Manusmriti [sanskrit]
by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553
This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.
Chapter 10
adhīyīraṃstrayo varṇāḥ svakarmasthā dvijātayaḥ |
prabrūyādbrāhmaṇastveṣāṃ netarāviti niścayaḥ || 1 ||
[Analyze grammar]
sarveṣāṃ brāhmaṇo vidyādvṛttyupāyānyathāvidhi |
prabrūyāditarebhyaśca svayaṃ caiva tathā bhavet || 2 ||
[Analyze grammar]
vaiśeṣyātprakṛtiśraiṣṭhyānniyamasya ca dhāraṇāt |
saṃskārasya viśeṣācca varṇānāṃ brāhmaṇaḥ prabhuḥ || 3 ||
[Analyze grammar]
brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ |
caturtha ekajātistu śūdro nāsti tu pañcamaḥ || 4 ||
[Analyze grammar]
sarvavarṇeṣu tulyāsu patnīṣvakṣatayoniṣu |
ānulomyena sambhūtā jātyā jñeyāsta eva te || 5 ||
[Analyze grammar]
strīṣvanantarajātāsu dvijairutpāditān sutān |
sadṛśāneva tānāhurmātṛdoṣavigarhitān || 6 ||
[Analyze grammar]
anantarāsu jātānāṃ vidhireṣa sanātanaḥ |
dvyekāntarāsu jātānāṃ dharmyaṃ vidyādimaṃ vidhim || 7 ||
[Analyze grammar]
brāhmaṇādvaiśyakanyāyāmambaṣṭho nāma jāyate |
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate || 8 ||
[Analyze grammar]
kṣatriyātśūdrakanyāyāṃ krūrācāravihāravān |
kṣatraśūdravapurjanturugro nāma prajāyate || 9 ||
[Analyze grammar]
viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ |
vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ || 10 ||
[Analyze grammar]
kṣatriyādviprakanyāyāṃ sūto bhavati jātitaḥ |
vaiśyānmāgadhavaidehau rājaviprāṅganāsutau || 11 ||
[Analyze grammar]
śūdrādāyogavaḥ kṣattā caṇḍālaścādhamo nṛṇām |
vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ || 12 ||
[Analyze grammar]
ekāntare tvānulomyādambaṣṭhograu yathā smṛtau |
kṣattṛvaidehakau tadvatprātilomye'pi janmani || 13 ||
[Analyze grammar]
putrā ye'nantarastrījāḥ krameṇoktā dvijanmanām |
tānanantaranāmnastu mātṛdoṣātpracakṣate || 14 ||
[Analyze grammar]
brāhmaṇādugrakanyāyāmāvṛto nāma jāyate |
ābhīro'mbaṣṭhakanyāyāmāyogavyāṃ tu dhigvaṇaḥ || 15 ||
[Analyze grammar]
āyogavaśca kṣattā ca caṇḍālaścādhamo nṛṇām |
prātilomyena jāyante śūdrādapasadāstrayaḥ || 16 ||
[Analyze grammar]
vaiśyānmāgadhavaidehau kṣatriyātsūta eva tu |
pratīpamete jāyante pare'pyapasadāstrayaḥ || 17 ||
[Analyze grammar]
jāto niṣādātśūdrāyāṃ jātyā bhavati pukkasaḥ |
śūdrājjāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ || 18 ||
[Analyze grammar]
kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate |
vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate || 19 ||
[Analyze grammar]
dvijātayaḥ savarṇāsu janayantyavratāṃstu yān |
tān sāvitrīparibhraṣṭānvrātyāniti vinirdiśet || 20 ||
[Analyze grammar]
vrātyāttu jāyate viprātpāpātmā bhūrjakaṇṭakaḥ |
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca || 21 ||
[Analyze grammar]
jhallo mallaśca rājanyādvrātyātnicchivireva ca |
naṭaśca karaṇaścaiva khaso draviḍa eva ca || 22 ||
[Analyze grammar]
vaiśyāttu jāyate vrātyātsudhanvā'cārya eva ca |
kāruṣaśca vijanmā ca maitraḥ sātvata eva ca || 23 ||
[Analyze grammar]
vyabhicāreṇa varṇānāmavedyāvedanena ca |
svakarmaṇāṃ ca tyāgena jāyante varṇasaṅkarāḥ || 24 ||
[Analyze grammar]
saṅkīrṇayonayo ye tu pratilomānulomajāḥ |
anyonyavyatiṣaktāśca tānpravakṣyāmyaśeṣataḥ || 25 ||
[Analyze grammar]
sūto vaidehakaścaiva caṇḍālaśca narādhamaḥ |
māgadhaḥ tathā'yogava eva ca kṣatrajātiśca || 26 ||
[Analyze grammar]
ete ṣaṭ sadṛśānvarṇāñjanayanti svayoniṣu |
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu || 27 ||
[Analyze grammar]
yathā trayāṇāṃ varṇānāṃ dvayorātmā'sya jāyate |
ānantaryātsvayonyāṃ tu tathā bāhyeṣvapi kramāt || 28 ||
[Analyze grammar]
te cāpi bāhyān subahūṃstato'pyadhikadūṣitān |
parasparasya dāreṣu janayanti vigarhitān || 29 ||
[Analyze grammar]
yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate |
tathā bāhyataraṃ bāhyaścāturvarṇye prasūyate || 30 ||
[Analyze grammar]
pratikūlaṃ vartamānā bāhyā bāhyatarānpunaḥ |
hīnā hīnānprasūyante varṇānpañcadaśaiva tu || 31 ||
[Analyze grammar]
prasādhanopacārajñamadāsaṃ dāsajīvanam |
sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave || 32 ||
[Analyze grammar]
maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate |
nṝnpraśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye || 33 ||
[Analyze grammar]
niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam |
kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ || 34 ||
[Analyze grammar]
mṛtavastrabhṛtsvanārīṣu garhitānnāśanāsu ca |
bhavantyāyogavīṣvete jātihīnāḥ pṛthaktrayaḥ || 35 ||
[Analyze grammar]
kārāvaro niṣādāttu carmakāraḥ prasūyate |
vaidehikādandhramedau bahirgrāmapratiśrayau || 36 ||
[Analyze grammar]
caṇḍālātpāṇḍusopākastvaksāravyavahāravān |
āhiṇḍiko niṣādena vaidehyāmeva jāyate || 37 ||
[Analyze grammar]
caṇḍālena tu sopāko mūlavyasanavṛttimān |
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ || 38 ||
[Analyze grammar]
niṣādastrī tu caṇḍālātputramantyāvasāyinam |
śmaśānagocaraṃ sūte bāhyānāmapi garhitam || 39 ||
[Analyze grammar]
saṅkare jātayastvetāḥ pitṛmātṛpradarśitāḥ |
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ || 40 ||
[Analyze grammar]
svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ |
śūdrāṇāṃ tu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ || 41 ||
[Analyze grammar]
tapobījaprabhāvaistu te gacchanti yuge yuge |
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣviha janmataḥ || 42 ||
[Analyze grammar]
śanakaistu kriyālopādimāḥ kṣatriyajātayaḥ |
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca || 43 ||
[Analyze grammar]
pauṇḍrakāścauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ |
pāradāpahlavāścīnāḥ kirātā daradāḥ khaśāḥ || 44 ||
[Analyze grammar]
mukhabāhūrupadjānāṃ yā loke jātayo bahiḥ |
mleccavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ || 45 ||
[Analyze grammar]
ye dvijānāmapasadā ye cāpadhvaṃsajāḥ smṛtāḥ |
te ninditairvartayeyurdvijānāmeva karmabhiḥ || 46 ||
[Analyze grammar]
sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsanam |
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ || 47 ||
[Analyze grammar]
matsyaghāto niṣādānāṃ tvaṣṭistvāyogavasya ca |
medāndhracuñcumadgūnāmāraṇyapaśuhiṃsanam || 48 ||
[Analyze grammar]
kṣattryugrapukkasānāṃ tu bilaukovadhabandhanam |
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam || 49 ||
[Analyze grammar]
caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca |
vaseyurete vijñātā vartayantaḥ svakarmabhiḥ || 50 ||
[Analyze grammar]
caṇḍālaśvapacānāṃ tu bahirgrāmātpratiśrayaḥ |
apapātrāśca kartavyā dhanameṣāṃ śvagardabham || 51 ||
[Analyze grammar]
vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam |
kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ || 52 ||
[Analyze grammar]
na taiḥ samayamanvicchetpuruṣo dharmamācaran |
vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha || 53 ||
[Analyze grammar]
annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane |
rātrau na vicareyuste grāmeṣu nagareṣu ca || 54 ||
[Analyze grammar]
divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ |
abāndhavaṃ śavaṃ caiva nirhareyuriti sthitiḥ || 55 ||
[Analyze grammar]
vadhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā |
vadhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca || 56 ||
[Analyze grammar]
varṇāpetamavijñātaṃ naraṃ kaluṣayonijam |
āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet || 57 ||
[Analyze grammar]
anāryatā niṣṭhuratā krūratā niṣkriyātmatā |
puruṣaṃ vyañjayantīha loke kaluṣayonijam || 58 ||
[Analyze grammar]
pitryaṃ vā bhajate śīlaṃ māturvobhayameva vā |
na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati || 59 ||
[Analyze grammar]
kule mukhye'pi jātasya yasya syādyonisaṅkaraḥ |
saṃśrayatyeva tatśīlaṃ naro'lpamapi vā bahu || 60 ||
[Analyze grammar]
yatra tvete paridhvaṃsājjāyante varṇadūṣakāḥ |
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣiprameva vinaśyati || 61 ||
[Analyze grammar]
brāhmaṇārthe gavārthe vā dehatyāgo'nupaskṛtaḥ |
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam || 62 ||
[Analyze grammar]
ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ |
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ || 63 ||
[Analyze grammar]
śūdrāyāṃ brāhmaṇājjātaḥ śreyasā cetprajāyate |
aśreyān śreyasīṃ jātiṃ gacchatyā saptamādyugāt || 64 ||
[Analyze grammar]
śūdro brāhmaṇatāmeti brāhmaṇaścaiti śūdratām |
kṣatriyājjātamevaṃ tu vidyādvaiśyāttathaiva ca || 65 ||
[Analyze grammar]
anāryāyāṃ samutpanno brāhmaṇāttu yadṛcchayā |
brāhmaṇyāmapyanāryāttu śreyastvaṃ kveti cedbhavet || 66 ||
[Analyze grammar]
jāto nāryāmanāryāyāmāryādāryo bhavedguṇaiḥ |
jāto'pyanāryādāryāyāmanārya iti niścayaḥ || 67 ||
[Analyze grammar]
tāvubhāvapyasaṃskāryāviti dharmo vyavasthitaḥ |
vaiguṇyājjanmanaḥ pūrva uttaraḥ pratilomataḥ || 68 ||
[Analyze grammar]
subījaṃ caiva sukṣetre jātaṃ sampadyate yathā |
tathā'ryājjāta āryāyāṃ sarvaṃ saṃskāramarhati || 69 ||
[Analyze grammar]
bījameke praśaṃsanti kṣetramanye manīṣiṇaḥ |
bījakṣetre tathaivānye tatraiyaṃ tu vyavasthitiḥ || 70 ||
[Analyze grammar]
akṣetre bījamutsṛṣṭamantaraiva vinaśyati |
abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet || 71 ||
[Analyze grammar]
yasmādbījaprabhāveṇa tiryagjā ṛṣayo'bhavan |
pūjitāśca praśastāśca tasmādbījaṃ praśasyate || 72 ||
[Analyze grammar]
anāryamāryakarmāṇamāryaṃ cānāryakarmiṇam |
sampradhāryābravīddhātā na samau nāsamāviti || 73 ||
[Analyze grammar]
brāhmaṇā brahmayonisthā ye svakarmaṇyavasthitāḥ |
te samyagupajīveyuḥ ṣaṭ karmāṇi yathākramam || 74 ||
[Analyze grammar]
adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā |
dānaṃ pratigrahaścaiva ṣaṭ karmāṇyagrajanmanaḥ || 75 ||
[Analyze grammar]
ṣaṇṇāṃ tu karmaṇāmasya trīṇi karmāṇi jīvikā |
yājanādhyāpane caiva viśuddhācca pratigrahaḥ || 76 ||
[Analyze grammar]
trayo dharmā nivartante brāhmaṇātkṣatriyaṃ prati |
adhyāpanaṃ yājanaṃ ca tṛtīyaśca pratigrahaḥ || 77 ||
[Analyze grammar]
vaiśyaṃ prati tathaivaite nivarteranniti sthitiḥ |
na tau prati hi tāndharmānmanurāha prajāpatiḥ || 78 ||
[Analyze grammar]
śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣirviṣaḥ |
ājīvanārthaṃ dharmastu dānamadhyayanaṃ yajiḥ || 79 ||
[Analyze grammar]
vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam |
vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu || 80 ||
[Analyze grammar]
ajīvaṃstu yathoktena brāhmaṇaḥ svena karmaṇā |
jīvetkṣatriyadharmeṇa sa hyasya pratyanantaraḥ || 81 ||
[Analyze grammar]
ubhābhyāmapyajīvaṃstu kathaṃ syāditi cedbhavet |
kṛṣigorakṣamāsthāya jīvedvaiśyasya jīvikām || 82 ||
[Analyze grammar]
vaiśyavṛttyā'pi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā |
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet || 83 ||
[Analyze grammar]
kṛṣiṃ sādhuiti manyante sā vṛttiḥ sadvigarhitāḥ |
bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭhamayomukham || 84 ||
[Analyze grammar]
idaṃ tu vṛttivaikalyāttyajato dharmanaipuṇam |
viṭpaṇyamuddhṛtoddhāraṃ vikreyaṃ vittavardhanam || 85 ||
[Analyze grammar]
sarvān rasānapoheta kṛtānnaṃ ca tilaiḥ saha |
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ || 86 ||
[Analyze grammar]
sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca |
api cetsyuraraktāni phalamūle tathauṣadhīḥ || 87 ||
[Analyze grammar]
apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃśca sarvaśaḥ |
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān || 88 ||
[Analyze grammar]
āraṇyāṃśca paśūn sarvāndaṃṣṭriṇaśca vayāṃsi ca |
madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃścaikaśaphāṃstathā || 89 ||
[Analyze grammar]
kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ |
vikrīṇīta tilāṃśūdrāndharmārthamacirasthitān || 90 ||
[Analyze grammar]
bhojanābhyañjanāddānādyadanyatkurute tilaiḥ |
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati || 91 ||
[Analyze grammar]
sadyaḥ patati māṃsena lākṣayā lavaṇena ca |
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt || 92 ||
[Analyze grammar]
itareṣāṃ tu paṇyānāṃ vikrayādiha kāmataḥ |
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati || 93 ||
[Analyze grammar]
rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ |
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ || 94 ||
[Analyze grammar]
jīvedetena rājanyaḥ sarveṇāpyanayaṃ gataḥ |
na tveva jyāyaṃsīṃ vṛttimabhimanyeta karhi cit || 95 ||
[Analyze grammar]
yo lobhādadhamo jātyā jīvedutkṛṣṭakarmabhiḥ |
taṃ rājā nirdhanaṃ kṛtvā kṣiprameva pravāsayet || 96 ||
[Analyze grammar]
varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ |
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ || 97 ||
[Analyze grammar]
vaiśyo'jīvan svadharmeṇa śūdravṛttyā'pi vartayet |
anācarannakāryāṇi nivarteta ca śaktimān || 98 ||
[Analyze grammar]
aśaknuvaṃstu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām |
putradārātyayaṃ prāpto jīvetkārukakarmabhiḥ || 99 ||
[Analyze grammar]
yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ |
tāni kārukakarmāṇi śilpāni vividhāni ca || 100 ||
[Analyze grammar]
vaiśyavṛttimanātiṣṭhanbrāhmaṇaḥ sve pathi sthitaḥ |
avṛttikarṣitaḥ sīdannimaṃ dharmaṃ samācaret || 101 ||
[Analyze grammar]
sarvataḥ pratigṛhṇīyādbrāhmaṇastvanayaṃ gataḥ |
pavitraṃ duṣyatītyetaddharmato nopapadyate || 102 ||
[Analyze grammar]
nādhyāpanādyājanādvā garhitādvā pratigrahāt |
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te || 103 ||
[Analyze grammar]
jīvitātyayamāpanno yo'nnamatti tatastataḥ |
ākāśamiva paṅkena na sa pāpena lipyate || 104 ||
[Analyze grammar]
ajīgartaḥ sutaṃ hantumupāsarpadbubhukṣitaḥ |
na cālipyata pāpena kṣutpratīkāramācaran || 105 ||
[Analyze grammar]
śvamāṃsamicchanārto'ttuṃ dharmādharmavicakṣaṇaḥ |
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān || 106 ||
[Analyze grammar]
bharadvājaḥ kṣudhārtastu saputro vijane vane |
bahvīrgāḥ pratijagrāha vṛdhostakṣṇo mahātapāḥ || 107 ||
[Analyze grammar]
kṣudhārtaścāttumabhyāgādviśvāmitraḥ śvajāghanīm |
caṇḍālahastādādāya dharmādharmavicakṣaṇaḥ || 108 ||
[Analyze grammar]
pratigrahādyājanādvā tathaivādhyāpanādapi |
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ || 109 ||
[Analyze grammar]
yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām |
pratigrahastu kriyate śūdrādapyantyajanmanaḥ || 110 ||
[Analyze grammar]
japahomairapetyeno yājanādhyāpanaiḥ kṛtam |
pratigrahanimittaṃ tu tyāgena tapasaiva ca || 111 ||
[Analyze grammar]
śilauñchamapyādadīta vipro'jīvanyatastataḥ |
pratigrahāt śilaḥ śreyāṃstato'pyuñchaḥ praśasyate || 112 ||
[Analyze grammar]
sīdadbhiḥ kupyamicchadbhirdhane vā pṛthivīpatiḥ |
yācyaḥ syātsnātakairviprairaditsaṃstyāgamarhati || 113 ||
[Analyze grammar]
akṛtaṃ ca kṛtātkṣetrādgaurajāvikameva ca |
hiraṇyaṃ dhānyamannaṃ ca pūrvaṃ pūrvamadoṣavat || 114 ||
[Analyze grammar]
sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |
prayogaḥ karmayogaśca satpratigraha eva ca || 115 ||
[Analyze grammar]
vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |
dhṛtirbhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ || 116 ||
[Analyze grammar]
brāhmaṇaḥ kṣatriyo vā'pi vṛddhiṃ naiva prayojayet |
kāmaṃ tu khalu dharmārthaṃ dadyātpāpīyase'lpikām || 117 ||
[Analyze grammar]
caturthamādadāno'pi kṣatriyo bhāgamāpadi |
prajā rakṣanparaṃ śaktyā kilbiṣātpratimucyate || 118 ||
[Analyze grammar]
svadharmo vijayastasya nāhave syātparāṅmukhaḥ |
śastreṇa vaiśyān rakṣitvā dharmyamāhārayedbalim || 119 ||
[Analyze grammar]
dhānye'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram |
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinastathā || 120 ||
[Analyze grammar]
śūdrastu vṛttimākāṅkṣan kṣatramārādhayedyadi |
dhaninaṃ vā'pyupārādhya vaiśyaṃ śūdro jijīviṣet || 121 ||
[Analyze grammar]
svargārthamubhayārthaṃ vā viprānārādhayettu saḥ |
jātabrāhmaṇaśabdasya sā hyasya kṛtakṛtyatā || 122 ||
[Analyze grammar]
viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate |
yadato'nyad hi kurute tadbhavatyasya niṣphalam || 123 ||
[Analyze grammar]
prakalpyā tasya tairvṛttiḥ svakuṭumbādyathārhataḥ |
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham || 124 ||
[Analyze grammar]
ucchiṣṭamannaṃ dātavyaṃ jīrṇāni vasanāni ca |
pulākāścaiva dhānyānāṃ jīrṇāścaiva paricchadāḥ || 125 ||
[Analyze grammar]
na śūdre pātakaṃ kiṃ cinna ca saṃskāramarhati |
nāsyādhikāro dharme'sti na dharmātpratiṣedhanam || 126 ||
[Analyze grammar]
dharmaipsavastu dharmajñāḥ satāṃ vṛttamanuṣṭhitāḥ |
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca || 127 ||
[Analyze grammar]
yathā yathā hi sadvṛttamātiṣṭhatyanasūyakaḥ |
tathā tathaimaṃ cāmuṃ ca lokaṃ prāpnotyaninditaḥ || 128 ||
[Analyze grammar]
śaktenāpi hi śūdreṇa na kāryo dhanasañcayaḥ |
śūdro hi dhanamāsādya brāhmaṇāneva bādhate || 129 ||
[Analyze grammar]
ete caturṇāṃ varṇānāmāpaddharmāḥ prakīrtitāḥ |
yān samyaganutiṣṭhanto vrajanti paramaṃ gatim || 130 ||
[Analyze grammar]
eṣa dharmavidhiḥ kṛtsnaścāturvarṇyasya kīrtitaḥ |
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham || 131 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10
Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.
Buy now!