ||
[Analyze grammar]

khyāpanenānutāpena tapasā'dhyayanena ca |
pāpakṛtmucyate pāpāttathā dānena cāpadi || 227 ||
[Analyze grammar]

yathā yathā naro'dharmaṃ svayaṃ kṛtvā'nubhāṣate |
tathā tathā tvacaivāhistenādharmeṇa mucyate || 228 ||
[Analyze grammar]

yathā yathā manastasya duṣkṛtaṃ karma garhati |
tathā tathā śarīraṃ tattenādharmeṇa mucyate || 229 ||
[Analyze grammar]

kṛtvā pāpaṃ hi santapya tasmātpāpātpramucyate |
naivaṃ kuryāṃ punariti nivṛttyā pūyate tu saḥ || 230 ||
[Analyze grammar]

evaṃ sañcintya manasā pretya karmaphalodayam |
manovāṅmūrtibhirnityaṃ śubhaṃ karma samācaret || 231 ||
[Analyze grammar]

ajñānādyadi vā jñānātkṛtvā karma vigarhitam |
tasmādvimuktimanvicchandvitīyaṃ na samācaret || 232 ||
[Analyze grammar]

yasmin karmaṇyasya kṛte manasaḥ syādalāghavam |
tasmiṃstāvattapaḥ kuryādyāvattuṣṭikaraṃ bhavet || 233 ||
[Analyze grammar]

tapomūlamidaṃ sarvaṃ daivamānuṣakaṃ sukham |
tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ || 234 ||
[Analyze grammar]

brāhmaṇasya tapo jñānaṃ tapaḥ kṣatrasya rakṣaṇam |
vaiśyasya tu tapo vārtā tapaḥ śūdrasya sevanam || 235 ||
[Analyze grammar]

ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ |
tapasaiva prapaśyanti trailokyaṃ sacarācaram || 236 ||
[Analyze grammar]

auṣadhānyagado vidyā daivī ca vividhā sthitiḥ |
tapasaiva prasidhyanti tapasteṣāṃ hi sādhanam || 237 ||
[Analyze grammar]

yaddustaraṃ yaddurāpaṃ yaddurgaṃ yacca duṣkaram |
sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam || 238 ||
[Analyze grammar]

mahāpātakinaścaiva śeṣāścākāryakāriṇaḥ |
tapasaiva sutaptena mucyante kilbiṣāttataḥ || 239 ||
[Analyze grammar]

kīṭāścāhipataṅgāśca paśavaśca vayāṃsi ca |
sthāvarāṇi ca bhūtāni divaṃ yānti tapobalāt || 240 ||
[Analyze grammar]

yatkiṃ cidenaḥ kurvanti manovāṅmūrtibhirjanāḥ |
tatsarvaṃ nirdahantyāśu tapasaiva tapodhanāḥ || 241 ||
[Analyze grammar]

tapasaiva viśuddhasya brāhmaṇasya divaukasaḥ |
ijyāśca pratigṛhṇanti kāmān saṃvardhayanti ca || 242 ||
[Analyze grammar]

prajāpatiridaṃ śāstraṃ tapasaivāsṛjatprabhuḥ |
tathaiva vedānṛṣayastapasā pratipedire || 243 ||
[Analyze grammar]

ityetattapaso devā mahābhāgyaṃ pracakṣate |
sarvasyāsya prapaśyantastapasaḥ puṇyamuttamam || 244 ||
[Analyze grammar]

vedābhyāso'nvahaṃ śaktyā mahāyajñakriyā kṣamā |
nāśayantyāśu pāpāni mahāpātakajānyapi || 245 ||
[Analyze grammar]

yathaidhastejasā vahniḥ prāptaṃ nirdahati kṣaṇāt |
tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit || 246 ||
[Analyze grammar]

ityetadenasāmuktaṃ prāyaścittaṃ yathāvidhi |
ata ūrdhvaṃ rahasyānāṃ prāyaścittaṃ nibodhata || 247 ||
[Analyze grammar]

savyāhṛtipraṇavakāḥ prāṇāyāmāstu ṣoḍaśa |
api bhrūṇahanaṃ māsātpunantyaharahaḥ kṛtāḥ || 248 ||
[Analyze grammar]

kautsaṃ japtvā'pa ityetadvasiṣṭhaṃ ca pratīty ṛcam |
māhitraṃ śuddhavatyaśca surāpo'pi viśudhyati || 249 ||
[Analyze grammar]

sakṛtjaptvā'syavāmīyaṃ śivasaṅkalpameva ca |
apahṛtya suvarṇaṃ tu kṣaṇādbhavati nirmalaḥ || 250 ||
[Analyze grammar]

haviṣpāntīyamabhyasya na tamaṃ ha itīti ca |
japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ || 251 ||
[Analyze grammar]

enasāṃ sthūlasūkṣmāṇāṃ cikīrṣannapanodanam |
avetyarcaṃ japedabdaṃ yatkiṃ cedamitīti vā || 252 ||
[Analyze grammar]

pratigṛhyāpratigrāhyaṃ bhuktvā cānnaṃ vigarhitam |
japaṃstaratsamandīyaṃ pūyate mānavastryahāt || 253 ||
[Analyze grammar]

somāraudraṃ tu bahvenāḥ māsamabhyasya śudhyati |
sravantyāmācaran snānamaryamṇāmiti ca tṛcam || 254 ||
[Analyze grammar]

abdārdhamindramityetadenasvī saptakaṃ japet |
apraśastaṃ tu kṛtvā'psu māsamāsīta bhaikṣabhuk || 255 ||
[Analyze grammar]

mantraiḥ śākalahomīyairabdaṃ hutvā ghṛtaṃ dvijaḥ |
sugurvapyapahantyeno japtvā vā nama ityṛcam || 256 ||
[Analyze grammar]

mahāpātakasaṃyukto'nugacchedgāḥ samāhitaḥ |
abhyasyābdaṃ pāvamānīrbhaikṣāhāro viśudhyati || 257 ||
[Analyze grammar]

araṇye vā trirabhyasya prayato vedasaṃhitām |
mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitastribhiḥ || 258 ||
[Analyze grammar]

tryahaṃ tūpavasedyuktastrirahno'bhyupayannapaḥ |
mucyate pātakaiḥ sarvaistrirjapitvā'ghamarṣaṇam || 259 ||
[Analyze grammar]

yathā'śvamedhaḥ kraturāḍ sarvapāpāpanodanaḥ |
tathā'ghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam || 260 ||
[Analyze grammar]

hatvā lokānapīmāṃstrīnaśnannapi yatastataḥ |
ṛgvedaṃ dhārayanvipro nainaḥ prāpnoti kiṃ cana || 261 ||
[Analyze grammar]

ṛksaṃhitāṃ trirabhyasya yajuṣāṃ vā samāhitaḥ |
sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate || 262 ||
[Analyze grammar]

yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati |
tathā duścaritaṃ sarvaṃ vede trivṛti majjati || 263 ||
[Analyze grammar]

ṛco yajūṃṣi cānyāni sāmāni vividhāni ca |
eṣa jñeyastrivṛdvedo yo vedainaṃ sa vedavit || 264 ||
[Analyze grammar]

ādyaṃ yattryakṣaraṃ brahma trayī yasminpratiṣṭhitā |
sa guhyo'nyastrivṛdvedo yastaṃ veda sa vedavit || 265 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: