Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

adhīyīraṃstrayo varṇāḥ svakarmasthā dvijātayaḥ |
prabrūyādbrāhmaṇastveṣāṃ netarāviti niścayaḥ || 1 ||
[Analyze grammar]

sarveṣāṃ brāhmaṇo vidyādvṛttyupāyānyathāvidhi |
prabrūyāditarebhyaśca svayaṃ caiva tathā bhavet || 2 ||
[Analyze grammar]

vaiśeṣyātprakṛtiśraiṣṭhyānniyamasya ca dhāraṇāt |
saṃskārasya viśeṣācca varṇānāṃ brāhmaṇaḥ prabhuḥ || 3 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ |
caturtha ekajātistu śūdro nāsti tu pañcamaḥ || 4 ||
[Analyze grammar]

sarvavarṇeṣu tulyāsu patnīṣvakṣatayoniṣu |
ānulomyena sambhūtā jātyā jñeyāsta eva te || 5 ||
[Analyze grammar]

strīṣvanantarajātāsu dvijairutpāditān sutān |
sadṛśāneva tānāhurmātṛdoṣavigarhitān || 6 ||
[Analyze grammar]

anantarāsu jātānāṃ vidhireṣa sanātanaḥ |
dvyekāntarāsu jātānāṃ dharmyaṃ vidyādimaṃ vidhim || 7 ||
[Analyze grammar]

brāhmaṇādvaiśyakanyāyāmambaṣṭho nāma jāyate |
niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate || 8 ||
[Analyze grammar]

kṣatriyātśūdrakanyāyāṃ krūrācāravihāravān |
kṣatraśūdravapurjanturugro nāma prajāyate || 9 ||
[Analyze grammar]

viprasya triṣu varṇeṣu nṛpatervarṇayordvayoḥ |
vaiśyasya varṇe caikasmin ṣaḍete'pasadāḥ smṛtāḥ || 10 ||
[Analyze grammar]

kṣatriyādviprakanyāyāṃ sūto bhavati jātitaḥ |
vaiśyānmāgadhavaidehau rājaviprāṅganāsutau || 11 ||
[Analyze grammar]

śūdrādāyogavaḥ kṣattā caṇḍālaścādhamo nṛṇām |
vaiśyarājanyaviprāsu jāyante varṇasaṅkarāḥ || 12 ||
[Analyze grammar]

ekāntare tvānulomyādambaṣṭhograu yathā smṛtau |
kṣattṛvaidehakau tadvatprātilomye'pi janmani || 13 ||
[Analyze grammar]

putrā ye'nantarastrījāḥ krameṇoktā dvijanmanām |
tānanantaranāmnastu mātṛdoṣātpracakṣate || 14 ||
[Analyze grammar]

brāhmaṇādugrakanyāyāmāvṛto nāma jāyate |
ābhīro'mbaṣṭhakanyāyāmāyogavyāṃ tu dhigvaṇaḥ || 15 ||
[Analyze grammar]

āyogavaśca kṣattā ca caṇḍālaścādhamo nṛṇām |
prātilomyena jāyante śūdrādapasadāstrayaḥ || 16 ||
[Analyze grammar]

vaiśyānmāgadhavaidehau kṣatriyātsūta eva tu |
pratīpamete jāyante pare'pyapasadāstrayaḥ || 17 ||
[Analyze grammar]

jāto niṣādātśūdrāyāṃ jātyā bhavati pukkasaḥ |
śūdrājjāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ || 18 ||
[Analyze grammar]

kṣatturjātastathogrāyāṃ śvapāka iti kīrtyate |
vaidehakena tvambaṣṭhyāmutpanno veṇa ucyate || 19 ||
[Analyze grammar]

dvijātayaḥ savarṇāsu janayantyavratāṃstu yān |
tān sāvitrīparibhraṣṭānvrātyāniti vinirdiśet || 20 ||
[Analyze grammar]

vrātyāttu jāyate viprātpāpātmā bhūrjakaṇṭakaḥ |
āvantyavāṭadhānau ca puṣpadhaḥ śaikha eva ca || 21 ||
[Analyze grammar]

jhallo mallaśca rājanyādvrātyātnicchivireva ca |
naṭaśca karaṇaścaiva khaso draviḍa eva ca || 22 ||
[Analyze grammar]

vaiśyāttu jāyate vrātyātsudhanvā'cārya eva ca |
kāruṣaśca vijanmā ca maitraḥ sātvata eva ca || 23 ||
[Analyze grammar]

vyabhicāreṇa varṇānāmavedyāvedanena ca |
svakarmaṇāṃ ca tyāgena jāyante varṇasaṅkarāḥ || 24 ||
[Analyze grammar]

saṅkīrṇayonayo ye tu pratilomānulomajāḥ |
anyonyavyatiṣaktāśca tānpravakṣyāmyaśeṣataḥ || 25 ||
[Analyze grammar]

sūto vaidehakaścaiva caṇḍālaśca narādhamaḥ |
māgadhaḥ tathā'yogava eva ca kṣatrajātiśca || 26 ||
[Analyze grammar]

ete ṣaṭ sadṛśānvarṇāñjanayanti svayoniṣu |
mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu || 27 ||
[Analyze grammar]

yathā trayāṇāṃ varṇānāṃ dvayorātmā'sya jāyate |
ānantaryātsvayonyāṃ tu tathā bāhyeṣvapi kramāt || 28 ||
[Analyze grammar]

te cāpi bāhyān subahūṃstato'pyadhikadūṣitān |
parasparasya dāreṣu janayanti vigarhitān || 29 ||
[Analyze grammar]

yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate |
tathā bāhyataraṃ bāhyaścāturvarṇye prasūyate || 30 ||
[Analyze grammar]

pratikūlaṃ vartamānā bāhyā bāhyatarānpunaḥ |
hīnā hīnānprasūyante varṇānpañcadaśaiva tu || 31 ||
[Analyze grammar]

prasādhanopacārajñamadāsaṃ dāsajīvanam |
sairindhraṃ vāgurāvṛttiṃ sūte dasyurayogave || 32 ||
[Analyze grammar]

maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate |
nṝnpraśaṃsatyajasraṃ yo ghaṇṭātāḍo'ruṇodaye || 33 ||
[Analyze grammar]

niṣādo mārgavaṃ sūte dāsaṃ naukarmajīvinam |
kaivartamiti yaṃ prāhurāryāvartanivāsinaḥ || 34 ||
[Analyze grammar]

mṛtavastrabhṛtsvanārīṣu garhitānnāśanāsu ca |
bhavantyāyogavīṣvete jātihīnāḥ pṛthaktrayaḥ || 35 ||
[Analyze grammar]

kārāvaro niṣādāttu carmakāraḥ prasūyate |
vaidehikādandhramedau bahirgrāmapratiśrayau || 36 ||
[Analyze grammar]

caṇḍālātpāṇḍusopākastvaksāravyavahāravān |
āhiṇḍiko niṣādena vaidehyāmeva jāyate || 37 ||
[Analyze grammar]

caṇḍālena tu sopāko mūlavyasanavṛttimān |
pukkasyāṃ jāyate pāpaḥ sadā sajjanagarhitaḥ || 38 ||
[Analyze grammar]

niṣādastrī tu caṇḍālātputramantyāvasāyinam |
śmaśānagocaraṃ sūte bāhyānāmapi garhitam || 39 ||
[Analyze grammar]

saṅkare jātayastvetāḥ pitṛmātṛpradarśitāḥ |
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ || 40 ||
[Analyze grammar]

svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ |
śūdrāṇāṃ tu sadharmāṇaḥ sarve'padhvaṃsajāḥ smṛtāḥ || 41 ||
[Analyze grammar]

tapobījaprabhāvaistu te gacchanti yuge yuge |
utkarṣaṃ cāpakarṣaṃ ca manuṣyeṣviha janmataḥ || 42 ||
[Analyze grammar]

śanakaistu kriyālopādimāḥ kṣatriyajātayaḥ |
vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca || 43 ||
[Analyze grammar]

pauṇḍrakāścauḍradraviḍāḥ kāmbojā yavanāḥ śakāḥ |
pāradāpahlavāścīnāḥ kirātā daradāḥ khaśāḥ || 44 ||
[Analyze grammar]

mukhabāhūrupadjānāṃ yā loke jātayo bahiḥ |
mleccavācaścāryavācaḥ sarve te dasyavaḥ smṛtāḥ || 45 ||
[Analyze grammar]

ye dvijānāmapasadā ye cāpadhvaṃsajāḥ smṛtāḥ |
te ninditairvartayeyurdvijānāmeva karmabhiḥ || 46 ||
[Analyze grammar]

sūtānāmaśvasārathyamambaṣṭhānāṃ cikitsanam |
vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ || 47 ||
[Analyze grammar]

matsyaghāto niṣādānāṃ tvaṣṭistvāyogavasya ca |
medāndhracuñcumadgūnāmāraṇyapaśuhiṃsanam || 48 ||
[Analyze grammar]

kṣattryugrapukkasānāṃ tu bilaukovadhabandhanam |
dhigvaṇānāṃ carmakāryaṃ veṇānāṃ bhāṇḍavādanam || 49 ||
[Analyze grammar]

caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca |
vaseyurete vijñātā vartayantaḥ svakarmabhiḥ || 50 ||
[Analyze grammar]

caṇḍālaśvapacānāṃ tu bahirgrāmātpratiśrayaḥ |
apapātrāśca kartavyā dhanameṣāṃ śvagardabham || 51 ||
[Analyze grammar]

vāsāṃsi mṛtacailāni bhinnabhāṇḍeṣu bhojanam |
kārṣṇāyasamalaṅkāraḥ parivrajyā ca nityaśaḥ || 52 ||
[Analyze grammar]

na taiḥ samayamanvicchetpuruṣo dharmamācaran |
vyavahāro mithasteṣāṃ vivāhaḥ sadṛśaiḥ saha || 53 ||
[Analyze grammar]

annameṣāṃ parādhīnaṃ deyaṃ syādbhinnabhājane |
rātrau na vicareyuste grāmeṣu nagareṣu ca || 54 ||
[Analyze grammar]

divā careyuḥ kāryārthaṃ cihnitā rājaśāsanaiḥ |
abāndhavaṃ śavaṃ caiva nirhareyuriti sthitiḥ || 55 ||
[Analyze grammar]

vadhyāṃśca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā |
vadhyavāsāṃsi gṛhṇīyuḥ śayyāścābharaṇāni ca || 56 ||
[Analyze grammar]

varṇāpetamavijñātaṃ naraṃ kaluṣayonijam |
āryarūpamivānāryaṃ karmabhiḥ svairvibhāvayet || 57 ||
[Analyze grammar]

anāryatā niṣṭhuratā krūratā niṣkriyātmatā |
puruṣaṃ vyañjayantīha loke kaluṣayonijam || 58 ||
[Analyze grammar]

pitryaṃ vā bhajate śīlaṃ māturvobhayameva vā |
na kathaṃ cana duryoniḥ prakṛtiṃ svāṃ niyacchati || 59 ||
[Analyze grammar]

kule mukhye'pi jātasya yasya syādyonisaṅkaraḥ |
saṃśrayatyeva tatśīlaṃ naro'lpamapi vā bahu || 60 ||
[Analyze grammar]

yatra tvete paridhvaṃsājjāyante varṇadūṣakāḥ |
rāṣṭrikaiḥ saha tad rāṣṭraṃ kṣiprameva vinaśyati || 61 ||
[Analyze grammar]

brāhmaṇārthe gavārthe vā dehatyāgo'nupaskṛtaḥ |
strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam || 62 ||
[Analyze grammar]

ahiṃsā satyamasteyaṃ śaucamindriyanigrahaḥ |
etaṃ sāmāsikaṃ dharmaṃ cāturvarṇye'bravīnmanuḥ || 63 ||
[Analyze grammar]

śūdrāyāṃ brāhmaṇājjātaḥ śreyasā cetprajāyate |
aśreyān śreyasīṃ jātiṃ gacchatyā saptamādyugāt || 64 ||
[Analyze grammar]

śūdro brāhmaṇatāmeti brāhmaṇaścaiti śūdratām |
kṣatriyājjātamevaṃ tu vidyādvaiśyāttathaiva ca || 65 ||
[Analyze grammar]

anāryāyāṃ samutpanno brāhmaṇāttu yadṛcchayā |
brāhmaṇyāmapyanāryāttu śreyastvaṃ kveti cedbhavet || 66 ||
[Analyze grammar]

jāto nāryāmanāryāyāmāryādāryo bhavedguṇaiḥ |
jāto'pyanāryādāryāyāmanārya iti niścayaḥ || 67 ||
[Analyze grammar]

tāvubhāvapyasaṃskāryāviti dharmo vyavasthitaḥ |
vaiguṇyājjanmanaḥ pūrva uttaraḥ pratilomataḥ || 68 ||
[Analyze grammar]

subījaṃ caiva sukṣetre jātaṃ sampadyate yathā |
tathā'ryājjāta āryāyāṃ sarvaṃ saṃskāramarhati || 69 ||
[Analyze grammar]

bījameke praśaṃsanti kṣetramanye manīṣiṇaḥ |
bījakṣetre tathaivānye tatraiyaṃ tu vyavasthitiḥ || 70 ||
[Analyze grammar]

akṣetre bījamutsṛṣṭamantaraiva vinaśyati |
abījakamapi kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet || 71 ||
[Analyze grammar]

yasmādbījaprabhāveṇa tiryagjā ṛṣayo'bhavan |
pūjitāśca praśastāśca tasmādbījaṃ praśasyate || 72 ||
[Analyze grammar]

anāryamāryakarmāṇamāryaṃ cānāryakarmiṇam |
sampradhāryābravīddhātā na samau nāsamāviti || 73 ||
[Analyze grammar]

brāhmaṇā brahmayonisthā ye svakarmaṇyavasthitāḥ |
te samyagupajīveyuḥ ṣaṭ karmāṇi yathākramam || 74 ||
[Analyze grammar]

adhyāpanamadhyayanaṃ yajanaṃ yājanaṃ tathā |
dānaṃ pratigrahaścaiva ṣaṭ karmāṇyagrajanmanaḥ || 75 ||
[Analyze grammar]

ṣaṇṇāṃ tu karmaṇāmasya trīṇi karmāṇi jīvikā |
yājanādhyāpane caiva viśuddhācca pratigrahaḥ || 76 ||
[Analyze grammar]

trayo dharmā nivartante brāhmaṇātkṣatriyaṃ prati |
adhyāpanaṃ yājanaṃ ca tṛtīyaśca pratigrahaḥ || 77 ||
[Analyze grammar]

vaiśyaṃ prati tathaivaite nivarteranniti sthitiḥ |
na tau prati hi tāndharmānmanurāha prajāpatiḥ || 78 ||
[Analyze grammar]

śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣirviṣaḥ |
ājīvanārthaṃ dharmastu dānamadhyayanaṃ yajiḥ || 79 ||
[Analyze grammar]

vedābhyāso brāhmaṇasya kṣatriyasya ca rakṣaṇam |
vārtākarmaiva vaiśyasya viśiṣṭāni svakarmasu || 80 ||
[Analyze grammar]

ajīvaṃstu yathoktena brāhmaṇaḥ svena karmaṇā |
jīvetkṣatriyadharmeṇa sa hyasya pratyanantaraḥ || 81 ||
[Analyze grammar]

ubhābhyāmapyajīvaṃstu kathaṃ syāditi cedbhavet |
kṛṣigorakṣamāsthāya jīvedvaiśyasya jīvikām || 82 ||
[Analyze grammar]

vaiśyavṛttyā'pi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā |
hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet || 83 ||
[Analyze grammar]

kṛṣiṃ sādhuiti manyante sā vṛttiḥ sadvigarhitāḥ |
bhūmiṃ bhūmiśayāṃścaiva hanti kāṣṭhamayomukham || 84 ||
[Analyze grammar]

idaṃ tu vṛttivaikalyāttyajato dharmanaipuṇam |
viṭpaṇyamuddhṛtoddhāraṃ vikreyaṃ vittavardhanam || 85 ||
[Analyze grammar]

sarvān rasānapoheta kṛtānnaṃ ca tilaiḥ saha |
aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ || 86 ||
[Analyze grammar]

sarvaṃ ca tāntavaṃ raktaṃ śāṇakṣaumāvikāni ca |
api cetsyuraraktāni phalamūle tathauṣadhīḥ || 87 ||
[Analyze grammar]

apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃśca sarvaśaḥ |
kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān || 88 ||
[Analyze grammar]

āraṇyāṃśca paśūn sarvāndaṃṣṭriṇaśca vayāṃsi ca |
madyaṃ nīliṃ ca lākṣāṃ ca sarvāṃścaikaśaphāṃstathā || 89 ||
[Analyze grammar]

kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ |
vikrīṇīta tilāṃśūdrāndharmārthamacirasthitān || 90 ||
[Analyze grammar]

bhojanābhyañjanāddānādyadanyatkurute tilaiḥ |
kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati || 91 ||
[Analyze grammar]

sadyaḥ patati māṃsena lākṣayā lavaṇena ca |
tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt || 92 ||
[Analyze grammar]

itareṣāṃ tu paṇyānāṃ vikrayādiha kāmataḥ |
brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati || 93 ||
[Analyze grammar]

rasā rasairnimātavyā na tveva lavaṇaṃ rasaiḥ |
kṛtānnaṃ ca kṛtānnena tilā dhānyena tatsamāḥ || 94 ||
[Analyze grammar]

jīvedetena rājanyaḥ sarveṇāpyanayaṃ gataḥ |
na tveva jyāyaṃsīṃ vṛttimabhimanyeta karhi cit || 95 ||
[Analyze grammar]

yo lobhādadhamo jātyā jīvedutkṛṣṭakarmabhiḥ |
taṃ rājā nirdhanaṃ kṛtvā kṣiprameva pravāsayet || 96 ||
[Analyze grammar]

varaṃ svadharmo viguṇo na pārakyaḥ svanuṣṭhitaḥ |
paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ || 97 ||
[Analyze grammar]

vaiśyo'jīvan svadharmeṇa śūdravṛttyā'pi vartayet |
anācarannakāryāṇi nivarteta ca śaktimān || 98 ||
[Analyze grammar]

aśaknuvaṃstu śuśrūṣāṃ śūdraḥ kartuṃ dvijanmanām |
putradārātyayaṃ prāpto jīvetkārukakarmabhiḥ || 99 ||
[Analyze grammar]

yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ |
tāni kārukakarmāṇi śilpāni vividhāni ca || 100 ||
[Analyze grammar]

vaiśyavṛttimanātiṣṭhanbrāhmaṇaḥ sve pathi sthitaḥ |
avṛttikarṣitaḥ sīdannimaṃ dharmaṃ samācaret || 101 ||
[Analyze grammar]

sarvataḥ pratigṛhṇīyādbrāhmaṇastvanayaṃ gataḥ |
pavitraṃ duṣyatītyetaddharmato nopapadyate || 102 ||
[Analyze grammar]

nādhyāpanādyājanādvā garhitādvā pratigrahāt |
doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te || 103 ||
[Analyze grammar]

jīvitātyayamāpanno yo'nnamatti tatastataḥ |
ākāśamiva paṅkena na sa pāpena lipyate || 104 ||
[Analyze grammar]

ajīgartaḥ sutaṃ hantumupāsarpadbubhukṣitaḥ |
na cālipyata pāpena kṣutpratīkāramācaran || 105 ||
[Analyze grammar]

śvamāṃsamicchanārto'ttuṃ dharmādharmavicakṣaṇaḥ |
prāṇānāṃ parirakṣārthaṃ vāmadevo na liptavān || 106 ||
[Analyze grammar]

bharadvājaḥ kṣudhārtastu saputro vijane vane |
bahvīrgāḥ pratijagrāha vṛdhostakṣṇo mahātapāḥ || 107 ||
[Analyze grammar]

kṣudhārtaścāttumabhyāgādviśvāmitraḥ śvajāghanīm |
caṇḍālahastādādāya dharmādharmavicakṣaṇaḥ || 108 ||
[Analyze grammar]

pratigrahādyājanādvā tathaivādhyāpanādapi |
pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ || 109 ||
[Analyze grammar]

yājanādhyāpane nityaṃ kriyete saṃskṛtātmanām |
pratigrahastu kriyate śūdrādapyantyajanmanaḥ || 110 ||
[Analyze grammar]

japahomairapetyeno yājanādhyāpanaiḥ kṛtam |
pratigrahanimittaṃ tu tyāgena tapasaiva ca || 111 ||
[Analyze grammar]

śilauñchamapyādadīta vipro'jīvanyatastataḥ |
pratigrahāt śilaḥ śreyāṃstato'pyuñchaḥ praśasyate || 112 ||
[Analyze grammar]

sīdadbhiḥ kupyamicchadbhirdhane vā pṛthivīpatiḥ |
yācyaḥ syātsnātakairviprairaditsaṃstyāgamarhati || 113 ||
[Analyze grammar]

akṛtaṃ ca kṛtātkṣetrādgaurajāvikameva ca |
hiraṇyaṃ dhānyamannaṃ ca pūrvaṃ pūrvamadoṣavat || 114 ||
[Analyze grammar]

sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ |
prayogaḥ karmayogaśca satpratigraha eva ca || 115 ||
[Analyze grammar]

vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ |
dhṛtirbhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ || 116 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vā'pi vṛddhiṃ naiva prayojayet |
kāmaṃ tu khalu dharmārthaṃ dadyātpāpīyase'lpikām || 117 ||
[Analyze grammar]

caturthamādadāno'pi kṣatriyo bhāgamāpadi |
prajā rakṣanparaṃ śaktyā kilbiṣātpratimucyate || 118 ||
[Analyze grammar]

svadharmo vijayastasya nāhave syātparāṅmukhaḥ |
śastreṇa vaiśyān rakṣitvā dharmyamāhārayedbalim || 119 ||
[Analyze grammar]

dhānye'ṣṭamaṃ viśāṃ śulkaṃ viṃśaṃ kārṣāpaṇāvaram |
karmopakaraṇāḥ śūdrāḥ kāravaḥ śilpinastathā || 120 ||
[Analyze grammar]

śūdrastu vṛttimākāṅkṣan kṣatramārādhayedyadi |
dhaninaṃ vā'pyupārādhya vaiśyaṃ śūdro jijīviṣet || 121 ||
[Analyze grammar]

svargārthamubhayārthaṃ vā viprānārādhayettu saḥ |
jātabrāhmaṇaśabdasya sā hyasya kṛtakṛtyatā || 122 ||
[Analyze grammar]

viprasevaiva śūdrasya viśiṣṭaṃ karma kīrtyate |
yadato'nyad hi kurute tadbhavatyasya niṣphalam || 123 ||
[Analyze grammar]

prakalpyā tasya tairvṛttiḥ svakuṭumbādyathārhataḥ |
śaktiṃ cāvekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham || 124 ||
[Analyze grammar]

ucchiṣṭamannaṃ dātavyaṃ jīrṇāni vasanāni ca |
pulākāścaiva dhānyānāṃ jīrṇāścaiva paricchadāḥ || 125 ||
[Analyze grammar]

na śūdre pātakaṃ kiṃ cinna ca saṃskāramarhati |
nāsyādhikāro dharme'sti na dharmātpratiṣedhanam || 126 ||
[Analyze grammar]

dharmaipsavastu dharmajñāḥ satāṃ vṛttamanuṣṭhitāḥ |
mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca || 127 ||
[Analyze grammar]

yathā yathā hi sadvṛttamātiṣṭhatyanasūyakaḥ |
tathā tathaimaṃ cāmuṃ ca lokaṃ prāpnotyaninditaḥ || 128 ||
[Analyze grammar]

śaktenāpi hi śūdreṇa na kāryo dhanasañcayaḥ |
śūdro hi dhanamāsādya brāhmaṇāneva bādhate || 129 ||
[Analyze grammar]

ete caturṇāṃ varṇānāmāpaddharmāḥ prakīrtitāḥ |
yān samyaganutiṣṭhanto vrajanti paramaṃ gatim || 130 ||
[Analyze grammar]

eṣa dharmavidhiḥ kṛtsnaścāturvarṇyasya kīrtitaḥ |
ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham || 131 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: