Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

vidvadbhiḥ sevitaḥ sadbhirnityamadveṣarāgibhiḥ |
hṛdayenābhyanujñāto yo dharmastaṃ nibodhata || 1 ||
[Analyze grammar]

kāmātmatā na praśastā na caivaihāstyakāmatā |
kāmyo hi vedādhigamaḥ karmayogaśca vaidikaḥ || 2 ||
[Analyze grammar]

saṅkalpamūlaḥ kāmo vai yajñāḥ saṅkalpasambhavāḥ |
vratāni yamadharmāśca sarve saṅkalpajāḥ smṛtāḥ || 3 ||
[Analyze grammar]

akāmasya kriyā kā ciddṛśyate naiha karhi cit |
yadyad hi kurute kiṃ cittattatkāmasya ceṣṭitam || 4 ||
[Analyze grammar]

teṣu samyagvartamāno gacchatyamaralokatām |
yathā saṅkalpitāṃścaiha sarvān kāmān samaśnute || 5 ||
[Analyze grammar]

vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām |
ācāraścaiva sādhūnāmātmanastuṣṭireva ca || 6 ||
[Analyze grammar]

yaḥ kaścitkasya ciddharmo manunā parikīrtitaḥ |
sa sarvo'bhihito vede sarvajñānamayo hi saḥ || 7 ||
[Analyze grammar]

sarvaṃ tu samavekṣyaidaṃ nikhilaṃ jñānacakṣuṣā |
śrutiprāmāṇyato vidvān svadharme niviśeta vai || 8 ||
[Analyze grammar]

śrutismṛtyoditaṃ dharmamanutiṣṭhan hi mānavaḥ |
iha kīrtimavāpnoti pretya cānuttamaṃ sukham || 9 ||
[Analyze grammar]

śrutistu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ |
te sarvārtheṣvamīmāṃsye tābhyāṃ dharmo hi nirbabhau || 10 ||
[Analyze grammar]

yo'vamanyeta te mūle hetuśāstrāśrayāddvijaḥ |
sa sādhubhirbahiṣkāryo nāstiko vedanindakaḥ || 11 ||
[Analyze grammar]

vedaḥ smṛtiḥ sadācāraḥ svasya ca priyamātmanaḥ |
etaccaturvidhaṃ prāhuḥ sākṣāddharmasya lakṣaṇam || 12 ||
[Analyze grammar]

arthakāmeṣvasaktānāṃ dharmajñānaṃ vidhīyate |
dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ || 13 ||
[Analyze grammar]

śrutidvaidhaṃ tu yatra syāttatra dharmāvubhau smṛtau |
ubhāvapi hi tau dharmau samyaguktau manīṣibhiḥ || 14 ||
[Analyze grammar]

udite'nudite caiva samayādhyuṣite tathā |
sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ || 15 ||
[Analyze grammar]

niṣekādiśmaśānānto mantrairyasyodito vidhiḥ |
tasya śāstre'dhikāro'smin jñeyo nānyasya kasya cit || 16 ||
[Analyze grammar]

sarasvatīdṛśadvatyordevanadyoryadantaram |
taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate || 17 ||
[Analyze grammar]

tasmindeśe ya ācāraḥ pāramparyakramāgataḥ |
varṇānāṃ sāntarālānāṃ sa sadācāra ucyate || 18 ||
[Analyze grammar]

kurukṣetraṃ ca matsyāśca pañcālāḥ śūrasenakāḥ |
eṣa brahmarṣideśo vai brahmāvartādanantaraḥ || 19 ||
[Analyze grammar]

etaddeśaprasūtasya sakāśādagrajanmanaḥ |
svaṃ svaṃ caritraṃ śikṣeranpṛthivyāṃ sarvamānavāḥ || 20 ||
[Analyze grammar]

himavadvindhyayormadhyaṃ yatprāgvinaśanādapi |
pratyageva prayāgācca madhyadeśaḥ prakīrtitaḥ || 21 ||
[Analyze grammar]

ā samudrāttu vai pūrvādā samudrācca paścimāt |
tayorevāntaraṃ giryorāryāvartaṃ vidurbudhāḥ || 22 ||
[Analyze grammar]

kṛṣṇasārastu carati mṛgo yatra svabhāvataḥ |
sa jñeyo yajñiyo deśo mlecchadeśastvataḥ paraḥ || 23 ||
[Analyze grammar]

etāndvijātayo deśān saṃśrayeranprayatnataḥ |
śūdrastu yasmin kasminvā nivasedvṛttikarśitaḥ || 24 ||
[Analyze grammar]

eṣā dharmasya vo yoniḥ samāsena prakīrtitā |
sambhavaścāsya sarvasya varṇadharmānnibodhata || 25 ||
[Analyze grammar]

vaidikaiḥ karmabhiḥ puṇyairniṣekādirdvijanmanām |
kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya caiha ca || 26 ||
[Analyze grammar]

gārbhairhomairjātakarmacauḍamauñjīnibandhanaiḥ |
baijikaṃ gārbhikaṃ cainaṃ dvijānāmapamṛjyate || 27 ||
[Analyze grammar]

svādhyāyena vratairhomaistraividyenejyayā sutaiḥ |
mahāyajñaiśca yajñaiśca brāhmīyaṃ kriyate tanuḥ || 28 ||
[Analyze grammar]

prāṅ nābhivardhanātpuṃso jātakarma vidhīyate |
mantravatprāśanaṃ cāsya hiraṇyamadhusarpiṣām || 29 ||
[Analyze grammar]

nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vā'sya kārayet |
puṇye tithau muhūrte vā nakṣatre vā guṇānvite || 30 ||
[Analyze grammar]

maṅgalyaṃ brāhmaṇasya syātkṣatriyasya balānvitam |
vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam || 31 ||
[Analyze grammar]

śarmavadbrāhmaṇasya syād rājño rakṣāsamanvitam |
vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam || 32 ||
[Analyze grammar]

strīṇāṃ sukhaudyamakrūraṃ vispaṣṭārthaṃ manoharam |
maṅgalyaṃ dīrghavarṇāntamāśīrvādābhidhānavat || 33 ||
[Analyze grammar]

caturthe māsi kartavyaṃ śiśorniṣkramaṇaṃ gṛhāt |
ṣaṣṭhe'nnaprāśanaṃ māsi yadvaiṣṭaṃ maṅgalaṃ kule || 34 ||
[Analyze grammar]

cūḍākarma dvijātīnāṃ sarveṣāmeva dharmataḥ |
prathame'bde tṛtīye vā kartavyaṃ śruticodanāt || 35 ||
[Analyze grammar]

garbhāṣṭame'bde kurvīta brāhmaṇasyaupanāyanam |
garbhādekādaśe rājño garbhāttu dvādaśe viśaḥ || 36 ||
[Analyze grammar]

brahmavarcasakāmasya kāryo viprasya pañcame |
rājño balārthinaḥ ṣaṣṭhe vaiśyasyaihārthino'ṣṭame || 37 ||
[Analyze grammar]

ā ṣodaśādbrāhmaṇasya sāvitrī nātivartate |
ā dvāviṃśātkṣatrabandhorā caturviṃśaterviśaḥ || 38 ||
[Analyze grammar]

ata ūrdhvaṃ trayo'pyete yathākālamasaṃskṛtāḥ |
sāvitrīpatitā vrātyā bhavantyāryavigarhitāḥ || 39 ||
[Analyze grammar]

naitairapūtairvidhivadāpadyapi hi karhi cit |
brāhmānyaunāṃśca sambandhānnācaredbrāhmaṇaḥ saha || 40 ||
[Analyze grammar]

kārṣṇarauravabāstāni carmāṇi brahmacāriṇaḥ |
vasīrannānupūrvyeṇa śāṇakṣaumāvikāni ca || 41 ||
[Analyze grammar]

mauñjī trivṛtsamā ślakṣṇā kāryā viprasya mekhalā |
kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī || 42 ||
[Analyze grammar]

muñjālābhe tu kartavyāḥ kuśāśmantakabalvajaiḥ |
trivṛtā granthinaikena tribhiḥ pañcabhireva vā || 43 ||
[Analyze grammar]

kārpāsamupavītaṃ syādviprasyaurdhvavṛtaṃ trivṛt |
śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam || 44 ||
[Analyze grammar]

brāhmaṇo bailvapālāśau kṣatriyo vāṭakhādirau |
pailavaudumbarau vaiśyo daṇḍānarhanti dharmataḥ || 45 ||
[Analyze grammar]

keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ |
lalāṭasammito rājñaḥ syāttu nāsāntiko viśaḥ || 46 ||
[Analyze grammar]

ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ |
anudvegakarā nṝṇāṃ satvaco'nagnidūṣitāḥ || 47 ||
[Analyze grammar]

pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram |
pradakṣiṇaṃ parītyāgniṃ caredbhaikṣaṃ yathāvidhi || 48 ||
[Analyze grammar]

bhavatpūrvaṃ caredbhaikṣamupanīto dvijottamaḥ |
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram || 49 ||
[Analyze grammar]

mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām |
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ nāvamānayet || 50 ||
[Analyze grammar]

samāhṛtya tu tadbhaikṣaṃ yāvadannamamāyayā |
nivedya gurave'śnīyādācamya prāṅmukhaḥ śuciḥ || 51 ||
[Analyze grammar]

āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ |
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hyudaṅmukhaḥ || 52 ||
[Analyze grammar]

upaspṛśya dvijo nityamannamadyātsamāhitaḥ |
bhuktvā caupaspṛśetsamyagadbhiḥ khāni ca saṃspṛśet || 53 ||
[Analyze grammar]

pūjayedaśanaṃ nityamadyāccaitadakutsayan |
dṛṣṭvā hṛṣyetprasīdecca pratinandecca sarvaśaḥ || 54 ||
[Analyze grammar]

pūjitaṃ hyaśanaṃ nityaṃ balamūrjaṃ ca yacchati |
apūjitaṃ tu tadbhuktamubhayaṃ nāśayedidam || 55 ||
[Analyze grammar]

naucchiṣṭaṃ kasya ciddadyānnādyādetattathā'ntarā |
na caivātyaśanaṃ kuryānna caucchiṣṭaḥ kva cidvrajet || 56 ||
[Analyze grammar]

anārogyamanāyuṣyamasvargyaṃ cātibhojanam |
apuṇyaṃ lokavidviṣṭaṃ tasmāttatparivarjayet || 57 ||
[Analyze grammar]

brāhmeṇa viprastīrthena nityakālamupaspṛśet |
kāyatraidaśikābhyāṃ vā na pitryeṇa kadā cana || 58 ||
[Analyze grammar]

aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate |
kāyamaṅgulimūle'gre devaṃ pitryaṃ tayoradhaḥ || 59 ||
[Analyze grammar]

trirācāmedapaḥ pūrvaṃ dviḥ pramṛjyāttato mukham |
khāni caiva spṛśedadbhirātmānaṃ śira eva ca || 60 ||
[Analyze grammar]

anuṣṇābhiraphenābhiradbhistīrthena dharmavit |
śaucepsuḥ sarvadā'cāmedekānte prāgudaṅmukhaḥ || 61 ||
[Analyze grammar]

hṛdgābhiḥ pūyate vipraḥ kaṇṭhagābhistu bhūmipaḥ |
vaiśyo'dbhiḥ prāśitābhistu śūdraḥ spṛṣṭābhirantataḥ || 62 ||
[Analyze grammar]

uddhṛte dakṣiṇe pāṇāvupavītyaucyate dvijaḥ |
savye prācīnāvītī nivītī kaṇṭhasajjane || 63 ||
[Analyze grammar]

mekhalāmajinaṃ daṇḍamupavītaṃ kamaṇḍalum |
apsu prāsya vinaṣṭāni gṛhṇītānyāni mantravat || 64 ||
[Analyze grammar]

keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate |
rājanyabandhordvāviṃśe vaiśyasya dvyadhike mataḥ || 65 ||
[Analyze grammar]

amantrikā tu kāryaiyaṃ strīṇāmāvṛdaśeṣataḥ |
saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam || 66 ||
[Analyze grammar]

vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ |
patisevā gurau vāso gṛhārtho'gniparikriyā || 67 ||
[Analyze grammar]

eṣa prokto dvijātīnāmaupanāyaniko vidhiḥ |
utpattivyañjakaḥ puṇyaḥ karmayogaṃ nibodhata || 68 ||
[Analyze grammar]

upanīyaṃ guruḥ śiṣyaṃ śikṣayetśaucamāditaḥ |
ācāramagnikāryaṃ ca sandhyaupāsanameva ca || 69 ||
[Analyze grammar]

adhyeṣyamāṇastvācānto yathāśāstramudaṅmukhaḥ |
brahmāñjalikṛto'dhyāpyo laghuvāsā jitaindriyaḥ || 70 ||
[Analyze grammar]

brahmārambhe'vasāne ca pādau grāhyau guroḥ sadā |
saṃhatya hastāvadhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ || 71 ||
[Analyze grammar]

vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ |
savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ || 72 ||
[Analyze grammar]

adhyeṣyamāṇaṃ tu gururnityakālamatandritaḥ |
adhīṣva bho iti brūyādvirāmo'stviti cāramet || 73 ||
[Analyze grammar]

brahmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā |
sravatyanoṅkṛtaṃ pūrvaṃ parastācca viśīryati || 74 ||
[Analyze grammar]

prākkūlānparyupāsīnaḥ pavitraiścaiva pāvitaḥ |
prāṇāyāmaistribhiḥ pūtastata oṃkāramarhati || 75 ||
[Analyze grammar]

akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ |
vedatrayānniraduhadbhūrbhuvaḥ svaritīti ca || 76 ||
[Analyze grammar]

tribhya eva tu vedebhyaḥ pādaṃ pādamadūduhat |
tadityarco'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || 77 ||
[Analyze grammar]

etadakṣarametāṃ ca japanvyāhṛtipūrvikām |
sandhyayorvedavidvipro vedapuṇyena yujyate || 78 ||
[Analyze grammar]

sahasrakṛtvastvabhyasya bahiretattrikaṃ dvijaḥ |
mahato'pyenaso māsāttvacaivāhirvimucyate || 79 ||
[Analyze grammar]

etayāṛcā visaṃyuktaḥ kāle ca kriyayā svayā |
brahmakṣatriyavidyonirgarhaṇāṃ yāti sādhuṣu || 80 ||
[Analyze grammar]

oṅkārapūrvikāstisro mahāvyāhṛtayo'vyayāḥ |
tripadā caiva sāvitrī vijñeyaṃ brahmaṇo mukham || 81 ||
[Analyze grammar]

yo'dhīte'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ |
sa brahma paramabhyeti vāyubhūtaḥ khamūrtimān || 82 ||
[Analyze grammar]

ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
sāvitryāstu paraṃ nāsti maunātsatyaṃ viśiṣyate || 83 ||
[Analyze grammar]

kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ |
akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ || 84 ||
[Analyze grammar]

vidhiyajñājjapayajño viśiṣṭo daśabhirguṇaiḥ |
upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ || 85 ||
[Analyze grammar]

ye pākayajñāḥ catvāro vidhiyajñasamanvitāḥ |
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm || 86 ||
[Analyze grammar]

japyenaiva tu saṃsidhyedbrāhmaṇo nātra saṃśayaḥ |
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate || 87 ||
[Analyze grammar]

indriyāṇāṃ vicaratāṃ viṣayeṣvapahāriṣu |
saṃyame yatnamātiṣṭhedvidvānyantaiva vājinām || 88 ||
[Analyze grammar]

ekādaśendriyāṇyāhuryāni pūrve manīṣiṇaḥ |
tāni samyakpravakṣyāmi yathāvadanupūrvaśaḥ || 89 ||
[Analyze grammar]

śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī |
pāyūpasthaṃ hastapādaṃ vākcaiva daśamī smṛtā || 90 ||
[Analyze grammar]

buddhīndriyāṇi pañcaiṣāṃ śrotrādīnyanupūrvaśaḥ |
karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate || 91 ||
[Analyze grammar]

ekādaśaṃ mano jñeyaṃ svaguṇenaubhayātmakam |
yasmin jite jitāvetau bhavataḥ pañcakau gaṇau || 92 ||
[Analyze grammar]

indriyāṇāṃ prasaṅgena doṣaṃ ṛcchatyasaṃśayam |
saṃniyamya tu tānyeva tataḥ siddhiṃ nigacchati || 93 ||
[Analyze grammar]

na jātu kāmaḥ kāmānāmupabhogena śāmyati |
haviṣā kṛṣṇavartmaiva bhūya evābhivardhate || 94 ||
[Analyze grammar]

yaścaitānprāpnuyātsarvānyaścaitān kevalāṃstyajet |
prāpaṇātsarvakāmānāṃ parityāgo viśiṣyate || 95 ||
[Analyze grammar]

na tathaitāni śakyante saṃniyantumasevayā |
viṣayeṣu prajuṣṭāni yathā jñānena nityaśaḥ || 96 ||
[Analyze grammar]

vedāstyāgaśca yajñāśca niyamāśca tapāṃsi ca |
na vipraduṣṭabhāvasya siddhiṃ gacchati karhi cit || 97 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yo naraḥ |
na hṛṣyati glāyati vā sa vijñeyo jitaindriyaḥ || 98 ||
[Analyze grammar]

indriyāṇāṃ tu sarveṣāṃ yadyekaṃ kṣaratīndriyam |
tenāsya kṣarati prajñā dṛteḥ pādādivodakam || 99 ||
[Analyze grammar]

vaśe kṛtvendriyagrāmaṃ saṃyamya ca manastathā |
sarvān saṃsādhayedarthānakṣiṇvanyogatastanum || 100 ||
[Analyze grammar]

pūrvāṃ sandhyāṃ japaṃstiṣṭhetsāvitrīmā'rkadarśanāt |
paścimāṃ tu samāsīnaḥ samyagṛkṣavibhāvanāt || 101 ||
[Analyze grammar]

pūrvāṃ sandhyāṃ japaṃstiṣṭhannaiśameno vyapohati |
paścimāṃ tu samāsīno malaṃ hanti divākṛtam || 102 ||
[Analyze grammar]

na tiṣṭhati tu yaḥ pūrvāṃ naupāste yaśca paścimām |
sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ || 103 ||
[Analyze grammar]

apāṃ samīpe niyato naityakaṃ vidhimāsthitaḥ |
sāvitrīmapyadhīyīta gatvā'raṇyaṃ samāhitaḥ || 104 ||
[Analyze grammar]

vedaupakaraṇe caiva svādhyāye caiva naityake |
nānurodho'styanadhyāye homamantreṣu caiva hi || 105 ||
[Analyze grammar]

naityake nāstyanadhyāyo brahmasatraṃ hi tatsmṛtam |
brahmāhutihutaṃ puṇyamanadhyāyavaṣaṭ kṛtam || 106 ||
[Analyze grammar]

yaḥ svādhyāyamadhīte'bdaṃ vidhinā niyataḥ śuciḥ |
tasya nityaṃ kṣaratyeṣa payo dadhi ghṛtaṃ madhu || 107 ||
[Analyze grammar]

agnīndhanaṃ bhaikṣacaryāmadhaḥśayyāṃ gurorhitam |
ā samāvartanātkuryātkṛtopanayano dvijaḥ || 108 ||
[Analyze grammar]

ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ |
āptaḥ śakto'rthadaḥ sādhuḥ svo'dhyāpyā daśa dharmataḥ || 109 ||
[Analyze grammar]

nāpṛṣṭaḥ kasya cidbrūyānna cānyāyena pṛcchataḥ |
jānannapi hi medhāvī jaḍavalloka ācaret || 110 ||
[Analyze grammar]

adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati |
tayoranyataraḥ praiti vidveṣaṃ vā'dhigacchati || 111 ||
[Analyze grammar]

dharmārthau yatra na syātāṃ śuśrūṣā vā'pi tadvidhā |
tatra vidyā na vaptavyā śubhaṃ bījamivauṣare || 112 ||
[Analyze grammar]

vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā |
āpadyapi hi ghorāyāṃ na tvenāmiriṇe vapet || 113 ||
[Analyze grammar]

vidyā brāhmaṇametyāha śevadhiste'smi rakṣa mām |
asūyakāya māṃ mādāstathā syāṃ vīryavattamā || 114 ||
[Analyze grammar]

yameva tu śuciṃ vidyānniyatabrahmacāriṇam |
tasmai māṃ brūhi viprāya nidhipāyāpramādine || 115 ||
[Analyze grammar]

brahma yastvananujñātamadhīyānādavāpnuyāt |
sa brahmasteyasaṃyukto narakaṃ pratipadyate || 116 ||
[Analyze grammar]

laukikaṃ vaidikaṃ vā'pi tathā'dhyātmikameva vā |
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet || 117 ||
[Analyze grammar]

sāvitrīmātrasāro'pi varaṃ vipraḥ suyantritaḥ |
nāyantritastrivedo'pi sarvāśī sarvavikrayī || 118 ||
[Analyze grammar]

śayyā''sane'dhyācarite śreyasā na samāviśet |
śayyā''sanasthaścaivenaṃ pratyutthāyābhivādayet || 119 ||
[Analyze grammar]

ūrdhvaṃ prāṇā hyutkramanti yūnaḥ sthavira āyati |
pratyutthānābhivādābhyāṃ punastānpratipadyate || 120 ||
[Analyze grammar]

abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ |
catvāri tasya vardhante āyurdharmo yaśo balam || 121 ||
[Analyze grammar]

abhivādātparaṃ vipro jyāyāṃsamabhivādayan |
asau nāmāhamasmīti svaṃ nāma parikīrtayet || 122 ||
[Analyze grammar]

nāmadheyasya ye ke cidabhivādaṃ na jānate |
tānprājño'hamiti brūyātstriyaḥ sarvāstathaiva ca || 123 ||
[Analyze grammar]

bhoḥśabdaṃ kīrtayedante svasya nāmno'bhivādane |
nāmnāṃ svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ || 124 ||
[Analyze grammar]

āyuṣmānbhava saumyaiti vācyo vipro'bhivādane |
akāraścāsya nāmno'nte vācyaḥ pūrvākṣaraḥ plutaḥ || 125 ||
[Analyze grammar]

yo na vettyabhivādasya vipraḥ pratyabhivādanam |
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ || 126 ||
[Analyze grammar]

brāhmaṇaṃ kuśalaṃ pṛcchetkṣatrabandhumanāmayam |
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva ca || 127 ||
[Analyze grammar]

avācyo dīkṣito nāmnā yavīyānapi yo bhavet |
bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit || 128 ||
[Analyze grammar]

parapatnī tu yā strī syādasambandhā ca yonitaḥ |
tāṃ brūyādbhavatītyevaṃ subhage bhaginīti ca || 129 ||
[Analyze grammar]

mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn |
asāvahamiti brūyātpratyutthāya yavīyasaḥ || 130 ||
[Analyze grammar]

mātṛśvasā mātulānī śvaśrūratha pitṛśvasā |
sampūjyā gurupatnīvatsamāstā gurubhāryayā || 131 ||
[Analyze grammar]

bhrāturbhāryaupasaṅgrāhyā savarṇā'hanyahanyapi |
viproṣya tūpasaṅgrāhyā jñātisambandhiyoṣitaḥ || 132 ||
[Analyze grammar]

piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi |
mātṛvadvṛttimātiṣṭhenmātā tābhyo garīyasī || 133 ||
[Analyze grammar]

daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām |
tryabdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu || 134 ||
[Analyze grammar]

brāhmaṇaṃ daśavarṣaṃ tu śatavarṣaṃ tu bhūmipam |
pitāputrau vijānīyādbrāhmaṇastu tayoḥ pitā || 135 ||
[Analyze grammar]

vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī |
etāni mānyasthānāni garīyo yadyaduttaram || 136 ||
[Analyze grammar]

pañcānāṃ triṣu varṇeṣu bhūyāṃsi guṇavanti ca |
yatra syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ || 137 ||
[Analyze grammar]

cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ striyāḥ |
snātakasya ca rājñaśca panthā deyo varasya ca || 138 ||
[Analyze grammar]

teṣāṃ tu samavetānāṃ mānyau snātakapārthivau |
rājasnātakayoścaiva snātako nṛpamānabhāk || 139 ||
[Analyze grammar]

upanīya tu yaḥ śiṣyaṃ vedamadhyāpayeddvijaḥ |
sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate || 140 ||
[Analyze grammar]

ekadeśaṃ tu vedasya vedāṅgānyapi vā punaḥ |
yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate || 141 ||
[Analyze grammar]

niṣekādīni karmāṇi yaḥ karoti yathāvidhi |
sambhāvayati cānnena sa vipro gururucyate || 142 ||
[Analyze grammar]

agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān |
yaḥ karoti vṛto yasya sa tasyartvigihocyate || 143 ||
[Analyze grammar]

ya āvṛṇotyavitathaṃ brahmaṇā śravaṇāvubhau |
sa mātā sa pitā jñeyastaṃ na druhyetkadā cana || 144 ||
[Analyze grammar]

upādhyāyāndaśācārya ācāryāṇāṃ śataṃ pitā |
sahasraṃ tu pitṝnmātā gauraveṇātiricyate || 145 ||
[Analyze grammar]

utpādakabrahmadātrorgarīyānbrahmadaḥ pitā |
brahmajanma hi viprasya pretya caiha ca śāśvatam || 146 ||
[Analyze grammar]

kāmānmātā pitā cainaṃ yadutpādayato mithaḥ |
sambhūtiṃ tasya tāṃ vidyādyadyonāvabhijāyate || 147 ||
[Analyze grammar]

ācāryastvasya yāṃ jātiṃ vidhivadvedapāragaḥ |
utpādayati sāvitryā sā satyā sā'jarā'marā || 148 ||
[Analyze grammar]

alpaṃ vā bahu vā yasya śrutasyaupakaroti yaḥ |
tamapīha guruṃ vidyātśrutaupakriyayā tayā || 149 ||
[Analyze grammar]

brāhmasya janmanaḥ kartā svadharmasya ca śāsitā |
bālo'pi vipro vṛddhasya pitā bhavati dharmataḥ || 150 ||
[Analyze grammar]

adhyāpayāmāsa pitṝn śiśurāṅgirasaḥ kaviḥ |
putrakā iti hauvāca jñānena parigṛhya tān || 151 ||
[Analyze grammar]

te tamarthamapṛcchanta devānāgatamanyavaḥ |
devāścaitān sametyaucurnyāyyaṃ vaḥ śiśuruktavān || 152 ||
[Analyze grammar]

ajño bhavati vai bālaḥ pitā bhavati mantradaḥ |
ajñaṃ hi bālamityāhuḥ pitetyeva tu mantradam || 153 ||
[Analyze grammar]

na hāyanairna palitairna vittena na bandhubhiḥ |
ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān || 154 ||
[Analyze grammar]

viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ |
vaiśyānāṃ dhānyadhanataḥ śūdrāṇāmeva janmataḥ || 155 ||
[Analyze grammar]

na tena vṛddho bhavati yenāsya palitaṃ śiraḥ |
yo vai yuvā'pyadhīyānastaṃ devāḥ sthaviraṃ viduḥ || 156 ||
[Analyze grammar]

yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ |
yaśca vipro'nadhīyānastrayaste nāma bibhrati || 157 ||
[Analyze grammar]

yathā ṣaṇḍho'phalaḥ strīṣu yathā gaurgavi cāphalā |
yathā cājñe'phalaṃ dānaṃ tathā vipro'nṛco'phalaḥ || 158 ||
[Analyze grammar]

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam |
vākcaiva madhurā ślakṣṇā prayojyā dharmamicchatā || 159 ||
[Analyze grammar]

yasya vāṅmanasī śuddhe samyaggupte ca sarvadā |
sa vai sarvamavāpnoti vedāntopagataṃ phalam || 160 ||
[Analyze grammar]

nāruntudaḥ syādārto'pi na paradrohakarmadhīḥ |
yayā'syodvijate vācā nālokyāṃ tāmudīrayet || 161 ||
[Analyze grammar]

sammānādbrāhmaṇo nityamudvijeta viṣādiva |
amṛtasyeva cākāṅkṣedavamānasya sarvadā || 162 ||
[Analyze grammar]

sukhaṃ hyavamataḥ śete sukhaṃ ca pratibudhyate |
sukhaṃ carati loke'sminnavamantā vinaśyati || 163 ||
[Analyze grammar]

anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ |
gurau vasan sañcinuyādbrahmādhigamikaṃ tapaḥ || 164 ||
[Analyze grammar]

tapoviśeṣairvividhairvrataiśca vidhicoditaiḥ |
vedaḥ kṛtsno'dhigantavyaḥ sarahasyo dvijanmanā || 165 ||
[Analyze grammar]

vedameva sadā'bhyasyettapastapyandvijottamaḥ |
vedābhyāso hi viprasya tapaḥ paramihaucyate || 166 ||
[Analyze grammar]

ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ |
yaḥ sragvyapi dvijo'dhīte svādhyāyaṃ śaktito'nvaham || 167 ||
[Analyze grammar]

yo'nadhītya dvijo vedamanyatra kurute śramam |
sa jīvanneva śūdratvamāśu gacchati sānvayaḥ || 168 ||
[Analyze grammar]

māturagre'dhijananaṃ dvitīyaṃ mauñjibandhane |
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt || 169 ||
[Analyze grammar]

tatra yadbrahmajanmāsya mauñjībandhanacihnitam |
tatrāsya mātā sāvitrī pitā tvācārya ucyate || 170 ||
[Analyze grammar]

vedapradānādācāryaṃ pitaraṃ paricakṣate |
na hyasminyujyate karma kiñcidā mauñjibandhanāt || 171 ||
[Analyze grammar]

nābhivyāhārayedbrahma svadhāninayanādṛte |
śūdreṇa hi samastāvadyāvadvede na jāyate || 172 ||
[Analyze grammar]

kṛtaupanayanasyāsya vratādeśanamiṣyate |
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam || 173 ||
[Analyze grammar]

yadyasya vihitaṃ carma yatsūtraṃ yā ca mekhalā |
yo daṇḍo yatca vasanaṃ tattadasya vrateṣvapi || 174 ||
[Analyze grammar]

sevetaimāṃstu niyamānbrahmacārī gurau vasan |
sanniyamyaindriyagrāmaṃ tapovṛddhyarthamātmanaḥ || 175 ||
[Analyze grammar]

nityaṃ snātvā śuciḥ kuryāddevarṣipitṛtarpaṇam |
devatābhyarcanaṃ caiva samidādhānameva ca || 176 ||
[Analyze grammar]

varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ |
śuktāni yāni sarvāṇi prāṇināṃ caiva hiṃsanam || 177 ||
[Analyze grammar]

abhyaṅgamañjanaṃ cākṣṇorupānacchatradhāraṇam |
kāmaṃ krodhaṃ ca lobhaṃ ca nartanaṃ gītavādanam || 178 ||
[Analyze grammar]

dyūtaṃ ca janavādaṃ ca parivādaṃ tathā'nṛtam |
strīṇāṃ ca prekṣaṇālambhamupaghātaṃ parasya ca || 179 ||
[Analyze grammar]

ekaḥ śayīta sarvatra na retaḥ skandayetkva cit |
kāmād hi skandayan reto hinasti vratamātmanaḥ || 180 ||
[Analyze grammar]

svapne siktvā brahmacārī dvijaḥ śukramakāmataḥ |
snātvā'rkamarcayitvā triḥ punarmāmityṛcaṃ japet || 181 ||
[Analyze grammar]

udakumbhaṃ sumanaso gośakṛtmṛttikākuśān |
āharedyāvadarthāni bhaikṣaṃ cāharahaścaret || 182 ||
[Analyze grammar]

vedayajñairahīnānāṃ praśastānāṃ svakarmasu |
brahmacāryāharedbhaikṣaṃ gṛhebhyaḥ prayato'nvaham || 183 ||
[Analyze grammar]

guroḥ kule na bhikṣeta na jñātikulabandhuṣu |
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet || 184 ||
[Analyze grammar]

sarvaṃ vāpi caredgrāmaṃ pūrvauktānāmasambhave |
niyamya prayato vācamabhiśastāṃstu varjayet || 185 ||
[Analyze grammar]

dūrādāhṛtya samidhaḥ sannidadhyādvihāyasi |
sāyaṃ|prātaśca juhuyāttābhiragnimatandritaḥ || 186 ||
[Analyze grammar]

akṛtvā bhaikṣacaraṇamasamidhya ca pāvakam |
anāturaḥ saptarātramavakīrṇivrataṃ caret || 187 ||
[Analyze grammar]

bhaikṣeṇa vartayennityaṃ naikānnādī bhavedvratī |
bhaikṣeṇa vratino vṛttirupavāsasamā smṛtā || 188 ||
[Analyze grammar]

vratavaddevadaivatye pitrye karmaṇyatharṣivat |
kāmamabhyarthito'śnīyādvratamasya na lupyate || 189 ||
[Analyze grammar]

brāhmaṇasyaiva karmaitadupadiṣṭaṃ manīṣibhiḥ |
rājanyavaiśyayostvevaṃ naitatkarma vidhīyate || 190 ||
[Analyze grammar]

codito guruṇā nityamapracodita eva vā |
kuryādadhyayane yatnamācāryasya hiteṣu ca || 191 ||
[Analyze grammar]

śarīraṃ caiva vācaṃ ca buddhīndriyamanāṃsi ca |
niyamya prāñjalistiṣṭhedvīkṣamāṇo gurormukham || 192 ||
[Analyze grammar]

nityamuddhṛtapāṇiḥ syātsādhvācāraḥ susaṃvṛtaḥ |
āsyatāmiti cauktaḥ sannāsītābhimukhaṃ guroḥ || 193 ||
[Analyze grammar]

hīnānnavastraveṣaḥ syātsarvadā gurusannidhau |
uttiṣṭhetprathamaṃ cāsya caramaṃ caiva saṃviśet || 194 ||
[Analyze grammar]

pratiśrāvaṇasambhāṣe śayāno na samācaret |
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ || 195 ||
[Analyze grammar]

āsīnasya sthitaḥ kuryādabhigacchaṃstu tiṣṭhataḥ |
pratyudgamya tvāvrajataḥ paścāddhāvaṃstu dhāvataḥ || 196 ||
[Analyze grammar]

parāṅmukhasyābhimukho dūrasthasyetya cāntikam |
praṇamya tu śayānasya nideśe caiva tiṣṭhataḥ || 197 ||
[Analyze grammar]

nīcaṃ śayyā''sanaṃ cāsya nityaṃ syādgurusannidhau |
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet || 198 ||
[Analyze grammar]

naudāharedasya nāma parokṣamapi kevalam |
na caivāsyānukurvīta gatibhāṣitaceṣṭitam || 199 ||
[Analyze grammar]

guroryatra parivādo nindā vā'pi pravartate |
karṇau tatra pidhātavyau gantavyaṃ vā tato'nyataḥ || 200 ||
[Analyze grammar]

parīvādātkharo bhavati śvā vai bhavati nindakaḥ |
paribhoktā kṛmirbhavati kīṭo bhavati matsarī || 201 ||
[Analyze grammar]

dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ |
yānāsanasthaścaivainamavaruhyābhivādayet || 202 ||
[Analyze grammar]

prativāte'nuvāte ca nāsīta guruṇā saha |
asaṃśrave caiva gurorna kiṃ cidapi kīrtayet || 203 ||
[Analyze grammar]

go'śvauṣṭrayānaprāsādaprastareṣu kaṭeṣu ca |
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca || 204 ||
[Analyze grammar]

gurorgurau sannihite guruvadvṛttimācaret |
na cānisṛṣṭo guruṇā svān gurūnabhivādayet || 205 ||
[Analyze grammar]

vidyāguruṣvevameva nityā vṛttiḥ svayoniṣu |
pratiṣedhatsu cādharmād hitaṃ copadiśatsvapi || 206 ||
[Analyze grammar]

śreyaḥsu guruvadvṛttiṃ nityameva samācaret |
guruputreṣu cāryeṣu guroścaiva svabandhuṣu || 207 ||
[Analyze grammar]

bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi |
adhyāpayan gurusuto guruvatmānamarhati || 208 ||
[Analyze grammar]

utsādanaṃ ca gātrāṇāṃ snāpanaucchiṣṭabhojane |
na kuryādguruputrasya pādayoścāvanejanam || 209 ||
[Analyze grammar]

guruvatpratipūjyāḥ syuḥ savarṇā guruyoṣitaḥ |
asavarṇāstu sampūjyāḥ pratyutthānābhivādanaiḥ || 210 ||
[Analyze grammar]

abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca |
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam || 211 ||
[Analyze grammar]

gurupatnī tu yuvatirnābhivādyaiha pādayoḥ |
pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā || 212 ||
[Analyze grammar]

svabhāva eṣa nārīṇāṃ narāṇāmiha dūṣaṇam |
ato'rthānna pramādyanti pramadāsu vipaścitaḥ || 213 ||
[Analyze grammar]

avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ |
pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam || 214 ||
[Analyze grammar]

mātrā svasrā duhitrā vā na viviktāsano bhavet |
balavānindriyagrāmo vidvāṃsamapi karṣati || 215 ||
[Analyze grammar]

kāmaṃ tu gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi |
vidhivadvandanaṃ kuryādasāvahamiti bruvan || 216 ||
[Analyze grammar]

viproṣya pādagrahaṇamanvahaṃ cābhivādanam |
gurudāreṣu kurvīta satāṃ dharmamanusmaran || 217 ||
[Analyze grammar]

yathā khanan khanitreṇa naro vāryadhigacchati |
tathā gurugatāṃ vidyāṃ śuśrūṣuradhigacchati || 218 ||
[Analyze grammar]

muṇḍo vā jaṭilo vā syādatha vā syātśikhājaṭaḥ |
nainaṃ grāme'bhinimlocetsūryo nābhyudiyātkva cit || 219 ||
[Analyze grammar]

taṃ cedabhyudiyātsūryaḥ śayānaṃ kāmacārataḥ |
nimlocedvā'pyavijñānājjapannupavaseddinam || 220 ||
[Analyze grammar]

sūryeṇa hyabhinirmuktaḥ śayāno'bhyuditaśca yaḥ |
prāyaścittamakurvāṇo yuktaḥ syānmahatenasā || 221 ||
[Analyze grammar]

ācamya prayato nityamubhe sandhye samāhitaḥ |
śucau deśe japañjapyamupāsīta yathāvidhi || 222 ||
[Analyze grammar]

yadi strī yadyavarajaḥ śreyaḥ kiṃ citsamācaret |
tatsarvamācaredyukto yatra cāsya ramenmanaḥ || 223 ||
[Analyze grammar]

dharmārthāvucyate śreyaḥ kāmārthau dharma eva ca |
artha evaiha vā śreyastrivarga iti tu sthitiḥ || 224 ||
[Analyze grammar]

ācāryaśca pitā caiva mātā bhrātā ca pūrvajaḥ |
nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ || 225 ||
[Analyze grammar]

ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ |
mātā pṛthivyā mūrtistu bhrātā svo mūrtirātmanaḥ || 226 ||
[Analyze grammar]

yaṃ mātāpitarau kleśaṃ sahete sambhave nṛṇām |
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi || 227 ||
[Analyze grammar]

tayornityaṃ priyaṃ kuryādācāryasya ca sarvadā |
teṣveva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate || 228 ||
[Analyze grammar]

teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate |
na tairanabhyanujñāto dharmamanyaṃ samācaret || 229 ||
[Analyze grammar]

ta eva hi trayo lokāsta eva traya āśramāḥ |
ta eva hi trayo vedāsta evauktāstrayo'gnayaḥ || 230 ||
[Analyze grammar]

pitā vai gārhapatyo'gnirmātā'gnirdakṣiṇaḥ smṛtaḥ |
gururāhavanīyastu sā'gnitretā garīyasī || 231 ||
[Analyze grammar]

triṣvapramādyanneteṣu trīn lokānvijayedgṛhī |
dīpyamānaḥ svavapuṣā devavaddivi modate || 232 ||
[Analyze grammar]

imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam |
guruśuśrūṣayā tvevaṃ brahmalokaṃ samaśnute || 233 ||
[Analyze grammar]

sarve tasyādṛtā dharmā yasyaite traya ādṛtāḥ |
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ || 234 ||
[Analyze grammar]

yāvattrayaste jīveyustāvatnānyaṃ samācaret |
teṣveva nityaṃ śuśrūṣāṃ kuryātpriyahite rataḥ || 235 ||
[Analyze grammar]

teṣāmanuparodhena pāratryaṃ yadyadācaret |
tattannivedayettebhyo manovacanakarmabhiḥ || 236 ||
[Analyze grammar]

triṣveteṣvitikṛtyaṃ hi puruṣasya samāpyate |
eṣa dharmaḥ paraḥ sākṣādupadharmo'nya ucyate || 237 ||
[Analyze grammar]

śraddadhānaḥ śubhāṃ vidyāmādadītāvarādapi |
anyādapi paraṃ dharmaṃ strīratnaṃ duṣkulādapi || 238 ||
[Analyze grammar]

viṣādapyamṛtaṃ grāhyaṃ bālādapi subhāṣitam |
amitrādapi sadvṛttamamedhyādapi kāñcanam || 239 ||
[Analyze grammar]

striyo ratnānyatho vidyā dharmaḥ śaucaṃ subhāṣitam |
vividhāni ca śilpāni samādeyāni sarvataḥ || 240 ||
[Analyze grammar]

abrāhmaṇādadhyāyanamāpatkāle vidhīyate |
anuvrajyā ca śuśrūṣā yāvadadhyāyanaṃ guroḥ || 241 ||
[Analyze grammar]

nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset |
brāhmaṇe vā'nanūcāne kāṅkṣan gatimanuttamām || 242 ||
[Analyze grammar]

yadi tvātyantikaṃ vāsaṃ rocayeta guroḥ kule |
yuktaḥ paricaredenamā śarīravimokṣaṇāt || 243 ||
[Analyze grammar]

ā samāpteḥ śarīrasya yastu śuśrūṣate gurum |
sa gacchatyañjasā vipro brahmaṇaḥ sadma śāśvatam || 244 ||
[Analyze grammar]

na pūrvaṃ gurave kiṃ cidupakurvīta dharmavit |
snāsyaṃstu guruṇā'jñaptaḥ śaktyā gurvrthamāharet || 245 ||
[Analyze grammar]

kṣetraṃ hiraṇyaṃ gāmaśvaṃ catraupānahamāsanam |
dhānyaṃ śākaṃ ca vāsāṃsi gurave prītimāvahet || 246 ||
[Analyze grammar]

ācārye tu khalu prete guruputre guṇānvite |
gurudāre sapiṇḍe vā guruvadvṛttimācaret || 247 ||
[Analyze grammar]

eteṣvavidyamāneṣu sthānāsanavihāravān |
prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ || 248 ||
[Analyze grammar]

evaṃ carati yo vipro brahmacaryamaviplutaḥ |
sa gacchatyuttamasthānaṃ na caiha jāyate punaḥ || 249 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: